Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 77.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ //
KūPur, 1, 11, 55.2 sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm //
KūPur, 1, 12, 2.2 dhātāvidhātroste bhārye tayorjātau sutāvubhau //
KūPur, 1, 13, 3.1 dhruvāt śliṣṭiṃ ca bhavyaṃ ca bhāryā śambhurvyajāyata /
KūPur, 1, 13, 21.1 acirādeva tanvaṅgī bhāryā tasya śucismitā /
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 46.1 sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ /
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 19, 1.3 tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam /
KūPur, 1, 20, 2.2 bhāryā satyadhanā nāma hariścandramajījanat //
KūPur, 1, 20, 6.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
KūPur, 1, 20, 19.1 rāmasya subhagā bhāryā janakasyātmajā śubhā /
KūPur, 1, 21, 6.2 devayānīm uśanasaḥ sutāṃ bhāryāmavāpa saḥ /
KūPur, 1, 22, 5.1 tasya bhāryā rūpavatī guṇaiḥ sarvair alaṃkṛtā /
KūPur, 1, 22, 14.1 samprekṣya sā guṇavatī bhāryā tasya pativratā /
KūPur, 1, 23, 44.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata /
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 23, 82.2 jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā //
KūPur, 2, 14, 34.2 saṃpūjyā gurupatnīva samāstā gurubhāryayā //
KūPur, 2, 14, 35.1 bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi /
KūPur, 2, 15, 10.2 āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām //
KūPur, 2, 15, 16.2 daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam //
KūPur, 2, 16, 49.1 nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
KūPur, 2, 16, 83.1 bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
KūPur, 2, 17, 9.1 bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
KūPur, 2, 19, 22.1 na brahma kīrtayan vāpi na niḥśeṣaṃ na bhāryayā /
KūPur, 2, 21, 41.2 mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ //
KūPur, 2, 23, 34.1 parapūrvāsu bhāryāsu putreṣu kṛtakeṣu ca /
KūPur, 2, 23, 34.2 trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca //
KūPur, 2, 26, 47.1 yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
KūPur, 2, 27, 2.1 nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā /
KūPur, 2, 31, 18.2 ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ //
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 27.1 bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
KūPur, 2, 33, 75.2 ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret //
KūPur, 2, 33, 113.1 rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ /
KūPur, 2, 37, 25.2 idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ //
KūPur, 2, 37, 26.2 ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara //
KūPur, 2, 37, 28.1 kathaṃ bhavadbhiruditaṃ svabhāryāpoṣaṇotsukaiḥ /
KūPur, 2, 37, 28.2 tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ //
KūPur, 2, 37, 34.2 vasiṣṭhasya priyā bhāryā pratyudgamya nanāma tam //
KūPur, 2, 37, 36.1 cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
KūPur, 2, 37, 43.1 apaśyac cānusūyātreḥ svapnaṃ bhāryā pativratā /
KūPur, 2, 37, 52.3 bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi //
KūPur, 2, 37, 55.1 antarhitaśca bhagavān sabhāryo liṅgameva ca /
KūPur, 2, 37, 72.1 yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
KūPur, 2, 42, 23.2 vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca //