Occurrences

Mahābhārata
Nādabindūpaniṣat
Agnipurāṇa
Amarakośa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 15.7 śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam /
MBh, 1, 1, 15.8 tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ //
MBh, 1, 1, 18.1 bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām /
MBh, 1, 1, 27.6 bhāratasyetihāsasya dharmeṇānvīkṣya tāṃ gatim /
MBh, 1, 1, 51.1 manvādi bhārataṃ kecid āstīkādi tathāpare /
MBh, 1, 1, 54.5 taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate /
MBh, 1, 1, 57.6 abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ //
MBh, 1, 1, 59.1 sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam /
MBh, 1, 1, 61.4 upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam //
MBh, 1, 1, 62.1 caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām /
MBh, 1, 1, 62.2 upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ //
MBh, 1, 1, 63.59 parjanya iva bhūtānām akṣayo bhāratadrumaḥ /
MBh, 1, 1, 64.3 saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ /
MBh, 1, 1, 194.3 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 1, 1, 195.2 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 1, 205.1 bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca /
MBh, 1, 1, 206.2 yathaitāni variṣṭhāni tathā bhāratam ucyate //
MBh, 1, 1, 210.2 adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ //
MBh, 1, 1, 212.1 catvāra ekato vedā bhārataṃ caikam ekataḥ /
MBh, 1, 1, 214.11 ityuktvā sarvavedārthān bhārate tena darśitāḥ /
MBh, 1, 1, 214.25 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 1, 214.29 ślokā ye bhārate vāpi kvacit kecid vyavasthitāḥ /
MBh, 1, 1, 214.31 tacchlokāṃśca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ /
MBh, 1, 1, 214.34 kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat //
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 33.2 bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ /
MBh, 1, 2, 71.2 samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ /
MBh, 1, 2, 151.1 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate /
MBh, 1, 2, 158.1 ṣaṣṭham etan mahāparva bhārate parikīrtitam /
MBh, 1, 2, 166.1 saptamaṃ bhārate parva mahad etad udāhṛtam /
MBh, 1, 2, 172.1 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ /
MBh, 1, 2, 195.2 saṃkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā /
MBh, 1, 2, 234.1 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt /
MBh, 1, 2, 236.8 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 1, 2, 242.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 1, 2, 242.9 puṇyāṃ ca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva //
MBh, 1, 5, 1.3 bhāratādhyayanaṃ sarvaṃ kṛṣṇadvaipāyanāt tadā /
MBh, 1, 53, 31.3 vyāsastvakathayan nityam ākhyānaṃ bhārataṃ mahat //
MBh, 1, 55, 3.27 śṛṇu tvaṃ bhārataṃ ca tataḥ śuddhim avāpsyasi /
MBh, 1, 56, 13.3 upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam /
MBh, 1, 56, 26.8 yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ /
MBh, 1, 56, 26.10 vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan /
MBh, 1, 56, 27.2 khyātāvubhau ratnanidhī tathā bhāratam ucyate //
MBh, 1, 56, 31.19 ubhau khyātau ratnanidhī tathā bhāratam ucyate /
MBh, 1, 56, 32.23 iha satkārayogaśca bhārate paramarṣiṇā /
MBh, 1, 56, 33.5 sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam /
MBh, 1, 56, 33.6 ya idaṃ bhārataṃ rājan vācakāya prayacchati /
MBh, 1, 57, 75.2 saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ /
MBh, 4, 1, 1.5 yo bhārataṃ samadhigacchati vācyamānaṃ /
MBh, 4, 1, 1.13 bhārataṃ bhānumāindur yadi na syur amī trayaḥ /
MBh, 6, 7, 6.1 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param /
MBh, 6, 10, 1.2 yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam /
MBh, 6, 10, 4.2 ye gṛddhā bhārate varṣe na mṛṣyanti parasparam //
MBh, 6, 10, 5.1 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam /
MBh, 6, 10, 8.2 sarveṣām eva rājendra priyaṃ bhārata bhāratam //
MBh, 6, 11, 1.2 bhāratasyāsya varṣasya tathā haimavatasya ca /
MBh, 6, 11, 3.2 catvāri bhārate varṣe yugāni bharatarṣabha /
MBh, 6, 13, 50.1 idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam /
MBh, 12, 49, 2.2 udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ //
MBh, 12, 312, 14.2 krameṇaiva vyatikramya bhārataṃ varṣam āsadat //
MBh, 12, 331, 2.1 idaṃ śatasahasrāddhi bhāratākhyānavistarāt /
MBh, 12, 337, 10.1 kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ /
MBh, 18, 5, 41.2 saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā //
MBh, 18, 5, 45.1 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 18, 5, 51.1 imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet /
MBh, 18, 5, 51.2 sa bhārataphalaṃ prāpya paraṃ brahmādhigacchati //
MBh, 18, 5, 52.2 khyātāv ubhau ratnanidhī tathā bhāratam ucyate //
MBh, 18, 5, 54.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 12.2 sa rājā bhārate varṣe sārvabhaumaḥ prajāyate //
Agnipurāṇa
AgniPur, 13, 1.2 bhārataṃ sampravakṣyāmi kṛṣṇamāhātmyalakṣaṇam /
AgniPur, 15, 15.1 etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //
Amarakośa
AKośa, 2, 7.2 loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ //
Harṣacarita
Harṣacarita, 1, 3.2 cakre puṇyaṃ sarasvatyā yo varṣamiva bhāratam //
Kūrmapurāṇa
KūPur, 1, 43, 11.1 bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
KūPur, 1, 45, 20.1 bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrtitāḥ /
KūPur, 1, 45, 43.1 catvāri bhārate varṣe yugāni kavayo 'bruvan /
Liṅgapurāṇa
LiPur, 1, 47, 24.1 tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ /
LiPur, 1, 49, 7.1 idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam /
LiPur, 1, 52, 25.1 varṣe tu bhārate martyāḥ puṇyāḥ karmavaśāyuṣaḥ /
LiPur, 1, 54, 60.2 abhyeti bhārate varṣe tvaparāntavivṛddhaye //
LiPur, 1, 66, 42.2 bhārate yo mahātejāḥ saubhadreṇa nipātitaḥ //
LiPur, 1, 89, 95.2 bhārate dakṣiṇe varṣe vyavasthā netareṣvatha //
LiPur, 1, 89, 96.2 śākadvīpādiṣu prokto dharmo vai bhārate yathā //
Matsyapurāṇa
MPur, 12, 55.2 śrutāyur abhavattasmād bhārate yo nipātitaḥ //
MPur, 53, 70.2 bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam /
MPur, 103, 2.1 bhārate tu yadā vṛtte prāptarājye pṛthāsute /
MPur, 113, 28.2 imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam //
MPur, 113, 44.1 bhadrāśvaṃ bhārataṃ caiva ketumālaṃ ca paścime /
MPur, 114, 5.2 athāhaṃ varṇayiṣyāmi varṣe'sminbhārate prajāḥ /
MPur, 114, 6.1 niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam /
MPur, 114, 7.2 bhāratasyāsya varṣasya nava bhedānnibodhata //
MPur, 114, 57.1 catvāri bhārate varṣe yugāni munayo'bruvan /
MPur, 114, 59.3 ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā //
MPur, 114, 85.2 ityetāni mayoktāni navavarṣāṇi bhārate //
MPur, 124, 6.1 asya bhāratavarṣasya viṣkambhāttulyavistṛtam /
MPur, 142, 17.1 catvāri bhārate varṣe yugāni ṛṣayo'bruvan /
Trikāṇḍaśeṣa
TriKŚ, 2, 2.2 svasthalī bhāratākhyaṃ tu varṣaṃ haimavataṃ viduḥ //
TriKŚ, 2, 3.1 bhārataṃ narabhūḥ kiṃpūruṣaṃ harivarṣaṃ tataḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 31.1 tataś ca bhārataṃ varṣam etallokeṣu gīyate /
ViPur, 2, 1, 40.2 tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam //
ViPur, 2, 2, 13.1 bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
ViPur, 2, 2, 14.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //
ViPur, 2, 2, 34.1 tathaivālakanandāpi dakṣiṇenaitya bhāratam /
ViPur, 2, 2, 48.2 varāhaḥ ketumāle tu bhārate kūrmarūpadhṛk //
ViPur, 2, 3, 1.3 varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ //
ViPur, 2, 3, 6.1 bhāratasyāsya varṣasya nava bhedān niśāmaya /
ViPur, 2, 3, 19.1 catvāri bhārate varṣe yugānyatra mahāmune /
ViPur, 2, 3, 22.1 atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune /
ViPur, 2, 3, 26.2 prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ //
ViPur, 4, 4, 110.1 tasya bṛhadbalaḥ yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 25.3 iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam //
BhāgPur, 1, 4, 29.1 bhāratavyapadeśena hy āmnāyārthaśca pradarśitaḥ /
BhāgPur, 1, 5, 3.2 kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam //
BhāgPur, 1, 16, 12.1 bhadrāśvaṃ ketumālaṃ ca bhārataṃ cottarān kurūn /
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 5, 12.1 munir vivakṣur bhagavadguṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ /
BhāgPur, 11, 2, 17.2 vikhyātaṃ varṣam etad yan nāmnā bhāratam adbhutam //
Bhāratamañjarī
BhāMañj, 1, 23.1 vedavedāṅgasaṃyuktaṃ bhārataṃ kalmaṣāpaham /
BhāMañj, 6, 23.2 karmabhūrbhārataṃ varṣamanyāśca phalabhūmayaḥ //
BhāMañj, 18, 33.1 śrutveti bhāratakathāṃ vaiśampāyanakīrtitām /
BhāMañj, 19, 4.1 ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ /
Garuḍapurāṇa
GarPur, 1, 55, 4.1 siddhiḥ svābhāvikī rudra varjayitvā tu bhāratam /
GarPur, 1, 145, 1.2 bhārataṃ sampravakṣyāmi bhārāvataraṇaṃ bhuvaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
Rasārṇava
RArṇ, 7, 3.1 kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ /
Skandapurāṇa
SkPur, 1, 9.1 kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā /
SkPur, 1, 11.1 bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate /
Tantrāloka
TĀ, 8, 57.2 iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ //
TĀ, 8, 78.2 bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ //
TĀ, 8, 81.1 sambhavantyapyasaṃskārā bhārate 'nyatra cāpi hi /
TĀ, 8, 82.2 tatra tretā sadā kālo bhārate tu caturyugam //
TĀ, 8, 83.1 bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca /
TĀ, 8, 88.1 bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ /
TĀ, 8, 89.1 mahākālādikā rudrakoṭiratraiva bhārate /
TĀ, 8, 90.2 prāpyaṃ manorathātītamapi bhāratajanmanām //
Āryāsaptaśatī
Āsapt, 1, 34.1 śrīrāmāyaṇabhāratabṛhatkathānāṃ kavīn namaskurmaḥ /
Śukasaptati
Śusa, 5, 21.1 tathā ca bhārate /
Śusa, 6, 4.1 tathā ca bhārate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 72.2 vikhyātaṃ bhārate varṣe narmadāyāṃ mahīpate //
SkPur (Rkh), Revākhaṇḍa, 93, 1.3 vikhyātaṃ bhārate loke gaṅgāyāḥ pāpanāśanam //