Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 10, 5.1 loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ /
MPur, 12, 24.1 revatī tasya sā kanyā bhāryā rāmasya viśrutā /
MPur, 12, 39.2 dve bhārye sagarasyāpi prabhā bhānumatī tathā //
MPur, 15, 8.2 bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate //
MPur, 17, 60.2 bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ //
MPur, 17, 64.1 bhāryāvirahito 'pyetatpravāsastho 'pi bhaktimān /
MPur, 20, 26.1 tasya rājño'bhavadbhāryā devalasyātmajā śubhā /
MPur, 21, 27.1 nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ /
MPur, 23, 30.1 bhāryāṃ ca tāṃ devaguror anaṅgabāṇābhirāmāyatacārunetrām /
MPur, 23, 34.1 sa yācayāmāsa tatastu dainyātsomaṃ svabhāryārthamanaṅgataptaḥ /
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 24, 52.1 śarmiṣṭhā tasya bhāryābhūdduhitā vṛṣaparvaṇaḥ /
MPur, 30, 35.1 vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 44, 32.2 jyāmaghasyābhavadbhāryā caitrā pariṇatā satī //
MPur, 44, 33.1 aputro nyavasadrājā bhāryāmanyāṃ na vindata /
MPur, 44, 34.1 bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite /
MPur, 44, 35.2 yaste janiṣyate putrastasya bhāryā bhaviṣyati /
MPur, 44, 45.2 aikṣvākī cābhavadbhāryā jantostasyāmajāyata //
MPur, 44, 50.1 tasya bhārye bhaginyau dve suṣuvāte bahūnsutān /
MPur, 45, 1.2 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
MPur, 45, 19.1 kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ /
MPur, 45, 26.1 vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata /
MPur, 46, 8.1 vasudevena sā dattā pāṇḍorbhāryā hy aninditā /
MPur, 46, 11.1 rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ /
MPur, 48, 60.2 saṃtānārthaṃ mahābhāgabhāryāyāṃ mama mānada /
MPur, 48, 61.2 sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot /
MPur, 48, 67.2 baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ //
MPur, 49, 6.2 auceyorjvalanā nāma bhāryā vai takṣakātmajā //
MPur, 49, 17.3 bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha //
MPur, 49, 39.1 tasya bhāryā viśālā tu suṣuve putrakatrayam /
MPur, 50, 44.2 tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa //
MPur, 50, 48.2 mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ //
MPur, 54, 24.1 salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam /
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 61, 37.2 sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram //
MPur, 69, 10.2 bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ //
MPur, 69, 51.1 anugamya padānyaṣṭau putrabhāryāsamanvitaḥ /
MPur, 92, 19.1 tasya bhānumatī nāma bhāryā trailokyasundarī /
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 100, 16.1 upaviṣṭas tvam ekasminsabhāryo bhavanāṅgaṇe /
MPur, 100, 17.1 sabhāryastatra gatavānyatrāsau maṅgaladhvaniḥ /
MPur, 112, 1.2 bhrātṛbhiḥ sahitaḥ sarvairdraupadyā saha bhāryayā /
MPur, 131, 45.2 bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ //
MPur, 140, 61.2 havyavāhana bhāryāhaṃ parasya paratāpana /
MPur, 142, 63.1 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
MPur, 146, 75.1 āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake /
MPur, 154, 192.2 bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara //
MPur, 154, 281.2 kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata /
MPur, 158, 27.2 virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām //
MPur, 171, 21.2 śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām //