Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 2, 163.5 praviṣṭau bhāratīṃ senām apradhṛṣyāṃ surair api /
MBh, 1, 55, 3.1 śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām /
MBh, 1, 56, 31.9 kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām /
MBh, 4, 36, 10.1 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām /
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 7, 40, 11.2 śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha //
MBh, 7, 68, 26.2 abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān //
MBh, 7, 68, 56.2 prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ /
MBh, 7, 88, 38.2 prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ //
MBh, 7, 102, 16.3 praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā //
MBh, 7, 102, 34.2 sa śūraḥ saindhavaprepsur anvayād bhāratīṃ camūm //
MBh, 7, 117, 43.1 praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ /
MBh, 7, 160, 22.2 haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm //
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
Bhāratamañjarī
BhāMañj, 1, 198.1 astīkacaritaṃ śrutvā pavitrāṃ bhāratīṃ kathām /