Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasādhyāya
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 8.1 ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 6, 9.2 bhāratī gṛṇānā //
MS, 3, 11, 1, 8.2 acchinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ //
MS, 3, 11, 11, 8.1 tisro devīr iḍā mahī bhāratī maruto viśaḥ /
Ṛgveda
ṚV, 1, 22, 10.1 ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm /
ṚV, 1, 142, 9.1 śucir deveṣv arpitā hotrā marutsu bhāratī /
ṚV, 1, 188, 8.1 bhāratīᄆe sarasvati yā vaḥ sarvā upabruve /
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 3, 8.1 sarasvatī sādhayantī dhiyaṃ na iḍā devī bhāratī viśvatūrtiḥ /
ṚV, 3, 4, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iḍā devair manuṣyebhir agniḥ /
ṚV, 3, 4, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iḍā devair manuṣyebhir agniḥ /
ṚV, 3, 62, 3.2 asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ //
ṚV, 7, 2, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iᄆā devair manuṣyebhir agniḥ /
ṚV, 7, 2, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iᄆā devair manuṣyebhir agniḥ /
ṚV, 9, 5, 8.1 bhāratī pavamānasya sarasvatīᄆā mahī /
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
Mahābhārata
MBh, 1, 116, 22.23 sasmitena tu vaktreṇa gadantam iva bhāratīm /
MBh, 1, 192, 7.46 bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī /
MBh, 3, 61, 20.2 tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa //
MBh, 3, 212, 24.1 bhāratī suprayogā ca kāverī murmurā tathā /
MBh, 4, 27, 2.2 hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati //
MBh, 4, 27, 16.2 gandhavanti ca mālyāni śubhaśabdā ca bhāratī //
MBh, 5, 57, 21.1 pratīpam iva me bhāti yuyudhānena bhāratī /
MBh, 5, 69, 2.1 īrayantaṃ bhāratīṃ bhāratānām abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām /
MBh, 5, 144, 1.2 tataḥ sūryānniścaritāṃ karṇaḥ śuśrāva bhāratīm /
MBh, 5, 191, 1.3 corasyeva gṛhītasya na prāvartata bhāratī //
MBh, 6, 116, 50.2 bhīṣmasyāntād etadantāḥ stha sarve satyām etāṃ bhāratīm īrayāmi //
MBh, 7, 1, 27.2 bhāratī bharataśreṣṭha patite jāhnavīsute //
MBh, 7, 85, 70.2 mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm //
MBh, 7, 85, 80.2 laghvastraścitrayodhī ca praviṣṭastāta bhāratīm //
MBh, 7, 85, 82.1 eka eva ca bībhatsuḥ praviṣṭastāta bhāratīm /
MBh, 7, 116, 5.1 samprāpya bhāratīmadhyaṃ talaghoṣasamākulam /
MBh, 7, 126, 8.2 tadaivājñāsiṣam ahaṃ neyam astīti bhāratī //
MBh, 9, 23, 47.1 saṃyāhi bhāratīṃ vīra yāvaddhanmi śitaiḥ śaraiḥ /
MBh, 12, 39, 20.1 haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī /
MBh, 12, 142, 11.2 gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm //
MBh, 13, 75, 28.1 tasmāt pārtha tvam apīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva /
MBh, 14, 21, 18.1 divyādivyaprabhāvena bhāratī gauḥ śucismite /
MBh, 14, 43, 22.1 svaravyañjanasaṃskārā bhāratī satyalakṣaṇā /
Rāmāyaṇa
Rām, Ay, 58, 33.1 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm /
Amarakośa
AKośa, 1, 176.2 brāhmī tu bhāratī bhāṣā gīr vāg vāṇī sarasvatī //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 79.2 arāter api niryātā bhāratī svacchakomalā //
BKŚS, 20, 9.2 mām abhāṣata bhāratyā gambhīrabhayagarbhayā //
Harṣacarita
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Kirātārjunīya
Kir, 2, 5.1 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī /
Kir, 11, 9.2 viśramya viṣṭare nāma vyājahāreti bhāratīm //
Kir, 14, 6.1 samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm /
Kumārasaṃbhava
KumSaṃ, 6, 79.1 tam artham iva bhāratyā sutayā yoktum arhasi /
Kūrmapurāṇa
KūPur, 1, 11, 151.1 bhāratī paramānandā parāparavibhedikā /
Matsyapurāṇa
MPur, 4, 8.3 bhāratī yatra yatraiva tatra tatra prajāpatiḥ //
MPur, 66, 1.2 madhurā bhāratī kena vratena madhusūdana /
Nāṭyaśāstra
NāṭŚ, 1, 41.1 bhāratīṃ sātvatīṃ caiva vṛttim ārabhaṭīṃ tathā /
NāṭŚ, 6, 24.2 bhāratī sātvatī caiva kaiśikyārabhaṭī tathā //
Viṣṇupurāṇa
ViPur, 2, 1, 41.1 teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā /
Abhidhānacintāmaṇi
AbhCint, 2, 155.1 vāgbrāhmī bhāratī gaur gīrvāṇī bhāṣā sarasvatī /
AbhCint, 2, 199.2 bhāratī sāttvatī kaiśikyārabhaṭyau ca vṛttayaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 4.1 ārhatī bhāratī pūjyā lokālokapradīpikā /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 3, 7, 1.3 prīṇayann iva bhāratyā viduraḥ pratyabhāṣata //
BhāgPur, 4, 15, 16.1 brahmā brahmamayaṃ varma bhāratī hāramuttamam /
Bhāratamañjarī
BhāMañj, 5, 368.1 bhāratīṃ bhāratahitāmakṛṣṇāṃ kṛṣṇabhāṣitām /
Gītagovinda
GītGov, 7, 17.1 haricaraṇaśaraṇajayadevakavibhāratī /
GītGov, 10, 16.2 jayati padmāvatīramaṇajayadevakavibhāratībhaṇitam atiśātam //
Kathāsaritsāgara
KSS, 2, 3, 78.2 bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ //
KSS, 3, 4, 182.2 uccacāra punastāvadanyā nabhasi bhāratī //
KSS, 5, 3, 258.2 śaktideve ca gaganād udabhūt tatra bhāratī //
KSS, 6, 1, 56.2 nānādṛṣṭāntarasiko bhāratyā sukavir yathā //
Rasādhyāya
RAdhy, 1, 10.2 śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye //
Rājanighaṇṭu
RājNigh, Parp., 65.1 medhyā vīrā bhāratī ca varā ca parameṣṭhinī /
RājNigh, Pānīyādivarga, 23.1 sarasvatī plakṣasamudbhavā ca sā vākpradā brahmasatī ca bhāratī /
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 1.2 vande vicitrārthapadāṃ citrāṃ tāṃ gurubhāratīm //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
Āryāsaptaśatī
Āsapt, 1, 31.2 bhūṣaṇāyaiva sañjñāṃ yad aṅkitāṃ bhāratī vahati //
Āsapt, 1, 36.1 bhavabhūteḥ sambandhād bhūdharabhūr eva bhāratī bhāti /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 59.2 tatrāntarikṣe śuśrāva pitṝṇāṃ bhāratīṃ nṛpa //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 3.1 tadanvaye bhāratībhāvasaṃyutas tadātmajaḥ prastutavāgbhirīśvaraḥ /
MuA zu RHT, 15, 1.2, 1.1 bhāratī bharatakhaṇḍamaṇḍitā pacaremānandamañjarī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 7.2 bhāratī ca mayā dattā brāhmaṇānāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 12.1 devair āhvānitā tatra mahāpuṇyā ca bhāratī /
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 103, 141.2 vaṃśārthe maithunaṃ yasya svargārthe yasya bhāratī //
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 155, 37.2 madīyā bhāratī tasya kathanīyā hyaśaṅkitam //