Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Sūryasiddhānta
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
Atharvaprāyaścittāni
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.10 pūrvottarato budham uttareṇa guruṃ pūrveṇa bhārgavam /
Jaiminīyabrāhmaṇa
JB, 1, 166, 15.0 kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 166, 21.0 yad u kavir bhārgavo 'paśyat tasmāt kāvam ity ākhyāyate //
JB, 3, 120, 2.0 cyavano vai bhārgavo vāstupasya brāhmaṇam avet //
JB, 3, 122, 1.0 sa hovāca cyavano vai sa bhārgavo 'bhūt //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 1.0 bhārgavo hotā //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
Pañcaviṃśabrāhmaṇa
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 14, 9, 32.0 dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
Taittirīyasaṃhitā
TS, 1, 8, 18, 18.1 bhārgavo hotā bhavati //
Vārāhagṛhyasūtra
VārGS, 4, 18.0 yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 21.1 bhārgavo hotā bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 16, 1.0 mātā pūrvarūpaṃ pitottararūpaṃ prajā saṃhiteti bhārgavaḥ //
Buddhacarita
BCar, 6, 1.2 bhārgavasyāśramapadaṃ sa dadarśa nṛṇāṃ varaḥ //
BCar, 9, 2.2 rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva //
BCar, 9, 3.2 kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam //
BCar, 9, 25.1 bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa /
Carakasaṃhitā
Ca, Sū., 1, 10.1 viśvāmitrāśmarathyau ca bhārgavaścyavano'bhijit /
Ca, Cik., 1, 4, 44.1 bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ /
Mahābhārata
MBh, 1, 2, 6.3 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 1, 2, 87.8 jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani /
MBh, 1, 2, 117.2 saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ //
MBh, 1, 2, 126.11 saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ /
MBh, 1, 5, 7.1 bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ /
MBh, 1, 5, 10.2 sūtaputra yathā tasya bhārgavasya mahātmanaḥ /
MBh, 1, 5, 16.6 tasya tat kilbiṣaṃ nityaṃ hṛdi vartati bhārgava /
MBh, 1, 8, 1.2 sa cāpi cyavano brahman bhārgavo 'janayat sutam /
MBh, 1, 8, 2.4 śaunakastu mahāsattvaḥ sarvabhārgavanandanaḥ /
MBh, 1, 8, 12.1 pitaraṃ sakhibhiḥ so 'tha vācayāmāsa bhārgavaḥ /
MBh, 1, 16, 6.1 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava /
MBh, 1, 16, 15.5 abhavan miśritaṃ toyaṃ tadā bhārgavanandana /
MBh, 1, 44, 18.2 vedāṃścādhijage sāṅgān bhārgavāccyavanātmajāt //
MBh, 1, 53, 26.4 putrāya rurave prītaḥ pṛcchate bhārgavottama /
MBh, 1, 58, 5.1 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati /
MBh, 1, 60, 37.2 vasūnāṃ bhārgavaṃ vidyād viśvedevāṃstathaiva ca //
MBh, 1, 60, 43.1 tasmin niyukte vibhunā yogakṣemāya bhārgave /
MBh, 1, 61, 70.2 ayudhyata mahātejā bhārgaveṇa mahātmanā //
MBh, 1, 71, 31.13 āhūto vidyayā bhadre bhārgaveṇa mahātmanā /
MBh, 1, 71, 57.5 etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ /
MBh, 1, 72, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
MBh, 1, 73, 23.18 tataścirāyamāṇāyāṃ duhitaryāha bhārgavaḥ /
MBh, 1, 75, 6.2 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MBh, 1, 75, 7.1 yadyasmān apahāya tvam ito gacchasi bhārgava /
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 75, 11.9 devayānyantikaṃ gatvā tam arthaṃ prāha bhārgavaḥ /
MBh, 1, 75, 12.2 yadi tvam īśvarastāta rājño vittasya bhārgava /
MBh, 1, 76, 27.4 śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ /
MBh, 1, 76, 31.2 adharmo na spṛśed evaṃ mahān mām iha bhārgava /
MBh, 1, 78, 26.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MBh, 1, 98, 3.1 evam uccāvacair astrair bhārgaveṇa mahātmanā /
MBh, 1, 121, 21.2 astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava /
MBh, 1, 121, 22.2 tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ /
MBh, 1, 169, 14.2 yāciṣṇavo 'bhijagmustāṃstāta bhārgavasattamān //
MBh, 1, 170, 1.3 ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ //
MBh, 1, 170, 9.2 bhārgavastu munir mene sarvalokaparābhavam //
MBh, 1, 182, 1.2 gatvā tu tāṃ bhārgavakarmaśālāṃ pārthau pṛthāṃ prāpya mahānubhāvau /
MBh, 1, 183, 2.2 jagāma tāṃ bhārgavakarmaśālāṃ yatrāsate te puruṣapravīrāḥ //
MBh, 1, 184, 1.3 anvagacchat tadā yāntau bhārgavasya niveśanam //
MBh, 1, 184, 2.2 svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane /
MBh, 1, 185, 6.2 vibhrājamānāviva candrasūryau bāhyāṃ purād bhārgavakarmaśālām //
MBh, 3, 5, 2.1 prajñā ca te bhārgavasyeva śuddhā dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam /
MBh, 3, 81, 24.1 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 3, 81, 32.2 āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā //
MBh, 3, 81, 33.1 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ /
MBh, 3, 81, 116.2 sāṃnidhyam akarot tatra bhārgavapriyakāmyayā //
MBh, 3, 85, 16.2 mahendro nāma kauravya bhārgavasya mahātmanaḥ //
MBh, 3, 115, 4.2 tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam //
MBh, 3, 115, 13.1 na cāpi bhagavān vācyo dīyatām iti bhārgava /
MBh, 3, 115, 28.3 tejasā varcasā caiva yuktaṃ bhārgavanandanam //
MBh, 3, 116, 3.1 reṇukāṃ tvatha samprāpya bhāryāṃ bhārgavanandanaḥ /
MBh, 3, 116, 23.2 tasyātha yudhi vikramya bhārgavaḥ paravīrahā //
MBh, 3, 121, 21.1 cukopa bhārgavaścāpi mahendrasya mahātapāḥ /
MBh, 3, 121, 22.3 kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ //
MBh, 3, 122, 1.2 bhṛgor maharṣeḥ putro 'bhūccyavano nāma bhārgavaḥ /
MBh, 3, 122, 7.2 caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat //
MBh, 3, 122, 10.2 dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam //
MBh, 3, 122, 12.1 tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī /
MBh, 3, 122, 15.2 kenāpakṛtam adyeha bhārgavasya mahātmanaḥ /
MBh, 3, 122, 20.2 tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam //
MBh, 3, 122, 22.1 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā /
MBh, 3, 123, 13.1 sā tayor vacanād rājann upasaṃgamya bhārgavam /
MBh, 3, 124, 1.3 saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam //
MBh, 3, 124, 4.1 athainaṃ bhārgavo rājann uvāca parisāntvayan /
MBh, 3, 124, 7.1 tatrainaṃ cyavano rājan yājayāmāsa bhārgavaḥ /
MBh, 3, 124, 13.3 anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ //
MBh, 3, 124, 16.1 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ /
MBh, 3, 124, 17.2 tasya praharato bāhuṃ stambhayāmāsa bhārgavaḥ //
MBh, 3, 125, 3.1 somārhāvaśvināvetāvadya prabhṛti bhārgava /
MBh, 3, 125, 5.2 bhūya eva tu te vīryaṃ prakāśed iti bhārgava //
MBh, 3, 126, 18.1 na yuktam iti taṃ prāha bhagavān bhārgavas tadā /
MBh, 3, 181, 8.2 kva ca karmāṇi tiṣṭhanti jantoḥ pretasya bhārgava //
MBh, 3, 186, 88.2 mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava //
MBh, 3, 188, 4.2 mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau //
MBh, 3, 192, 5.1 etad icchāmi tattvena jñātuṃ bhārgavasattama /
MBh, 3, 207, 5.1 etad icchāmyahaṃ tvattaḥ śrotuṃ bhārgavanandana /
MBh, 4, 20, 7.1 sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane /
MBh, 5, 39, 28.1 na kaścinnāpanayate pumān anyatra bhārgavāt /
MBh, 5, 174, 23.1 taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam /
MBh, 5, 174, 26.1 kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ /
MBh, 5, 176, 3.2 raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ //
MBh, 5, 176, 19.1 pūjayāmāsur avyagrā madhuparkeṇa bhārgavam /
MBh, 5, 176, 30.2 sarvam eva yathātattvaṃ kathayāmāsa bhārgave //
MBh, 5, 176, 40.1 sa hi lubdhaśca mānī ca jitakāśī ca bhārgava /
MBh, 5, 177, 13.2 brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava //
MBh, 5, 177, 15.2 dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava //
MBh, 5, 178, 10.1 śālvasyāham iti prāha purā mām iha bhārgava /
MBh, 5, 178, 16.2 upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava //
MBh, 5, 178, 34.2 tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava //
MBh, 5, 179, 21.1 tataste tāpasāḥ sarve bhārgavasyānuyāyinaḥ /
MBh, 5, 179, 28.2 madarthaṃ tam ṛṣiṃ devī kṣamayāmāsa bhārgavam /
MBh, 5, 180, 9.2 sakhā vedavid atyantaṃ dayito bhārgavasya ha //
MBh, 5, 180, 10.2 punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ //
MBh, 5, 182, 4.1 astrair astreṣu bahudhā hateṣvatha ca bhārgavaḥ /
MBh, 5, 183, 1.3 bhārgavasya mayā sārdhaṃ punar yuddham avartata //
MBh, 5, 183, 7.1 tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ /
MBh, 5, 185, 3.1 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ /
MBh, 5, 186, 14.2 visarjayaitad durdharṣa tapastapyasva bhārgava //
MBh, 5, 186, 29.1 nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava /
MBh, 5, 186, 29.3 avadhyo hi tvayā bhīṣmastvaṃ ca bhīṣmasya bhārgava //
MBh, 5, 186, 36.1 mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ /
MBh, 6, 10, 49.1 mahyuttarāḥ prāvṛṣeyā bhārgavāśca janādhipa /
MBh, 6, 15, 46.1 tasmānnūnaṃ mahāvīryād bhārgavād yuddhadurmadāt /
MBh, 7, 143, 30.2 vyapetajalade vyomni budhabhārgavayor iva //
MBh, 8, 1, 37.1 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane /
MBh, 8, 4, 52.3 kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā //
MBh, 8, 5, 4.1 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ /
MBh, 8, 22, 37.3 tad bhārgavāya prāyacchacchakraḥ paramasaṃmatam //
MBh, 8, 22, 38.1 tad divyaṃ bhārgavo mahyam adadād dhanur uttamam /
MBh, 8, 22, 40.1 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ /
MBh, 8, 24, 131.1 bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ /
MBh, 8, 24, 135.2 apātram asamarthaṃ ca dahanty astrāṇi bhārgava //
MBh, 8, 24, 139.2 prasannaś ca mahādevo bhārgavasya mahātmanaḥ //
MBh, 8, 24, 145.2 rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ //
MBh, 8, 24, 146.1 ripūn bhārgava devānāṃ jahi sarvān samāgatān /
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 24, 152.2 varān prādād brahmavide bhārgavāya mahātmane //
MBh, 8, 24, 157.1 bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane /
MBh, 8, 45, 34.2 prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ //
MBh, 8, 45, 37.2 pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge //
MBh, 8, 45, 45.2 bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam //
MBh, 8, 45, 46.1 paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam /
MBh, 8, 51, 101.1 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt /
MBh, 8, 52, 6.1 bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ /
MBh, 9, 48, 7.1 yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ /
MBh, 11, 23, 27.2 bhārgavo vā mahāvīryastathā droṇo 'pi mādhava //
MBh, 12, 2, 15.2 brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata //
MBh, 12, 3, 9.2 akampann avyathaṃścaiva dhārayāmāsa bhārgavam //
MBh, 12, 3, 22.2 bhavitā bhārgave rāma iti mām abravīd bhṛguḥ //
MBh, 12, 3, 26.2 brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava //
MBh, 12, 3, 27.2 prasādaṃ kuru me brahmann astralubdhasya bhārgava //
MBh, 12, 3, 28.2 ato bhārgava ityuktaṃ mayā gotraṃ tavāntike //
MBh, 12, 4, 1.2 karṇastu samavāpyaitad astraṃ bhārgavanandanāt /
MBh, 12, 27, 8.1 yaḥ sa bāṇadhanuṣpāṇir yodhayāmāsa bhārgavam /
MBh, 12, 38, 11.1 bhārgavāccyavanāccāpi vedān aṅgopabṛṃhitān /
MBh, 12, 46, 14.1 trayoviṃśatirātraṃ yo yodhayāmāsa bhārgavam /
MBh, 12, 49, 8.1 tataḥ prītastu kaunteya bhārgavaḥ kurunandana /
MBh, 12, 49, 27.2 tataḥ satyavatī putraṃ janayāmāsa bhārgavam /
MBh, 12, 49, 46.2 cakāra bhārgavo rājanmahīṃ śoṇitakardamām //
MBh, 12, 49, 52.2 parāvasostadā śrutvā śastraṃ jagrāha bhārgavaḥ //
MBh, 12, 57, 40.1 ślokaścāyaṃ purā gīto bhārgaveṇa mahātmanā /
MBh, 12, 124, 23.2 viśeṣo 'sti mahāṃstāta bhārgavasya mahātmanaḥ /
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 124, 25.1 tenāpi samanujñāto bhārgaveṇa mahātmanā /
MBh, 12, 124, 26.1 bhārgavastvāha dharmajñaḥ prahrādasya mahātmanaḥ /
MBh, 12, 141, 6.3 nṛpater mucukundasya kathitāṃ bhārgaveṇa ha //
MBh, 12, 141, 7.2 bhārgavaṃ paripapraccha praṇato bharatarṣabha //
MBh, 12, 141, 8.1 tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām /
MBh, 12, 203, 18.2 bhārgavo nītiśāstraṃ ca jagāda jagato hitam //
MBh, 12, 278, 7.1 eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ /
MBh, 12, 278, 19.1 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ /
MBh, 12, 278, 38.1 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ /
MBh, 12, 329, 25.1 tān brahmovāca ṛṣir bhārgavastapastapyate dadhīcaḥ /
MBh, 12, 353, 1.3 dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ //
MBh, 12, 353, 3.1 bhārgaveṇāpi rājendra janakasya niveśane /
MBh, 13, 4, 8.1 tāṃ vavre bhārgavaḥ śrīmāṃścyavanasyātmajaḥ prabhuḥ /
MBh, 13, 4, 12.3 ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava //
MBh, 13, 17, 166.1 taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ /
MBh, 13, 23, 15.3 pṛthivī kāśyapo 'gniśca prakṛṣṭāyuśca bhārgavaḥ //
MBh, 13, 40, 21.2 āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam //
MBh, 13, 40, 54.1 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ /
MBh, 13, 50, 3.1 purā maharṣiścyavano bhārgavo bharatarṣabha /
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 13, 52, 8.1 etaṃ doṣaṃ purā dṛṣṭvā bhārgavaścyavanastadā /
MBh, 13, 52, 19.1 evam ukte tato vākye cyavano bhārgavastadā /
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 52, 36.1 bhārgavastu samuttasthau svayam eva tapodhanaḥ /
MBh, 13, 52, 38.1 tayostu prekṣator eva bhārgavāṇāṃ kulodvahaḥ /
MBh, 13, 53, 10.2 na ca paryāptam ityāha bhārgavaḥ sumahātapāḥ //
MBh, 13, 53, 11.1 yadā tau nirvikārau tu lakṣayāmāsa bhārgavaḥ /
MBh, 13, 53, 51.1 snigdhagambhīrayā vācā bhārgavaḥ suprasannayā /
MBh, 13, 53, 53.2 viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava //
MBh, 13, 54, 33.1 tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam /
MBh, 13, 55, 2.2 yadi prīto 'si bhagavaṃstato me vada bhārgava /
MBh, 13, 83, 34.2 papracchāgamasampannān ṛṣīn devāṃśca bhārgavaḥ //
MBh, 13, 84, 44.2 tāḥ parvataprasravaṇair ūṣmāṃ muñcanti bhārgava /
MBh, 13, 84, 73.2 jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana //
MBh, 13, 85, 34.3 bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau //
MBh, 13, 85, 37.2 bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api //
MBh, 13, 85, 51.1 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ /
MBh, 13, 85, 59.2 svarloke rājarājyena so 'bhiṣicyeta bhārgava //
MBh, 13, 97, 6.2 saṃdhāya saṃdhāya śarāṃścikṣepa kila bhārgavaḥ //
MBh, 13, 97, 25.2 annataḥ sampravartante yathā tvaṃ vettha bhārgava //
MBh, 13, 101, 12.1 tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ /
MBh, 13, 101, 64.1 ityetad asurendrāya kāvyaḥ provāca bhārgavaḥ /
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
MBh, 13, 151, 39.2 ṛṣir ugraśravāścaiva bhārgavaścyavanastathā //
MBh, 14, 8, 20.1 sruvahastāya pataye dhanvine bhārgavāya ca /
MBh, 14, 29, 12.2 asīn ādāya śaktīśca bhārgavaṃ paryavārayan //
MBh, 14, 35, 15.2 bṛhaspatibharadvājau gautamo bhārgavastathā //
MBh, 14, 52, 23.3 gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava //
MBh, 14, 53, 13.2 taistair veṣaiśca rūpaiśca triṣu lokeṣu bhārgava //
MBh, 14, 53, 17.2 tadā gandharvavacceṣṭāḥ sarvāśceṣṭāmi bhārgava //
MBh, 14, 54, 29.2 bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane //
MBh, 14, 54, 30.1 yadyevaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai /
MBh, 14, 54, 30.2 pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho /
MBh, 14, 54, 30.3 pratyākhyātastvahaṃ tena na dadyām iti bhārgava //
MBh, 14, 55, 11.1 tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaśca bhārgavaḥ /
MBh, 14, 55, 19.1 kiṃ tvadya yadi te śraddhā gamanaṃ prati bhārgava /
MBh, 14, 57, 49.2 ājagmur niścayaṃ jñātuṃ bhārgavasyātitejasaḥ //
Rāmāyaṇa
Rām, Bā, 50, 11.2 saṃgatā muninā patnī bhārgaveṇeva reṇukā //
Rām, Bā, 60, 13.2 paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava //
Rām, Bā, 73, 21.1 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam /
Rām, Bā, 74, 7.1 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām /
Rām, Bā, 74, 21.2 ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam //
Rām, Bā, 75, 2.1 śrutavān asmi yat karma kṛtavān asi bhārgava /
Rām, Bā, 75, 3.1 vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava /
Rām, Bā, 75, 4.1 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham /
Rām, Ay, 102, 16.1 bhārgavaś cyavano nāma himavantam upāśritaḥ /
Rām, Yu, 4, 42.2 uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ //
Rām, Utt, 52, 2.1 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ /
Rām, Utt, 52, 3.2 praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ //
Rām, Utt, 53, 2.1 tathā vadati kākutsthe bhārgavo vākyam abravīt /
Rām, Utt, 58, 14.1 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ /
Rām, Utt, 71, 4.1 tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi /
Rām, Utt, 71, 8.1 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ /
Rām, Utt, 72, 16.1 ityuktvā bhārgavo vāsam anyatra samupākramat /
Rām, Utt, 84, 16.2 samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau //
Rām, Utt, 87, 3.1 agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ /
Rām, Utt, 87, 4.1 bhārgavaścyavanaścaiva śatānandaśca dharmavit /
Saundarānanda
SaundĀ, 1, 25.2 munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ //
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
Agnipurāṇa
AgniPur, 4, 13.2 jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ //
Amarakośa
AKośa, 1, 113.1 śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ /
Daśakumāracarita
DKCar, 2, 6, 241.1 bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ praviśya tāṃ dadarśa //
Harivaṃśa
HV, 10, 25.2 aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ //
HV, 10, 26.1 āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ /
HV, 10, 34.2 aurvas tāṃ bhārgavas tāta kāruṇyāt samavārayat //
HV, 11, 40.2 eṣa vai pitṛbhaktaś ca viditātmā ca bhārgavaḥ //
HV, 12, 12.2 so 'smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te //
HV, 12, 21.1 devān asṛjata brahmā māṃ yakṣyantīti bhārgava /
HV, 13, 51.2 niratā devalokeṣu jyotirbhāsiṣu bhārgava /
HV, 13, 70.2 sthiraprasādāś ca sadā tān namasyasva bhārgava //
HV, 14, 10.2 variṣṭhaṃ sarvadharmāṇāṃ taṃ samācara bhārgava //
HV, 23, 62.2 pratardanasya putrau dvau vatso bhārgava eva ca //
HV, 23, 71.3 vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgavāt //
HV, 23, 153.2 tapasvī brāhmaṇaś ca tvāṃ haniṣyati sa bhārgavaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 20.2 parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam //
KūPur, 1, 39, 16.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
KūPur, 1, 39, 16.2 bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ //
KūPur, 1, 39, 22.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
KūPur, 1, 39, 25.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
KūPur, 1, 39, 25.2 vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ //
KūPur, 1, 51, 17.1 parāśaraśca gargaśca bhārgavaścāṅgirāstathā /
KūPur, 2, 20, 17.1 vidyām abhīṣṭāṃ jīve tu dhanaṃ vai bhārgave punaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 24.1 upayeme bhṛgurdhīmān khyātiṃ tāṃ bhārgavāraṇim /
LiPur, 1, 7, 15.1 kratuḥ satyo bhārgavaś ca aṅgirāḥ savitā dvijāḥ /
LiPur, 1, 7, 43.1 parāśaraś ca gargaś ca bhārgavaścāṅgirās tathā /
LiPur, 1, 24, 20.2 tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ //
LiPur, 1, 24, 45.1 parāśaraś ca gargaś ca bhārgavāṅgirasau tadā /
LiPur, 1, 35, 13.1 sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim /
LiPur, 1, 35, 14.2 saṃdhāya pūrvavaddehaṃ dadhīcasyāha bhārgavaḥ //
LiPur, 1, 57, 13.1 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate /
LiPur, 1, 57, 14.1 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ /
LiPur, 1, 57, 20.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
LiPur, 1, 57, 30.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
LiPur, 1, 57, 30.2 vakrastu bhārgavādūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ //
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
LiPur, 1, 61, 32.2 candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate //
LiPur, 1, 61, 33.2 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ //
LiPur, 1, 61, 49.1 ete tārā grahāścāpi boddhavyā bhārgavādayaḥ /
LiPur, 2, 19, 23.2 bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim //
LiPur, 2, 22, 58.2 bṛhaspatiṃ mahābuddhiṃ rudraputraṃ ca bhārgavam //
LiPur, 2, 28, 70.2 bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca //
LiPur, 2, 45, 3.1 vasiṣṭhāya ca śiṣṭāya bhṛgave bhārgavāya ca /
Matsyapurāṇa
MPur, 12, 51.1 vālmīkistasya caritaṃ cakre bhārgavasattamaḥ /
MPur, 13, 61.2 yayātiḥ putralābhaṃ ca dhanalābhaṃ ca bhārgavaḥ //
MPur, 24, 52.2 bhārgavasyātmajā tadvaddevayānī ca suvratā //
MPur, 25, 33.2 uvāca vacanaṃ kāle devayānyatha bhārgavam //
MPur, 26, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
MPur, 29, 8.2 nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MPur, 29, 9.1 adyāsmānapahāya tvamito yāsyasi bhārgava /
MPur, 29, 12.2 yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MPur, 29, 15.2 yadi tvamīśvarastāta rājño vittasya bhārgava /
MPur, 30, 29.1 śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ /
MPur, 30, 33.2 adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava /
MPur, 32, 27.2 anantaraṃ yayātistu pūjayāmāsa bhārgavam //
MPur, 43, 40.2 aho bata vidhervīryaṃ bhārgavo'yaṃ yadāchinat //
MPur, 43, 43.2 tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava //
MPur, 47, 82.1 evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava /
MPur, 47, 125.1 etāndattvā varāṃstasmai bhārgavāya bhavaḥ punaḥ /
MPur, 47, 132.2 sutṛptāya suvastrāya dhanvine bhārgavāya ca //
MPur, 47, 178.1 tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ /
MPur, 47, 199.1 bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ /
MPur, 47, 201.1 cukopa bhārgavasteṣāmavalepena tena tu /
MPur, 47, 209.2 prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava //
MPur, 47, 210.1 svāśrayān bhajamānāṃśca bhaktāṃstvaṃ bhaja bhārgava /
MPur, 50, 14.1 ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ /
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
MPur, 72, 6.2 virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ //
MPur, 72, 24.2 atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ /
MPur, 93, 12.1 pūrveṇa bhārgavaṃ vidyātsomaṃ dakṣiṇapūrvake /
MPur, 127, 7.2 rathena kṣipravegeṇa bhārgavastena gacchati //
MPur, 128, 47.2 śukro daityastu vijñeyo bhārgavo'surayājakaḥ //
MPur, 128, 63.1 candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate /
MPur, 128, 64.1 bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ /
MPur, 128, 70.1 somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ /
MPur, 128, 72.2 nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ //
MPur, 128, 73.1 vakrastu bhārgavād ūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ /
MPur, 133, 20.2 bhārgavaścāṅgirāścaiva budho'ṅgāraka eva ca //
MPur, 133, 61.1 bhārgavāṅgirasau devau daṇḍahastau raviprabhau /
Nāṭyaśāstra
NāṭŚ, 1, 30.1 taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca /
Sūryasiddhānta
SūrSiddh, 2, 8.1 budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ /
SūrSiddh, 2, 56.2 vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam //
Viṣṇupurāṇa
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 17, 48.2 atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ /
ViPur, 1, 19, 28.3 prahlādastattvato vetti bhārgaveṇa yad īritam //
ViPur, 3, 3, 18.1 ṛkṣo 'bhūdbhārgavas tasmādvālmīkiryo 'bhidhīyate /
ViPur, 3, 8, 4.1 sagaraḥ praṇipatyedamaurvaṃ papraccha bhārgavam /
ViPur, 4, 7, 13.1 tāṃ ca bhārgavaḥ ṛcīko vavre //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 6, 6, 15.2 kaśerur api tenoktas tatheti prāha bhārgavam //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 5.2 mṛtyuṃ bhāskaranandano narapateyodhakṣayaviprarāṭ sarvāṇy aiva surārimantrivṛṣabhaḥ saṃpiṇḍitā bhārgavaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 33.2 śukro maghābhavaḥ kāvya uśanā bhārgavaḥ kaviḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.2 gururbṛhaspatirmantrī cośanā bhārgavaḥ kaviḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 46.1 tasya nirharaṇādīni samparetasya bhārgava /
BhāgPur, 1, 10, 35.2 ānartān bhārgavopāgācchrāntavāho manāg vibhuḥ //
BhāgPur, 3, 10, 3.3 prītaḥ pratyāha tān praśnān hṛdisthān atha bhārgava //
BhāgPur, 4, 1, 45.2 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ //
BhāgPur, 11, 4, 21.1 niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ /
Bhāratamañjarī
BhāMañj, 1, 19.1 purā kṣatrakṣayaṃ kṛtvā bhargaśiṣyaḥ sa bhārgavaḥ /
BhāMañj, 1, 322.1 dāsīṃ samprāpya śarmiṣṭhāṃ hṛṣṭā bhārgavakanyakā /
BhāMañj, 1, 343.1 kasya yūyamiti prāha śaṅkitā bhārgavātmajā /
BhāMañj, 1, 617.2 bhārgavo dattasarvasvaḥ prāptaṃ droṇamabhāṣata //
BhāMañj, 1, 618.2 vimukhārtimukhaṃ draṣṭuṃ notsahe bhārgavo hyaham //
BhāMañj, 1, 1000.1 haranto bhārgavadhanaṃ nirdhanā eva te nṛpāḥ /
BhāMañj, 1, 1001.1 hehayairhanyamāneṣu rājanyairbhārgaveṣvatha /
BhāMañj, 1, 1091.1 kumbhakāragṛhopānte bhārgavasya niveśane /
BhāMañj, 1, 1099.1 sa bhārgavagṛhopānte channasteṣāṃ kathāntare /
BhāMañj, 5, 299.1 taṃ vrajantaṃ sametyāhurmunayo bhārgavādayaḥ /
BhāMañj, 5, 368.2 manasā pūjitāṃ sabhyaiḥ śrutvābhāṣata bhārgavaḥ //
BhāMañj, 5, 609.1 ityuktvā śiṣyasahitastāṃ samādāya bhārgavaḥ /
BhāMañj, 5, 632.2 nirjitya bhārgavaṃ yatnādyuddhe ślathamanoratham //
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 6, 452.1 jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam /
BhāMañj, 7, 415.2 droṇo jaghāna pāñcālānhehayāniva bhārgavaḥ //
BhāMañj, 7, 436.1 yayau bhārgavakākutstharaṇasmaraṇahetutām /
BhāMañj, 7, 745.2 bhārgavasya smariṣyanti vīrāḥ kṣattrakulacchidaḥ //
BhāMañj, 8, 188.1 bhārgavāstreṇa hatvā tāmastravṛṣṭiṃ kirīṭinaḥ /
BhāMañj, 13, 22.2 tāvattadrudhirāsikto nidrāṃ tatyāja bhārgavaḥ //
BhāMañj, 13, 27.1 ityuktvā rākṣase yāte karṇaṃ papraccha bhārgavaḥ /
BhāMañj, 13, 30.1 nirasto bhārgaveṇeti karṇaḥ prāpya suyodhanam /
BhāMañj, 13, 35.2 śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca //
BhāMañj, 13, 240.1 āyātkṛṣṇaḥ kurukṣetraṃ tānpaśyanbhārgavahradān /
BhāMañj, 13, 614.2 pṛṣṭaḥ pūrvaṃ jagādedaṃ mucukundena bhārgavaḥ //
BhāMañj, 13, 1503.2 muktaye matsyasaṃghānāṃ gavā jagrāha bhārgavam //
BhāMañj, 13, 1523.1 tadvaṃśajairvirodho 'yaṃ bhārgavānāmupasthitaḥ /
BhāMañj, 13, 1526.1 bhārgavaśca yathā jāto rāmaḥ kṣatrakṣayo 'rjitaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 7.1 karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ /
GarPur, 1, 23, 12.2 baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram //
GarPur, 1, 39, 11.2 paścime caiva bhūteśaṃ uttare bhārgavaṃ sitam //
GarPur, 1, 39, 15.4 oṃ bhaṃ bhārgavāya namaḥ /
GarPur, 1, 59, 31.2 aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet //
GarPur, 1, 59, 46.1 bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja /
GarPur, 1, 60, 2.2 rāhordvādaśavarṣāṇi ekaviṃśatirbhārgave //
GarPur, 1, 60, 8.2 bhārgavasya tulā kṣetraṃ vṛściko 'ṅgārakasya ca //
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
Kṛṣiparāśara
KṛṣiPar, 1, 14.1 gurau ca śobhanā vṛṣṭirbhārgave vṛṣṭiruttamā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 75.1 nimiṣaṃ nimiṣārdhaṃ vā muhūrtam api bhārgava /
Rasārṇava
RArṇ, 3, 21.1 astravidyāṃ japettatra yā jñātā pūrvabhārgave /
Ānandakanda
ĀK, 1, 3, 8.1 etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
Dhanurveda
DhanV, 1, 9.1 ācāryyaḥ saptayuddhaiḥ syāccaturbhirbhārgavastathā /
DhanV, 1, 33.1 kṛtayuge mahādevaḥ tretāyāṃ caiva bhārgavaḥ /
DhanV, 1, 123.1 kriyāmicchanti cācāryā dūram icchanti bhārgavāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 49.1 gautamo jamadagniś ca bhārgavo 'triḥ parāśaraḥ /
GokPurS, 7, 19.2 purā tu bhārgavo rāmo hatvā kṣatriyasantatim //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 178.2 mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 90.3 manasvatī ca yā matā bhārgavo'ṅgirasastathā //
SkPur (Rkh), Revākhaṇḍa, 48, 83.2 tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā //
SkPur (Rkh), Revākhaṇḍa, 192, 4.2 etadvistarato brahman vaktum arhasi bhārgava //
SkPur (Rkh), Revākhaṇḍa, 195, 11.1 somo vai vastradānena mauktikānāṃ ca bhārgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 48.2 tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ //
Sātvatatantra
SātT, 2, 32.1 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.1 arātikuladarpaghno dhvastabhārgavavikramaḥ /