Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Viṣṇupurāṇa
Bhāratamañjarī

Buddhacarita
BCar, 9, 25.1 bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa /
Mahābhārata
MBh, 1, 58, 5.1 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati /
MBh, 1, 61, 70.2 ayudhyata mahātejā bhārgaveṇa mahātmanā //
MBh, 1, 71, 31.13 āhūto vidyayā bhadre bhārgaveṇa mahātmanā /
MBh, 1, 98, 3.1 evam uccāvacair astrair bhārgaveṇa mahātmanā /
MBh, 8, 4, 52.3 kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā //
MBh, 12, 57, 40.1 ślokaścāyaṃ purā gīto bhārgaveṇa mahātmanā /
MBh, 12, 124, 25.1 tenāpi samanujñāto bhārgaveṇa mahātmanā /
MBh, 12, 141, 6.3 nṛpater mucukundasya kathitāṃ bhārgaveṇa ha //
MBh, 12, 353, 3.1 bhārgaveṇāpi rājendra janakasya niveśane /
Rāmāyaṇa
Rām, Bā, 50, 11.2 saṃgatā muninā patnī bhārgaveṇeva reṇukā //
Harivaṃśa
HV, 10, 25.2 aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ //
Viṣṇupurāṇa
ViPur, 1, 19, 28.3 prahlādastattvato vetti bhārgaveṇa yad īritam //
Bhāratamañjarī
BhāMañj, 13, 30.1 nirasto bhārgaveṇeti karṇaḥ prāpya suyodhanam /
BhāMañj, 13, 35.2 śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca //