Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 2.0 bhāryāntare tu kartavyameva prathamagarbhe //
Aitareyabrāhmaṇa
AB, 1, 29, 20.0 anagnambhāvukā ha hotuś ca yajamānasya ca bhāryā bhavanti yatraivaṃ vidvān etayā havirdhānayoḥ saṃpariśritayoḥ paridadhāti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 5, 5, 5.0 yamasūr dakṣiṇā dhenur bhāryā vā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 2.1 teṣāṃ varṇānupūrvyeṇa catasro bhāryā brāhmaṇasya //
BaudhDhS, 2, 3, 35.2 tasmāt svabhāryāṃ rakṣantu bibhyataḥ pararetasaḥ //
BaudhDhS, 2, 4, 15.1 pitur guror narendrasya bhāryāṃ gatvā pramādataḥ /
BaudhDhS, 2, 4, 22.1 bhāryādir agniḥ /
BaudhDhS, 4, 1, 17.1 trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ nādhigacchati /
BaudhDhS, 4, 1, 18.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 1, 20.1 bhartuḥ pratiniveśena yā bhāryā skandayed ṛtum /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 28.1 upavāso 'nugate 'nyatarasya bhāryāyāḥ patyur vā //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 2, 5, 8.4 sadāsabhāryaḥ sāmātyaḥ sāyām agnaye svāheti //
BhārGS, 2, 28, 1.1 pravāsam eṣyan bhāryāyāḥ paridāṃ karoti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 1.3 tasyāsīd bhāryā gandharvagṛhītā /
BĀU, 4, 5, 1.1 atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca /
Gautamadharmasūtra
GautDhS, 1, 2, 31.1 tadbhāryāputreṣu caivam //
GautDhS, 1, 2, 33.1 viproṣyopasaṃgrahaṇaṃ gurubhāryāṇām //
GautDhS, 1, 2, 40.1 asaṃnidhau tadbhāryāputrasabrahmacāribhyaḥ //
GautDhS, 1, 4, 1.1 gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvāṃ yavīyasīm //
GautDhS, 1, 5, 6.1 bhāryādir agnir dāyādir vā //
GautDhS, 1, 6, 7.1 nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām //
GautDhS, 1, 6, 8.1 nopasaṃgrahaṇaṃ bhrātṛbhāryāṇāṃ svasṝṇām //
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
GautDhS, 3, 5, 12.1 sakhīsayonisagotrāśiṣyabhāryāsu snuṣāyāṃ gavi cagurutalpasamaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 17.0 anantarāś ca bhāryāḥ sajātāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 2.1 tābhyām anujñāto bhāryām upayacchet sajātāṃ nagnikāṃ brahmacāriṇīm asagotrām //
HirGS, 1, 19, 5.1 dakṣiṇataḥ patiṃ bhāryopaviśati //
HirGS, 1, 22, 5.1 upavāsaś cānugate bhāryāyāḥ patyur vā //
HirGS, 1, 22, 9.2 paścāt patiṃ bhāryopaviśati /
HirGS, 1, 29, 2.7 iti bhāryāṃ samīkṣate samīkṣate //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 15.0 dakṣiṇata erakāyāṃ bhāryām upaveśyottarataḥ patiḥ //
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
Kauśikasūtra
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 14, 5, 29.1 ācāryaputrabhāryāś ca //
Kauṣītakibrāhmaṇa
KauṣB, 10, 1, 9.0 anaśanāyukā hāsya bhāryā bhavanti ya evaṃrūpaṃ yūpaṃ kurute //
Kauṣītakyupaniṣad
KU, 1, 6.3 ākāśādyoneḥ sambhūto bhāryāyai retaḥ /
Khādiragṛhyasūtra
KhādGS, 3, 3, 22.0 anantarā bhāryā putrāśca //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 24.0 udavasānīyānte bhāryā dadāti yathāsaṃvādaṃ sānucarīḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 1.0 udagayane bhāryāṃ vindeta //
KāṭhGS, 53, 2.0 parvaṇi bhāryām upavāsya darśapūrṇamāsadevatābhyo juhuyāt //
Mānavagṛhyasūtra
MānGS, 1, 7, 3.1 bhāryāṃ vindate //
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 3.2 etenaivābhigīyoddhṛtya sabhāryaḥ prāśnīyāt /
SVidhB, 2, 8, 4.2 etenaivābhigīyoddhṛtya sabhāryaḥ prāśnīyāt /
Vasiṣṭhadharmasūtra
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 12, 31.1 bhāryayā saha nāśnīyād avīryavad apatyaṃ bhavatīti vājasaneyake vijñāyate //
VasDhS, 13, 40.1 ācāryaputraśiṣyabhāryāsv ahorātram //
VasDhS, 13, 42.1 ye caiva pādagrāhyās teṣāṃ bhāryā guroś ca //
VasDhS, 13, 49.1 bhāryā putrāś ca śiṣyāś ca saṃsṛṣṭāḥ pāpakarmabhiḥ /
VasDhS, 14, 11.3 bhāryājitasya nāśnanti yasya copapatir gṛha iti //
VasDhS, 19, 44.2 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
VasDhS, 20, 15.1 ācāryaputraśiṣyabhāryāsu caivam //
VasDhS, 21, 15.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
Vārāhagṛhyasūtra
VārGS, 10, 1.0 vinītakrodhaḥ saharṣaḥ saharṣīṃ bhāryāṃ vindetānanyapūrvāṃ yavīyasīm //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 19.1 ghṛtam ājyaśabdena pratīyate bhāryā patnī juhūḥ āhavanīya iti home //
VārŚS, 1, 7, 1, 3.0 madhv aśnāty ṛtau bhāryām upaiti //
VārŚS, 2, 2, 5, 9.1 agniṃ citvā na rāmām upeyād dvitīyaṃ citvā nānyasya bhāryāṃ tṛtīyaṃ citvā na kāṃcana //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
ĀpDhS, 2, 13, 6.5 tasmād bhāryāṃ rakṣanti bibhyantaḥ pararetasaḥ /
ĀpDhS, 2, 14, 9.0 alaṃkāro bhāryāyā jñātidhanaṃ cety eke //
ĀpDhS, 2, 15, 5.0 bhāryāyāṃ paramagurusaṃsthāyāṃ cākālam abhojanam //
Āpastambagṛhyasūtra
ĀpGS, 5, 19.1 upavāsaś cānyatarasya bhāryāyāḥ patyur vā //
ĀpGS, 8, 7.1 etad ahar vijānīyād yad ahar bhāryām āvahate //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 3.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā //
ŚāṅkhGS, 5, 9, 6.0 evaṃ mātur bhrātur bhāryāyāḥ pūrvamāriṇyā ebhiḥ piṇḍaiḥ prakṣipya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 6, 3.0 ākāśād yoneḥ sambhūto bhāryāyai retaḥ saṃvatsarasya tejobhūtasya bhūtasyātmā //
Arthaśāstra
ArthaŚ, 2, 7, 5.1 sahagrāhiṇaḥ pratibhuvaḥ karmopajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmacchedaṃ vaheyuḥ //
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 5, 6.1 saṃvadanamantreṇa bhāryāvyañjanāḥ pareṣāṃ māṇavaiḥ saṃmodayeyuḥ //
ArthaŚ, 4, 9, 24.1 parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasadaṇḍaś coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikām āryām uttamaḥ //
ArthaŚ, 4, 13, 28.1 kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dārārthino bhartari bhāryāyā vā saṃvadanakaraṇam //
ArthaŚ, 4, 13, 28.1 kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dārārthino bhartari bhāryāyā vā saṃvadanakaraṇam //
ArthaŚ, 4, 13, 33.1 sarvatra rājabhāryāgamane kumbhīpākaḥ //
Avadānaśataka
AvŚat, 23, 1.3 tasya bhāryā yauvanavatī /
Buddhacarita
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
BCar, 4, 50.2 pṛṣṭhataḥ preṣyavadbhāryāmanuvartyanugacchati //
BCar, 4, 73.1 agastyaḥ prārthayāmāsa somabhāryāṃ ca rohiṇīm /
BCar, 4, 74.1 utathyasya ca bhāryāyāṃ mamatāyāṃ mahātapaḥ /
Mahābhārata
MBh, 1, 2, 233.21 naptāraṃ bhāryayā sārdhaṃ mumocad yatra saṃyuge /
MBh, 1, 5, 11.2 bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā /
MBh, 1, 5, 14.1 taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām /
MBh, 1, 5, 18.1 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai /
MBh, 1, 5, 19.1 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī /
MBh, 1, 5, 20.1 seyaṃ yadi varārohā bhṛgor bhāryā rahogatā /
MBh, 1, 5, 21.2 matpūrvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām /
MBh, 1, 5, 22.2 śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata //
MBh, 1, 5, 24.1 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā /
MBh, 1, 5, 25.1 śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmyaham āśramāt /
MBh, 1, 5, 26.11 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava /
MBh, 1, 6, 5.2 rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām /
MBh, 1, 6, 9.1 sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ /
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 9, 5.3 evaṃ lālapyatastasya bhāryārthe duḥkhitasya ca /
MBh, 1, 9, 10.3 evam utthāsyati ruro tava bhāryā pramadvarā //
MBh, 1, 9, 13.1 dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā /
MBh, 1, 9, 14.2 pramadvarā ruror bhāryā devadūta yadīcchasi /
MBh, 1, 9, 16.2 āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatviti //
MBh, 1, 9, 18.1 sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām /
MBh, 1, 10, 1.2 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha /
MBh, 1, 13, 26.1 daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ /
MBh, 1, 13, 32.1 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi /
MBh, 1, 13, 34.3 pratigṛhṇīṣva bhāryārthe mayā dattāṃ sumadhyamām /
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 14, 6.1 te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha /
MBh, 1, 14, 11.2 te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat //
MBh, 1, 25, 1.2 tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā /
MBh, 1, 25, 3.7 niṣādī śobhanā cātra bhāryā jātā khagottama /
MBh, 1, 25, 3.9 niṣādī mama bhāryeyaṃ nirgacchatu mayā saha /
MBh, 1, 35, 13.1 jaratkārur yadā bhāryām icched varayituṃ prabhuḥ /
MBh, 1, 41, 19.2 na tasya bhāryā putro vā bāndhavo vāsti kaścana //
MBh, 1, 42, 9.3 na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka //
MBh, 1, 43, 2.1 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama /
MBh, 1, 43, 5.2 jagāma bhāryām ādāya stūyamāno maharṣibhiḥ //
MBh, 1, 43, 6.2 tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha //
MBh, 1, 43, 7.1 sa tatra samayaṃ cakre bhāryayā saha sattamaḥ /
MBh, 1, 43, 21.2 bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt //
MBh, 1, 43, 27.1 uvāca bhāryām ityukto jaratkārur mahātapāḥ /
MBh, 1, 43, 37.1 evam uktastu sa munir bhāryāṃ vacanam abravīt /
MBh, 1, 49, 13.2 jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati /
MBh, 1, 55, 33.1 labdhavāṃstatra bībhatsur bhāryāṃ rājīvalocanām /
MBh, 1, 57, 38.17 bhāryāṃ cintayamānasya manmathāgnir avardhata //
MBh, 1, 60, 10.1 vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ /
MBh, 1, 60, 24.1 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ /
MBh, 1, 60, 26.3 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha /
MBh, 1, 60, 32.1 kāmasya tu ratir bhāryā śamasya prāptir aṅganā /
MBh, 1, 60, 32.2 nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ //
MBh, 1, 60, 34.1 tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī /
MBh, 1, 60, 44.3 āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ //
MBh, 1, 60, 51.1 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata /
MBh, 1, 60, 53.1 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ /
MBh, 1, 60, 53.4 na tasya bhāryā putro vā kaścid astyantako hi saḥ //
MBh, 1, 60, 54.3 bhāryā garutmataścaiva bhāsī krauñcī śukī tathā /
MBh, 1, 60, 67.1 aruṇasya bhāryā śyenī tu vīryavantau mahābalau /
MBh, 1, 67, 1.3 bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te //
MBh, 1, 67, 3.2 sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane //
MBh, 1, 67, 14.26 gāndharveṇa vivāhena bhāryā bhavitum arhasi //
MBh, 1, 68, 33.2 arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām //
MBh, 1, 68, 36.1 bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ /
MBh, 1, 68, 39.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī /
MBh, 1, 68, 39.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī /
MBh, 1, 68, 39.2 sā bhāryā yā patiprāṇā sā bhāryā yā pativratā //
MBh, 1, 68, 39.2 sā bhāryā yā patiprāṇā sā bhāryā yā pativratā //
MBh, 1, 68, 40.1 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā /
MBh, 1, 68, 40.1 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā /
MBh, 1, 68, 40.3 bhāryā śreṣṭhatamā loke /
MBh, 1, 68, 40.4 bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ //
MBh, 1, 68, 40.4 bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ //
MBh, 1, 68, 41.1 bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ /
MBh, 1, 68, 41.5 bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā /
MBh, 1, 68, 41.6 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī /
MBh, 1, 68, 41.7 yadā bhartā ca bhāryā ca parasparavaśānugau /
MBh, 1, 68, 41.9 kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho /
MBh, 1, 68, 41.11 tathaiva bhartāram ṛte bhāryā dharmādisādhane /
MBh, 1, 68, 41.14 na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana /
MBh, 1, 68, 41.16 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā /
MBh, 1, 68, 41.16 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā /
MBh, 1, 68, 44.2 bhāryaivānveti bhartāraṃ satataṃ yā pativratā //
MBh, 1, 68, 45.1 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate /
MBh, 1, 68, 46.2 yad āpnoti patir bhāryām iha loke paratra ca /
MBh, 1, 68, 48.1 bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam /
MBh, 1, 68, 48.5 pareṇa janitāḥ putrāḥ svabhāryāyāṃ yatheṣṭataḥ /
MBh, 1, 69, 39.1 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ /
MBh, 1, 74, 6.8 putrabhṛtyasuhṛnmitrabhāryā dharmaśca satyataḥ /
MBh, 1, 76, 17.8 parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā /
MBh, 1, 76, 33.1 vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām /
MBh, 1, 76, 34.6 vahasva bhāryāṃ bhadraṃ te yathākāmam avāpsyasi //
MBh, 1, 77, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 1, 79, 6.3 bhāryāputrasuhṛjjanaiḥ /
MBh, 1, 80, 25.4 akarot sa vane rājā sabhāryastapa uttamam //
MBh, 1, 90, 7.9 yayāter dve bhārye babhūvatuḥ /
MBh, 1, 90, 10.1 pūror bhāryā kausalyā nāma /
MBh, 1, 92, 17.2 tapastepe sutasyārthe sabhāryaḥ kurunandana /
MBh, 1, 92, 17.3 pratīpasya tu bhāryāyāṃ garbhaḥ śrīmān avardhata /
MBh, 1, 92, 31.2 yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane /
MBh, 1, 92, 40.1 bhāgyopanatakāmasya bhāryevopasthitābhavat /
MBh, 1, 93, 13.1 tatraikasya tu bhāryā vai vasor vāsavavikrama /
MBh, 1, 94, 46.3 icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām //
MBh, 1, 96, 52.1 ambikāmbālike bhārye prādād bhrātre yavīyase /
MBh, 1, 96, 53.78 ahaṃ ca bhāryā tasya syāṃ yo bhīṣmaṃ ghātayiṣyati /
MBh, 1, 98, 6.2 mamatā nāma tasyāsīd bhāryā paramasaṃmatā //
MBh, 1, 98, 17.17 pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt /
MBh, 1, 98, 17.18 patir bhāryānubharaṇād bhartā ceti prakīrtyate /
MBh, 1, 98, 23.1 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada /
MBh, 1, 98, 24.2 tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā //
MBh, 1, 98, 30.2 baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ //
MBh, 1, 99, 34.1 yavīyasastava bhrātur bhārye surasutopame /
MBh, 1, 100, 11.5 bhrātur bhāryāparā ceyaṃ rūpayauvanaśālinī /
MBh, 1, 104, 14.2 putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ //
MBh, 1, 105, 7.11 nyaveśayata tāṃ bhāryāṃ kuntīṃ svabhavane prabhuḥ /
MBh, 1, 105, 7.49 sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm /
MBh, 1, 105, 7.50 sa tābhyāṃ vyacarat sārdhaṃ bhāryābhyāṃ rājasattamaḥ /
MBh, 1, 106, 10.1 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam /
MBh, 1, 107, 4.2 kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm /
MBh, 1, 109, 7.2 bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ /
MBh, 1, 109, 7.3 mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau /
MBh, 1, 110, 1.3 sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ //
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 110, 38.2 pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ //
MBh, 1, 110, 42.2 jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim //
MBh, 1, 111, 11.4 so 'ham ugreṇa tapasā sabhāryastyaktajīvitaḥ /
MBh, 1, 112, 15.1 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā /
MBh, 1, 112, 17.2 tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā //
MBh, 1, 113, 10.26 apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 113, 18.1 bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm /
MBh, 1, 113, 20.4 niyuktā patinā bhāryā yadyapatyasya kāraṇāt /
MBh, 1, 113, 22.2 bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā //
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā /
MBh, 1, 116, 2.7 bhūtasaṃmohane rājā sabhāryo vyacarad vanam //
MBh, 1, 116, 12.1 sa tayā saha saṃgamya bhāryayā kurunandana /
MBh, 1, 117, 3.3 tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ /
MBh, 1, 118, 18.2 sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ /
MBh, 1, 121, 11.5 śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata //
MBh, 1, 138, 17.1 snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ /
MBh, 1, 145, 17.3 ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate //
MBh, 1, 145, 19.1 tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca /
MBh, 1, 145, 24.6 tyāgo 'pyayaṃ mahān prāpto bhāryayā sahitena ca //
MBh, 1, 145, 33.3 parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām //
MBh, 1, 146, 3.1 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate /
MBh, 1, 146, 7.1 yadartham iṣyate bhāryā prāptaḥ so 'rthastvayā mayi /
MBh, 1, 146, 26.2 āpaddharmavimokṣāya bhāryā cāpi satāṃ matam /
MBh, 1, 146, 26.5 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham /
MBh, 1, 146, 36.3 mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ /
MBh, 1, 146, 36.6 na svāṃ bhāryāṃ tyajet prājñaḥ putrān vāpi kadācana /
MBh, 1, 147, 11.1 ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila /
MBh, 1, 148, 12.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 1, 148, 12.2 rājanyasati loke 'smin kuto bhāryā kuto dhanam /
MBh, 1, 149, 19.2 evam uktastu pṛthayā sa vipro bhāryayā saha /
MBh, 1, 155, 11.2 arjunasya tathā bhāryā bhaved vā varavarṇinī /
MBh, 1, 158, 31.1 yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī /
MBh, 1, 163, 9.2 lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā //
MBh, 1, 163, 11.2 so 'kāmayata rājarṣir vihartuṃ saha bhāryayā //
MBh, 1, 163, 14.2 reme tasmin girau rājā tayaiva saha bhāryayā //
MBh, 1, 167, 12.3 śakter bhāryā mahābhāga tapoyuktā tapasvinī //
MBh, 1, 173, 2.3 kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā //
MBh, 1, 173, 20.2 tena saṃgamya te bhāryā tanayaṃ janayiṣyati /
MBh, 1, 176, 35.2 tasyādya bhāryā bhaginī mameyaṃ kṛṣṇā bhavitrī na mṛṣā bravīmi //
MBh, 1, 182, 15.2 sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā /
MBh, 1, 188, 10.2 yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha /
MBh, 1, 188, 22.22 mā bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.25 sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te /
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 49.17 teṣām ekābhavad bhāryā rājñām auśīnarī nṛpa /
MBh, 1, 189, 49.25 evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā //
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 201, 12.2 bhaginyo mātaro bhāryāstayoḥ parijanastathā //
MBh, 1, 204, 16.1 mama bhāryā tava gurur iti sundo 'bhyabhāṣata /
MBh, 1, 204, 16.2 mama bhāryā tava vadhūr upasundo 'bhyabhāṣata //
MBh, 1, 212, 1.245 dāre sthite gṛhītā sā bhāryā ceti budhair matā /
MBh, 1, 212, 1.249 dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ /
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 1, 224, 31.1 naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃcana /
MBh, 1, 224, 31.2 na hi kāryam anudhyāti bhāryā putravatī satī //
MBh, 1, 225, 4.2 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata /
MBh, 2, 13, 45.2 kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam //
MBh, 2, 16, 21.3 sa bhāryābhyāṃ saha tadā nirvedam agamad bhṛśam /
MBh, 2, 16, 25.1 tataḥ sabhāryaḥ praṇatastam uvāca bṛhadrathaḥ /
MBh, 2, 17, 9.2 sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ //
MBh, 2, 17, 24.2 sabhāryaḥ svargam agamat tapastaptvā bṛhadrathaḥ /
MBh, 2, 40, 3.1 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam /
MBh, 2, 42, 10.2 bhāryām abhyaharanmohād akāmāṃ tām ito gatām //
MBh, 2, 44, 3.1 tair labdhā draupadī bhāryā drupadaśca sutaiḥ saha /
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 60, 5.2 kathaṃ tvevaṃ vadasi prātikāmin ko vai dīvyed bhāryayā rājaputraḥ /
MBh, 2, 62, 10.1 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī /
MBh, 2, 62, 11.1 tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām /
MBh, 2, 72, 6.2 pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm //
MBh, 3, 13, 53.1 kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho /
MBh, 3, 13, 60.2 yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api //
MBh, 3, 13, 61.1 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā /
MBh, 3, 13, 62.2 bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyānmamodare //
MBh, 3, 13, 107.2 pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ //
MBh, 3, 30, 28.2 hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca //
MBh, 3, 30, 28.2 hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca //
MBh, 3, 49, 33.2 bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī //
MBh, 3, 49, 40.2 vanavāsam aduḥkhārho bhāryayā nyavasat saha //
MBh, 3, 50, 8.1 tasmai prasanno damanaḥ sabhāryāya varaṃ dadau /
MBh, 3, 50, 27.1 tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini /
MBh, 3, 58, 27.1 na ca bhāryāsamaṃ kiṃcid vidyate bhiṣajāṃ matam /
MBh, 3, 58, 28.3 nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam //
MBh, 3, 59, 24.2 suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu //
MBh, 3, 59, 25.2 jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ //
MBh, 3, 60, 5.1 katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām /
MBh, 3, 60, 17.1 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ /
MBh, 3, 61, 21.1 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa /
MBh, 3, 61, 32.1 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ /
MBh, 3, 61, 40.2 rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām //
MBh, 3, 61, 48.2 tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām //
MBh, 3, 61, 79.1 tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai /
MBh, 3, 61, 118.3 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām //
MBh, 3, 65, 1.2 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate /
MBh, 3, 65, 5.2 purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā //
MBh, 3, 65, 24.2 samāśvāsayituṃ bhāryāṃ patidarśanalālasām //
MBh, 3, 66, 2.2 bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ //
MBh, 3, 67, 4.1 tato bhīmaṃ mahārāja bhāryā vacanam abravīt /
MBh, 3, 74, 10.1 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām /
MBh, 3, 75, 14.2 nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā //
MBh, 3, 75, 25.1 sa caturthe tato varṣe saṃgamya saha bhāryayā /
MBh, 3, 78, 6.2 devanena naraśreṣṭha sabhāryo bharatarṣabha //
MBh, 3, 95, 4.1 tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ /
MBh, 3, 95, 5.1 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim /
MBh, 3, 95, 8.1 prāpya bhāryām agastyas tu lopāmudrām abhāṣata /
MBh, 3, 95, 12.2 agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ //
MBh, 3, 95, 16.1 asaṃśayaṃ prajāhetor bhāryāṃ patir avindata /
MBh, 3, 104, 8.1 tasya bhārye tvabhavatāṃ rūpayauvanadarpite /
MBh, 3, 104, 13.1 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam /
MBh, 3, 104, 17.1 tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe /
MBh, 3, 115, 14.3 dāsyāmyaśvasahasraṃ te mama bhāryā sutāstu te //
MBh, 3, 115, 18.1 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ /
MBh, 3, 115, 19.1 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ /
MBh, 3, 115, 20.1 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam /
MBh, 3, 116, 3.1 reṇukāṃ tvatha samprāpya bhāryāṃ bhārgavanandanaḥ /
MBh, 3, 116, 7.1 krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam /
MBh, 3, 116, 20.1 tam āśramapadaṃ prāptam ṛṣer bhāryā samarcayat /
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 121, 21.3 sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān //
MBh, 3, 123, 4.2 śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām //
MBh, 3, 123, 14.1 tacchrutvā cyavano bhāryām uvāca kriyatām iti /
MBh, 3, 123, 20.1 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam /
MBh, 3, 123, 21.2 kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām //
MBh, 3, 124, 3.1 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ /
MBh, 3, 127, 2.3 tasya bhāryāśataṃ rājan sadṛśīnām abhūt tadā //
MBh, 3, 127, 13.1 idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho /
MBh, 3, 127, 15.1 vayaś ca samatītaṃ me sabhāryasya dvijottama /
MBh, 3, 132, 7.2 tasmai prādāt sadya eva śrutaṃ ca bhāryāṃ ca vai duhitaraṃ svāṃ sujātām //
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 137, 6.1 rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ /
MBh, 3, 139, 3.2 āśrame tvabhavad raibhyo bhāryā caiva parāvasoḥ //
MBh, 3, 147, 30.1 tasya bhāryā janasthānād rāvaṇena hṛtā balāt /
MBh, 3, 147, 36.2 punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā //
MBh, 3, 180, 11.2 pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 180, 12.1 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ /
MBh, 3, 183, 4.1 taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī /
MBh, 3, 188, 20.2 bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 42.2 bhāryā ca patiśuśrūṣāṃ na kariṣyati kācana //
MBh, 3, 199, 12.2 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ //
MBh, 3, 204, 22.1 etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ /
MBh, 3, 208, 1.3 tasyāpavasutā bhāryā prajās tasyāpi me śṛṇu //
MBh, 3, 209, 1.2 bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī /
MBh, 3, 209, 4.1 śaṃyor apratimā bhāryā satyā satyā ca dharmajā /
MBh, 3, 209, 9.1 bharadvājasya bhāryā tu vīrā vīraśca piṇḍadaḥ /
MBh, 3, 211, 9.1 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā /
MBh, 3, 211, 15.2 manor evābhavad bhāryā suṣuve pañca pāvakān //
MBh, 3, 211, 18.2 karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ //
MBh, 3, 212, 1.2 āpasya muditā bhāryā sahasya paramā priyā /
MBh, 3, 212, 25.1 adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ /
MBh, 3, 213, 2.2 jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam //
MBh, 3, 214, 1.2 śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā /
MBh, 3, 214, 3.1 aham aṅgiraso bhāryā śivā nāma hutāśana /
MBh, 3, 226, 20.1 suvāsaso hi te bhāryā valkalājinavāsasam /
MBh, 3, 226, 21.2 vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ //
MBh, 3, 248, 8.1 tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm /
MBh, 3, 249, 13.2 ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya //
MBh, 3, 251, 18.1 bhāryā me bhava suśroṇi tyajainān sukham āpnuhi /
MBh, 3, 255, 46.1 bhāryābhihartā nirvairo yaśca rājyaharo ripuḥ /
MBh, 3, 255, 49.2 samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ //
MBh, 3, 258, 1.3 rakṣasā jānakī tasya hṛtā bhāryā balīyasā //
MBh, 3, 261, 28.2 sītā ca bhāryā bhadraṃ te vaidehī janakātmajā //
MBh, 3, 262, 13.2 bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me //
MBh, 3, 262, 34.2 bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam //
MBh, 3, 265, 16.2 bhāryā me bhava suśroṇi yathā mandodarī tathā //
MBh, 3, 265, 21.1 na caivopayikī bhāryā mānuṣī kṛpaṇā tava /
MBh, 3, 270, 24.1 mayā hyapahṛtā bhāryā sītā nāmāsya jānakī /
MBh, 3, 275, 26.3 apāpā maithilī rājan saṃgaccha saha bhāryayā //
MBh, 3, 275, 38.2 mahendra iva paulomyā bhāryayā sa sameyivān //
MBh, 3, 278, 9.1 sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam /
MBh, 3, 279, 12.2 snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām //
MBh, 3, 279, 17.1 satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām /
MBh, 3, 281, 1.2 atha bhāryāsahāyaḥ sa phalānyādāya vīryavān /
MBh, 3, 281, 3.1 so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ /
MBh, 3, 282, 2.1 sa sarvān āśramān gatvā śaibyayā saha bhāryayā /
MBh, 3, 282, 7.1 tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ /
MBh, 3, 282, 10.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 282, 15.2 yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ /
MBh, 3, 282, 16.2 yathāsya bhāryā sāvitrī tapasā ca damena ca /
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 293, 2.1 tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi /
MBh, 3, 293, 7.1 sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ /
MBh, 3, 293, 7.2 aṅkam āropya taṃ bālaṃ bhāryāṃ vacanam abravīt //
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 3, 297, 52.2 putra ātmā manuṣyasya bhāryā daivakṛtaḥ sakhā /
MBh, 4, 2, 14.2 putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā /
MBh, 4, 2, 20.24 putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā /
MBh, 4, 3, 12.2 iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī /
MBh, 4, 3, 18.1 sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm /
MBh, 4, 8, 6.1 virāṭasya tu kaikeyī bhāryā paramasaṃmatā /
MBh, 4, 8, 17.2 kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm //
MBh, 4, 8, 33.2 evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā /
MBh, 4, 15, 15.3 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 16.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 17.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 18.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 19.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 22.2 na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā //
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 16, 9.2 nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati //
MBh, 4, 17, 8.2 nityam evāha duṣṭātmā bhāryā mama bhaveti vai //
MBh, 4, 20, 19.1 gandharvāṇām ahaṃ bhāryā pañcānāṃ mahiṣī priyā /
MBh, 4, 20, 26.2 samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati //
MBh, 4, 20, 27.1 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā /
MBh, 4, 67, 1.2 kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama /
MBh, 5, 8, 37.1 indreṇa śrūyate rājan sabhāryeṇa mahātmanā /
MBh, 5, 9, 1.2 katham indreṇa rājendra sabhāryeṇa mahātmanā /
MBh, 5, 9, 2.3 sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata //
MBh, 5, 18, 10.1 evaṃ duḥkham anuprāptam indreṇa saha bhāryayā /
MBh, 5, 20, 10.1 sabhāyāṃ kleśitair vīraiḥ sahabhāryaistathā bhṛśam /
MBh, 5, 23, 14.1 striyo vṛddhā bhāratānāṃ jananyo mahānasyo dāsabhāryāśca sūta /
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 30, 32.1 yā no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ /
MBh, 5, 33, 57.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 5, 33, 68.1 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm /
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 35, 58.1 jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām /
MBh, 5, 47, 68.2 uvāha bhāryāṃ yaśasā jvalantīṃ yasyāṃ jajñe raukmiṇeyo mahātmā //
MBh, 5, 95, 14.1 tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā /
MBh, 5, 95, 19.1 bhāryayā tu sa saṃmantrya saha rātrau sudharmayā /
MBh, 5, 113, 21.1 iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām /
MBh, 5, 117, 4.2 bhāryārthe 'varayat kanyām ṛcīkastena bhāṣitaḥ //
MBh, 5, 126, 8.1 kaścānyo jñātibhāryāṃ vai viprakartuṃ tathārhati /
MBh, 5, 132, 16.1 yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale /
MBh, 5, 139, 10.2 bhāryāścoḍhā mama prāpte yauvane tena keśava //
MBh, 5, 146, 5.2 vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha //
MBh, 5, 172, 4.2 tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini //
MBh, 5, 172, 6.3 nāhaṃ tvayyanyapūrvāyāṃ bhāryārthī varavarṇini //
MBh, 5, 189, 2.2 bhāryā tu tasya rājendra drupadasya mahīpateḥ /
MBh, 5, 189, 6.2 sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha //
MBh, 5, 189, 11.2 tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana /
MBh, 5, 190, 2.2 codayāmāsa bhāryārthaṃ kanyāyāḥ putravat tadā //
MBh, 5, 190, 3.2 striyaṃ matvā tadā cintāṃ prapede saha bhāryayā //
MBh, 5, 190, 6.1 bhāryovāca /
MBh, 5, 191, 11.2 sametya bhāryāṃ rahite vākyam āha narādhipaḥ //
MBh, 5, 192, 3.3 bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā //
MBh, 5, 192, 8.1 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā /
MBh, 5, 192, 10.2 arcāṃ prayuñjānam atho bhāryā vacanam abravīt //
MBh, 5, 193, 10.2 sabhāryastacca sasmāra maheśvaravacastadā //
MBh, 6, 86, 8.1 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām /
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 8, 5, 78.2 mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt //
MBh, 8, 5, 79.2 dāsabhāryeti pāñcālīm abravīt kurusaṃsadi //
MBh, 8, 28, 60.2 karṇa duryodhanaṃ pārthaḥ sabhāryaṃ samamocayat //
MBh, 9, 34, 47.2 samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet //
MBh, 9, 34, 51.2 samaṃ vartasva bhāryāsu mā tvāṃ śapsye virocana //
MBh, 9, 34, 67.1 samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ /
MBh, 9, 47, 55.1 utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām /
MBh, 10, 9, 13.2 śayānāṃ śayane dharme bhāryāṃ prītimatīm iva //
MBh, 11, 18, 22.2 dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān //
MBh, 11, 19, 4.1 asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī /
MBh, 11, 20, 5.1 tam eṣā hi samāsādya bhāryā bhartāram antike /
MBh, 11, 22, 10.1 saṃrakṣyamāṇaṃ bhāryābhir anuraktābhir acyuta /
MBh, 11, 24, 11.1 amūstu bhūriśravaso bhāryāḥ sātyakinā hatam /
MBh, 11, 24, 16.1 bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā /
MBh, 11, 25, 2.2 avekṣya kṛpaṇaṃ bhāryā vilapatyatiduḥkhitā //
MBh, 11, 25, 17.1 etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ /
MBh, 11, 25, 21.1 vitudyamānaṃ vihagaistaṃ bhāryāḥ pratyupasthitāḥ /
MBh, 12, 3, 20.1 so 'haṃ bhṛgoḥ sudayitāṃ bhāryām apaharaṃ balāt /
MBh, 12, 18, 2.2 videharājñaḥ saṃvādaṃ bhāryayā saha bhārata //
MBh, 12, 18, 5.1 taṃ dadarśa priyā bhāryā bhaikṣyavṛttim akiṃcanam /
MBh, 12, 18, 6.2 kruddhā manasvinī bhāryā vivikte hetumad vacaḥ //
MBh, 12, 29, 98.2 yasya bhāryāsahasrāṇāṃ śatam āsīnmahātmanaḥ //
MBh, 12, 30, 23.2 sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ //
MBh, 12, 49, 9.1 āhūya cāha tāṃ bhāryām ṛcīko bhārgavastadā /
MBh, 12, 49, 12.1 ityevam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ /
MBh, 12, 49, 17.2 abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm //
MBh, 12, 57, 41.1 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
MBh, 12, 57, 41.2 rājanyasati lokasya kuto bhāryā kuto dhanam //
MBh, 12, 57, 45.1 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm /
MBh, 12, 79, 40.2 vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpyarakṣatā //
MBh, 12, 91, 30.2 parabhāryāsu kanyāsu nācarenmaithunaṃ nṛpaḥ //
MBh, 12, 92, 9.1 rājño bhāryāśca putrāśca bāndhavāḥ suhṛdastathā /
MBh, 12, 121, 57.1 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ /
MBh, 12, 136, 147.1 yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare /
MBh, 12, 136, 165.1 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye /
MBh, 12, 137, 26.1 mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ /
MBh, 12, 137, 82.1 niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ /
MBh, 12, 137, 89.1 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam /
MBh, 12, 137, 90.1 kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ /
MBh, 12, 137, 92.1 sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ /
MBh, 12, 137, 94.1 bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ /
MBh, 12, 141, 15.1 tasya bhāryāsahāyasya ramamāṇasya śāśvatam /
MBh, 12, 142, 2.1 tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata /
MBh, 12, 142, 7.2 yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi //
MBh, 12, 142, 8.1 bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate /
MBh, 12, 142, 9.2 nāsti bhāryāsamaṃ kiṃcinnarasyārtasya bheṣajam //
MBh, 12, 142, 10.1 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ /
MBh, 12, 142, 10.1 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ /
MBh, 12, 142, 10.2 nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ //
MBh, 12, 142, 11.2 gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm //
MBh, 12, 144, 12.1 tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ /
MBh, 12, 144, 12.2 karmaṇā pūjitastena reme tatra sa bhāryayā //
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā //
MBh, 12, 159, 55.2 trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte //
MBh, 12, 159, 58.2 bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ /
MBh, 12, 165, 5.3 śūdrā punarbhūr bhāryā me satyam etad bravīmi te //
MBh, 12, 167, 17.2 kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān /
MBh, 12, 201, 11.1 śaśabindośca bhāryāṇāṃ sahasrāṇi daśācyuta /
MBh, 12, 214, 10.1 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ /
MBh, 12, 220, 112.2 śūdrāśca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ //
MBh, 12, 221, 54.2 putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn //
MBh, 12, 235, 13.2 mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā //
MBh, 12, 235, 18.1 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ /
MBh, 12, 258, 49.2 bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati //
MBh, 12, 259, 10.2 bhāryā mātā pitā putro hanyate puruṣe hate /
MBh, 12, 261, 26.2 bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta //
MBh, 12, 264, 6.1 tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī /
MBh, 12, 264, 18.2 samādhānaṃ ca bhāryāyā lebhe sa tapasā param //
MBh, 12, 277, 9.1 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām /
MBh, 12, 287, 36.2 bhāryā dāsāśca putrāśca svam artham anuyuñjate //
MBh, 12, 287, 38.1 mātā putraḥ pitā bhrātā bhāryā mitrajanastathā /
MBh, 12, 308, 62.2 agamyā parabhāryeti caturtho dharmasaṃkaraḥ //
MBh, 12, 345, 8.1 nāgabhāryovāca /
MBh, 12, 346, 2.2 bhrātarastanayā bhāryā yayustaṃ brāhmaṇaṃ prati //
MBh, 12, 347, 2.1 taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ /
MBh, 12, 347, 5.1 nāgabhāryovāca /
MBh, 12, 347, 10.1 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate /
MBh, 12, 348, 5.1 nāgabhāryovāca /
MBh, 12, 348, 19.2 yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā //
MBh, 13, 2, 38.2 sudarśanāya viduṣe bhāryārthe devarūpiṇīm //
MBh, 13, 2, 64.1 anayā chandyamāno 'haṃ bhāryayā tava sattama /
MBh, 13, 4, 35.1 dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ /
MBh, 13, 4, 42.2 uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham //
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 4, 46.1 viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī /
MBh, 13, 14, 65.1 atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī /
MBh, 13, 15, 8.2 tapasā tejasā kāntyā dīptayā saha bhāryayā //
MBh, 13, 16, 7.3 bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam //
MBh, 13, 22, 19.1 kanyāṃ tāṃ pratigṛhyaiva bhāryāṃ paramaśobhanām /
MBh, 13, 27, 88.1 sutāvanīdhrasya harasya bhāryā divo bhuvaścāpi kakṣyānurūpā /
MBh, 13, 40, 16.2 tasya bhāryā rucir nāma rūpeṇāsadṛśī bhuvi //
MBh, 13, 40, 18.2 yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata //
MBh, 13, 40, 19.2 tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha //
MBh, 13, 40, 20.2 bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ityacintayat //
MBh, 13, 41, 29.2 rakṣitāṃ gurave bhāryāṃ nyavedayad aninditām //
MBh, 13, 41, 31.1 viśrāntāya tatastasmai sahāsīnāya bhāryayā /
MBh, 13, 41, 35.1 tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ /
MBh, 13, 42, 8.2 bhāryā citrarathasyātha babhūvāṅgeśvarasya vai //
MBh, 13, 43, 16.3 mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ //
MBh, 13, 44, 10.1 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu /
MBh, 13, 44, 10.1 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu /
MBh, 13, 44, 13.1 triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām /
MBh, 13, 44, 21.1 bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca /
MBh, 13, 44, 25.1 yastvatra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ /
MBh, 13, 44, 26.1 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt /
MBh, 13, 44, 45.2 na hyeva bhāryā kretavyā na vikreyā kathaṃcana //
MBh, 13, 44, 53.2 pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate //
MBh, 13, 44, 54.2 parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ //
MBh, 13, 45, 10.1 bhāryāpatyor hi saṃbandhaḥ strīpuṃsostulya eva saḥ /
MBh, 13, 47, 4.1 catasro vihitā bhāryā brāhmaṇasya pitāmaha /
MBh, 13, 47, 31.1 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm /
MBh, 13, 47, 47.2 kṣatriyasyāpi bhārye dve vihite kurunandana /
MBh, 13, 47, 51.1 ekaiva hi bhaved bhāryā vaiśyasya kurunandana /
MBh, 13, 47, 56.1 śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃcana /
MBh, 13, 48, 4.1 bhāryāścatasro viprasya dvayor ātmāsya jāyate /
MBh, 13, 48, 8.1 dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate /
MBh, 13, 48, 23.1 vaidehakācca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam /
MBh, 13, 49, 4.1 patitasya ca bhāryāyāṃ bhartrā susamavetayā /
MBh, 13, 52, 13.3 kuśiko bhāryayā sārdham ājagāma yato muniḥ //
MBh, 13, 52, 35.1 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana /
MBh, 13, 52, 37.2 bhāryāpatī muniśreṣṭho na ca tāvavalokayat //
MBh, 13, 53, 1.3 bhāryā cāsya mahābhāgā tanme brūhi pitāmaha //
MBh, 13, 53, 2.2 adṛṣṭvā sa mahīpālastam ṛṣiṃ saha bhāryayā /
MBh, 13, 53, 13.2 darśayāmāsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ //
MBh, 13, 53, 14.1 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim /
MBh, 13, 53, 15.2 rājā ca samupājahre tadannaṃ saha bhāryayā //
MBh, 13, 53, 23.2 sabhāryo vāgyataḥ śrīmānna ca taṃ kopa āviśat //
MBh, 13, 53, 26.2 sabhāryo māṃ rathenāśu vaha yatra bravīmyaham //
MBh, 13, 53, 31.2 bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā //
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 53, 56.2 ihasthaṃ māṃ sabhāryastvaṃ draṣṭāsi śvo narādhipa //
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 13, 53, 60.2 tānna paśyāmi gātreṣu svastho 'smi saha bhāryayā //
MBh, 13, 53, 63.2 āgacchethāḥ sabhāryaśca tvam iheti narādhipa //
MBh, 13, 53, 67.2 bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ //
MBh, 13, 54, 1.3 kṛtapūrvāhṇikaḥ prāyāt sabhāryastad vanaṃ prati //
MBh, 13, 54, 19.1 tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā /
MBh, 13, 54, 23.1 tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā /
MBh, 13, 54, 24.1 tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ /
MBh, 13, 54, 31.1 ityuktaḥ sahabhāryastam abhyagacchanmahāmunim /
MBh, 13, 55, 16.1 yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ /
MBh, 13, 55, 20.2 sabhāryasya naraśreṣṭha tena te prītimān aham //
MBh, 13, 55, 22.2 sabhāryo māṃ vahasveti tacca tvaṃ kṛtavāṃstathā //
MBh, 13, 55, 24.2 sabhāryasya vanaṃ bhūyastad viddhi manujādhipa //
MBh, 13, 55, 26.2 muhūrtam anubhūto 'sau sabhāryeṇa nṛpottama //
MBh, 13, 57, 40.2 rūpānvitāṃ pakṣavatīṃ manojñāṃ bhāryām ayatnopagatāṃ labhet saḥ //
MBh, 13, 93, 11.1 bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha /
MBh, 13, 95, 9.3 śoko bhāryāpavādena tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 31.3 bhare bhāryām anavyājo bharadvājo 'smi śobhane //
MBh, 13, 95, 64.1 dveṣyo bhāryopajīvī syād dūrabandhuśca vairavān /
MBh, 13, 96, 22.2 cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu /
MBh, 13, 96, 27.2 anṛtau jaṭī vratinyāṃ vai bhāryāyāṃ samprajāyatu /
MBh, 13, 108, 19.2 bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet //
MBh, 13, 109, 29.2 śūraśca bahubhāryaśca kīrtimāṃścaiva jāyate //
MBh, 13, 112, 47.1 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt /
MBh, 13, 112, 67.1 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ /
MBh, 13, 112, 68.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
MBh, 13, 112, 68.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
MBh, 13, 112, 68.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
MBh, 13, 128, 37.2 vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi //
MBh, 13, 139, 12.2 bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa //
MBh, 13, 139, 17.3 madvākyānmuñca me bhāryāṃ kasmād vā hṛtavān asi //
MBh, 13, 139, 18.2 somena dattā bhāryā me tvayā cāpahṛtādya vai //
MBh, 13, 139, 19.2 muñca bhāryām utathyasyetyatha taṃ varuṇo 'bravīt /
MBh, 13, 139, 19.3 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe //
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
MBh, 13, 139, 27.2 adadāccharaṇaṃ gatvā bhāryām āṅgirasāya vai //
MBh, 13, 139, 28.1 pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat /
MBh, 13, 139, 29.1 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit /
MBh, 14, 20, 2.2 dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt //
MBh, 14, 20, 4.1 bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam /
MBh, 14, 62, 22.2 dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām //
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
MBh, 14, 82, 27.2 bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā //
MBh, 14, 82, 32.2 bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ //
MBh, 14, 92, 22.1 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ /
MBh, 14, 93, 3.1 sabhāryaḥ saha putreṇa sasnuṣastapasi sthitaḥ /
MBh, 14, 93, 18.1 tasya bhāryābravīd rājanmadbhāgo dīyatām iti /
MBh, 14, 93, 20.2 tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām //
MBh, 14, 93, 81.2 sabhāryaḥ sahaputraśca sasnuṣaśca divaṃ vraja //
MBh, 14, 93, 82.2 sabhāryaḥ sasutaścāpi sasnuṣaśca divaṃ yayau //
MBh, 14, 93, 83.2 bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt //
MBh, 15, 26, 13.1 bhāryā samabhavad yasya narmadā saritāṃ varā /
MBh, 15, 32, 12.2 yavīyaso mādravatīsutasya bhāryā matā campakadāmagaurī //
MBh, 15, 32, 13.2 bhāryā matā mādravatīsutasya jyeṣṭhasya seyaṃ kamalāyatākṣī //
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
MBh, 15, 36, 1.3 sabhārye nṛpaśārdūle vadhvā kuntyā samanvite //
MBh, 15, 37, 9.1 iyaṃ ca bhūriśravaso bhāryā paramaduḥkhitā /
MBh, 15, 37, 12.1 tasya bhāryāśatam idaṃ putraśokasamāhatam /
MBh, 15, 41, 3.1 putraḥ pitrā ca mātrā ca bhāryā ca patinā saha /
Manusmṛti
ManuS, 2, 131.2 saṃpūjyā gurupatnīvat samās tā gurubhāryayā //
ManuS, 2, 132.1 bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api /
ManuS, 3, 4.2 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
ManuS, 3, 13.1 śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte /
ManuS, 3, 14.2 kasmiṃścid api vṛttānte śūdrā bhāryopadiśyate //
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 3, 103.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā //
ManuS, 3, 113.2 prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā //
ManuS, 3, 173.1 bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ /
ManuS, 4, 43.1 nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm /
ManuS, 4, 180.1 mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā /
ManuS, 4, 184.2 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ //
ManuS, 4, 232.1 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ /
ManuS, 5, 168.1 bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi /
ManuS, 6, 3.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā //
ManuS, 7, 77.1 tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām /
ManuS, 8, 299.1 bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ /
ManuS, 8, 317.1 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
ManuS, 8, 335.1 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
ManuS, 8, 416.1 bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ /
ManuS, 9, 6.2 yatante rakṣituṃ bhāryāṃ bhartāro durbalā api //
ManuS, 9, 8.1 patir bhāryāṃ sampraviśya garbho bhūtveha jāyate /
ManuS, 9, 43.1 pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ /
ManuS, 9, 45.1 na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate /
ManuS, 9, 56.1 bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā /
ManuS, 9, 56.2 yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā //
ManuS, 9, 57.1 jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam /
ManuS, 9, 73.1 vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ /
ManuS, 9, 94.1 devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ /
ManuS, 9, 155.1 śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate /
ManuS, 11, 173.1 etās tisras tu bhāryārthe nopayacchet tu buddhimān /
ManuS, 12, 69.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
Rāmāyaṇa
Rām, Bā, 1, 20.1 tasyābhiṣekasambhārān dṛṣṭvā bhāryātha kaikayī /
Rām, Bā, 1, 42.2 jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam //
Rām, Bā, 2, 11.2 bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram //
Rām, Bā, 9, 32.2 ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā //
Rām, Bā, 10, 5.1 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum /
Rām, Bā, 10, 20.2 uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā //
Rām, Bā, 10, 21.2 sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā //
Rām, Bā, 14, 18.3 tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca //
Rām, Bā, 15, 18.1 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai /
Rām, Bā, 15, 27.2 evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak //
Rām, Bā, 23, 25.1 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ /
Rām, Bā, 24, 7.2 jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm //
Rām, Bā, 31, 14.1 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha /
Rām, Bā, 32, 17.1 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit /
Rām, Bā, 35, 22.2 avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi //
Rām, Bā, 37, 15.2 jagāma svapuraṃ rājā sabhāryo raghunandana //
Rām, Bā, 47, 28.1 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān /
Rām, Bā, 60, 11.1 sa putrasahitaṃ tāta sabhāryaṃ raghunandana /
Rām, Bā, 72, 23.2 ṛṣīṃś caiva mahātmānaḥ sahabhāryā raghūttamāḥ /
Rām, Bā, 72, 26.2 trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ //
Rām, Ay, 10, 3.1 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm /
Rām, Ay, 24, 3.1 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha /
Rām, Ay, 27, 8.1 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
Rām, Ay, 29, 7.1 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya /
Rām, Ay, 29, 27.1 tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ /
Rām, Ay, 33, 14.1 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt /
Rām, Ay, 34, 1.2 samīkṣya saha bhāryābhī rājā vigatacetanaḥ //
Rām, Ay, 34, 35.2 mānavendrasya bhāryāṇām evaṃ vadati rāghave //
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 38, 6.2 vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 38, 9.2 sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam //
Rām, Ay, 41, 12.2 rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha //
Rām, Ay, 41, 13.1 sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ /
Rām, Ay, 42, 24.1 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ay, 44, 7.2 rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 44, 25.2 sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ //
Rām, Ay, 46, 9.2 tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane //
Rām, Ay, 46, 60.2 jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 46, 71.2 bhāryā codadhirājasya loke 'smin sampradṛśyase //
Rām, Ay, 47, 11.1 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ /
Rām, Ay, 48, 13.1 bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā /
Rām, Ay, 48, 30.2 sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit //
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 58, 24.2 asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā //
Rām, Ay, 58, 39.2 tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā //
Rām, Ay, 58, 43.1 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā /
Rām, Ay, 60, 7.2 sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā //
Rām, Ay, 61, 9.2 nārājake pituḥ putro bhāryā vā vartate vaśe //
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 81, 10.2 putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate //
Rām, Ay, 84, 11.2 bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam //
Rām, Ay, 88, 2.2 bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ //
Rām, Ay, 95, 18.1 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ /
Rām, Ay, 98, 26.1 evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca /
Rām, Ay, 102, 15.3 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ //
Rām, Ay, 110, 41.2 tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ //
Rām, Ay, 110, 51.2 bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam //
Rām, Ay, 111, 20.2 vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam //
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 2, 13.2 iyaṃ nārī varārohā mama bhāryā bhaviṣyati /
Rām, Ār, 2, 16.2 mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām /
Rām, Ār, 6, 11.2 matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ //
Rām, Ār, 11, 2.2 rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā //
Rām, Ār, 11, 7.2 praviṣṭāv āśramapadaṃ sītayā saha bhāryayā //
Rām, Ār, 11, 11.1 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ār, 12, 7.1 iyaṃ tu bhavato bhāryā doṣair etair vivarjitā /
Rām, Ār, 12, 10.2 guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati //
Rām, Ār, 16, 11.1 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk /
Rām, Ār, 16, 14.2 iyaṃ bhāryā ca vaidehī mama sīteti viśrutā //
Rām, Ār, 16, 22.2 aham evānurūpā te bhāryā rūpeṇa paśya mām //
Rām, Ār, 17, 2.1 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama /
Rām, Ār, 17, 4.1 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ /
Rām, Ār, 17, 7.1 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī /
Rām, Ār, 17, 9.1 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi /
Rām, Ār, 17, 10.2 āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī //
Rām, Ār, 17, 11.2 bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati //
Rām, Ār, 17, 15.2 vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase //
Rām, Ār, 17, 26.1 tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam /
Rām, Ār, 30, 13.2 takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ //
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 32, 17.2 tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ //
Rām, Ār, 32, 18.2 bhāryārthe tu tavānetum udyatāhaṃ varānanām //
Rām, Ār, 32, 20.1 yadi tasyām abhiprāyo bhāryārthe tava jāyate /
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 34, 13.1 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām /
Rām, Ār, 34, 20.1 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite /
Rām, Ār, 35, 19.1 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā /
Rām, Ār, 45, 3.2 sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama //
Rām, Ār, 45, 27.2 sīte paricariṣyanti bhāryā bhavasi me yadi //
Rām, Ār, 45, 33.2 rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa //
Rām, Ār, 45, 36.2 rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi //
Rām, Ār, 45, 37.3 yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi //
Rām, Ār, 45, 38.2 kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi //
Rām, Ār, 45, 39.2 rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi //
Rām, Ār, 46, 22.1 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum /
Rām, Ār, 46, 22.2 na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam //
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 49, 19.1 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa /
Rām, Ār, 50, 37.2 yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ //
Rām, Ār, 51, 23.2 na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam //
Rām, Ār, 53, 17.2 tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye //
Rām, Ār, 61, 14.2 yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam //
Rām, Ār, 66, 11.2 rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau //
Rām, Ār, 67, 19.1 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī /
Rām, Ki, 4, 8.2 bhāryayā ca mahātejāḥ sītayānugato vaśī /
Rām, Ki, 4, 11.1 rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā /
Rām, Ki, 4, 13.1 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam /
Rām, Ki, 5, 4.2 rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ //
Rām, Ki, 6, 2.2 rakṣasāpahṛtā bhāryā maithilī janakātmajā //
Rām, Ki, 6, 4.1 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase /
Rām, Ki, 6, 5.2 aham ānīya dāsyāmi tava bhāryām ariṃdama //
Rām, Ki, 7, 6.1 mayāpi vyasanaṃ prāptaṃ bhāryāharaṇajaṃ mahat /
Rām, Ki, 8, 16.2 ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ //
Rām, Ki, 8, 20.2 adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam //
Rām, Ki, 8, 32.1 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī /
Rām, Ki, 10, 23.1 ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ /
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Ki, 18, 18.2 bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam //
Rām, Ki, 18, 20.2 bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ //
Rām, Ki, 18, 22.1 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ /
Rām, Ki, 19, 3.1 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge /
Rām, Ki, 20, 11.1 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ /
Rām, Ki, 20, 20.2 imāḥ paśya varā bahvīr bhāryās te vānareśvara //
Rām, Ki, 23, 8.2 śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām //
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 25, 38.2 rumāṃ ca bhāryāṃ pratilabhya vīryavān avāpa rājyaṃ tridaśādhipo yathā //
Rām, Ki, 26, 6.3 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm //
Rām, Ki, 31, 21.2 rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe //
Rām, Ki, 35, 19.2 sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam //
Rām, Ki, 39, 23.1 rāmasya dayitāṃ bhāryāṃ sītāṃ daśarathasnuṣām /
Rām, Ki, 51, 5.1 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā /
Rām, Ki, 51, 5.2 tasya bhāryā janasthānād rāvaṇena hṛtā balāt //
Rām, Ki, 54, 3.1 bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām /
Rām, Ki, 56, 8.1 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā /
Rām, Ki, 56, 8.3 tasya bhāryā janasthānād rāvaṇena hṛtā balāt //
Rām, Ki, 58, 21.1 haran dāśarather bhāryāṃ rāmasya janakātmajām /
Rām, Ki, 61, 6.1 nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati /
Rām, Su, 1, 138.2 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā //
Rām, Su, 1, 139.2 tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī //
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 8, 28.2 patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe //
Rām, Su, 11, 17.2 rāmasya priyabhāryasya na nivedayituṃ kṣamam //
Rām, Su, 11, 53.2 apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān //
Rām, Su, 12, 47.2 rāmasya dayitā bhāryā janakasya sutā satī //
Rām, Su, 14, 18.2 iyaṃ sā dayitā bhāryā rākṣasīvaśam āgatā //
Rām, Su, 18, 16.1 bhava maithili bhāryā me moham enaṃ visarjaya /
Rām, Su, 19, 6.1 nāham aupayikī bhāryā parabhāryā satī tava /
Rām, Su, 19, 6.1 nāham aupayikī bhāryā parabhāryā satī tava /
Rām, Su, 19, 16.1 aham aupayikī bhāryā tasyaiva vasudhāpateḥ /
Rām, Su, 20, 15.1 rākṣasādhama rāmasya bhāryām amitatejasaḥ /
Rām, Su, 21, 4.2 daśagrīvasya bhāryātvaṃ sīte na bahu manyase //
Rām, Su, 21, 8.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi /
Rām, Su, 21, 10.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi //
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 21, 15.2 kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 22, 3.1 mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase /
Rām, Su, 22, 7.1 na mānuṣī rākṣasasya bhāryā bhavitum arhati /
Rām, Su, 23, 3.1 na mānuṣī rākṣasasya bhāryā bhavitum arhati /
Rām, Su, 24, 17.2 rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate //
Rām, Su, 24, 40.2 mayā rāmasya rājarṣer bhāryayā paramātmanaḥ //
Rām, Su, 25, 17.3 lakṣmaṇena saha bhrātrā sītayā saha bhāryayā //
Rām, Su, 25, 27.1 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām /
Rām, Su, 28, 6.2 samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm //
Rām, Su, 29, 7.2 sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam //
Rām, Su, 31, 12.2 sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ //
Rām, Su, 31, 26.2 rakṣasāpahṛtā bhāryā rāvaṇena durātmanā //
Rām, Su, 33, 23.2 bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam //
Rām, Su, 49, 6.1 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā /
Rām, Su, 49, 7.1 tasya bhāryā vane naṣṭā sītā patim anuvratā /
Rām, Su, 53, 19.1 na hi dharmātmanastasya bhāryām amitatejasaḥ /
Rām, Su, 56, 24.1 tasya sītā hṛtā bhāryā rāvaṇena durātmanā /
Rām, Su, 56, 61.1 rākṣasādhama rāmasya bhāryām amitatejasaḥ /
Rām, Su, 56, 66.1 strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ /
Rām, Su, 56, 117.1 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā /
Rām, Yu, 7, 6.2 duhitā tava bhāryārthe dattā rākṣasapuṃgava //
Rām, Yu, 9, 13.2 ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ //
Rām, Yu, 12, 12.1 sa hi taṃ pratijagrāha bhāryā hartāram āgatam /
Rām, Yu, 19, 21.1 yasya bhāryā janasthānātsītā cāpahṛtā tvayā /
Rām, Yu, 22, 14.2 vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi //
Rām, Yu, 23, 20.2 bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm //
Rām, Yu, 29, 4.2 yena me maraṇāntāya hṛtā bhāryā durātmanā //
Rām, Yu, 70, 40.2 rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava //
Rām, Yu, 80, 13.2 mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ //
Rām, Yu, 80, 42.2 bhāryā bhava ramasveti pratyākhyāto 'bhavanmayā //
Rām, Yu, 92, 11.1 mama bhāryā janasthānād ajñānād rākṣasādhama /
Rām, Yu, 108, 3.2 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā //
Rām, Yu, 109, 12.1 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā /
Rām, Yu, 111, 8.1 atra mandodarī nāma bhāryā taṃ paryadevayat /
Rām, Yu, 113, 7.2 siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam //
Rām, Yu, 113, 41.2 sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa //
Rām, Utt, 1, 15.2 diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā //
Rām, Utt, 3, 3.2 dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm //
Rām, Utt, 5, 30.2 bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ //
Rām, Utt, 5, 31.1 tatra mālyavato bhāryā sundarī nāma sundarī /
Rām, Utt, 5, 33.1 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā /
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Rām, Utt, 11, 13.2 bhārye paramarūpiṇyau kaśyapasya prajāpateḥ //
Rām, Utt, 12, 12.1 dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ /
Rām, Utt, 12, 21.2 tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat //
Rām, Utt, 12, 22.2 saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ //
Rām, Utt, 12, 25.2 svāṃ svāṃ bhāryām upādāya gandharvā iva nandane //
Rām, Utt, 20, 9.1 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ /
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 26, 23.2 dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava //
Rām, Utt, 30, 34.1 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ /
Rām, Utt, 35, 20.1 tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā /
Rām, Utt, 89, 4.1 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ /
Saundarānanda
SaundĀ, 4, 42.1 taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa /
SaundĀ, 5, 14.1 bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvāpi yiyāsureva /
SaundĀ, 5, 19.2 bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayannārdraviśeṣakaṃ tat //
SaundĀ, 7, 1.2 bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ //
SaundĀ, 7, 4.2 dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ //
SaundĀ, 7, 12.1 sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena /
SaundĀ, 7, 43.1 bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ /
SaundĀ, 8, 14.1 atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ /
SaundĀ, 10, 1.1 śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum /
SaundĀ, 10, 3.1 nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam /
SaundĀ, 10, 47.1 matvā tato nandamudīrṇarāgaṃ bhāryānurodhād apavṛttarāgam /
SaundĀ, 10, 51.1 āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām /
SaundĀ, 11, 7.1 prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ /
SaundĀ, 11, 7.1 prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ /
SaundĀ, 11, 8.1 taṃ vyavasthitamājñāya bhāryārāgāt parāṅmukham /
SaundĀ, 12, 7.1 visasmāra priyāṃ bhāryāmapsarodarśanād yathā /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 3, 13.2 bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane //
AgniPur, 6, 25.1 yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ /
AgniPur, 6, 28.2 sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ //
AgniPur, 7, 7.1 rāmasya bhāryā sītāsau tasyāsīllakṣmaṇo 'nujaḥ /
AgniPur, 7, 11.2 kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca //
AgniPur, 7, 19.1 bhava bhāryā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam /
AgniPur, 9, 6.1 rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ /
AgniPur, 9, 7.1 bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ /
AgniPur, 12, 39.1 tac chrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā /
AgniPur, 13, 5.1 svargaṃ gate śāntanau ca bhīṣmo bhāryāvivarjitaḥ /
AgniPur, 13, 7.1 bhārye vicitravīryasya yakṣmaṇā sa divaṃ gataḥ /
AgniPur, 13, 9.1 śataśṛṅgāśramapade bhāryāyogād yato mṛtiḥ /
AgniPur, 13, 23.1 bṛhannalārjuno bhāryā sairindhrī yamajau tathā /
AgniPur, 15, 7.2 striyo 'ṣṭāvakraśāpena bhāryā viṣṇoś ca yāḥ sthitāḥ //
AgniPur, 18, 2.1 kāmyāṃ kardamabhāryātaḥ samrāṭ kukṣirvirāṭ prabhuḥ /
AgniPur, 18, 27.1 bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo 'stu kulaṃkarī /
AgniPur, 19, 13.2 kaśyapasya tu bhārye dve tayoḥ putrāś ca koṭayaḥ //
AgniPur, 20, 13.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
AgniPur, 20, 17.2 hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam //
AgniPur, 20, 22.1 dakṣakopācca tadbhāryā dehaṃ tatyāja sā satī /
Amarakośa
AKośa, 2, 270.1 bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī /
AKośa, 2, 277.1 śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca /
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
AKośa, 2, 294.1 bhāryāstu bhrātṛvargasya yātaraḥ syuḥ parasparam /
AKośa, 2, 302.1 daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 32.2 pāyitāśeṣabhāryaś ca paścān nidrām asevata //
BKŚS, 3, 72.2 plavena vyacarat sārdhaṃ bhāryayā vītanidrayā //
BKŚS, 3, 76.2 sabhāryaṃ baddham ātmānam aikṣatāvantivardhanaḥ //
BKŚS, 3, 104.2 sthitās tasya palāśeṣu bhāryāś citravibhūṣaṇāḥ //
BKŚS, 3, 105.1 sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ /
BKŚS, 3, 111.1 anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava /
BKŚS, 4, 1.2 ṛṣimātulamitrāṇāṃ pṛṣṭo bhāryāgaṇasya ca //
BKŚS, 4, 11.1 ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām /
BKŚS, 4, 18.1 mahāvarodhanasyāpi bhāryābuddhir dvaye sthitā /
BKŚS, 4, 64.2 bhāryāṇāṃ divasā yānti saha putramanorathaiḥ //
BKŚS, 5, 50.2 mahākulā bhaviṣyanti bhāryās tava sutasya tāḥ //
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 5, 208.1 bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā /
BKŚS, 5, 212.2 śiraḥ prāvṛtya bhāryāsmai karmaśālām adarśayat //
BKŚS, 5, 243.1 kṛtakrodhasmito bhāryām atha pukvasako 'bravīt /
BKŚS, 5, 254.1 ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā /
BKŚS, 5, 270.1 yānaṃ kukkuṭasaṃsthānam āsthāya saha bhāryayā /
BKŚS, 6, 4.1 tataḥ sacivabhāryāṇāṃ tasminn eva dine sutāḥ /
BKŚS, 13, 42.1 bhāryā punaḥ śarīrārdham ato madanamañjukām /
BKŚS, 14, 123.2 bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām //
BKŚS, 15, 53.2 avehi mantriputreti bhāryayā bhartsitaḥ spṛśan //
BKŚS, 15, 55.1 ayaṃ tu ghaṭṭyamāno 'pi bhāryāyām marubhūtikaḥ /
BKŚS, 15, 55.2 śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān //
BKŚS, 15, 58.2 bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ //
BKŚS, 15, 61.2 sabhāryāḥ suhṛdas te 'pi tābhir eva sahāgatāḥ //
BKŚS, 15, 63.1 bhāryāṃ hariśikhasyāpi pāṇāv ākṛṣya gomukhaḥ /
BKŚS, 15, 64.1 bhāryayā gomukhasyoktaṃ yadi labhyaḥ svayaṃgrahaḥ /
BKŚS, 15, 66.1 marubhūtikabhāryā tu samupetya tapantakam /
BKŚS, 17, 175.1 agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati /
BKŚS, 18, 5.2 bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī //
BKŚS, 18, 28.2 viṣamūrcchāparīteva bhartur bhāryā viḍambanā //
BKŚS, 18, 636.2 nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ //
BKŚS, 18, 637.1 tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi /
BKŚS, 19, 23.1 āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ /
BKŚS, 19, 23.2 tena dohadakaṃ pṛṣṭā bhāryāvocat trapāvatī //
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 20, 49.1 tato viraktabhāryeṇa bhāryāraktena cāmunā /
BKŚS, 20, 49.1 tato viraktabhāryeṇa bhāryāraktena cāmunā /
BKŚS, 20, 208.1 aparāsv api bhāryāsu yuṣmābhir idam āhitam /
BKŚS, 20, 212.1 bhāryājñātigṛhe vāsaś ciraṃ daurbhāgyakāraṇam /
BKŚS, 20, 213.1 bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila /
BKŚS, 20, 213.2 tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā //
BKŚS, 20, 215.2 mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti //
BKŚS, 21, 81.1 tamobhedakabhāryāyāḥ prasūtiḥ pratyupasthitā /
BKŚS, 21, 132.1 tasya tasyāṃ ca bhāryāyāṃ kālarātrisamā sutā /
BKŚS, 22, 10.1 bhāryāyāṃ gurugarbhāyāṃ niragaccham ahaṃ gṛhāt /
BKŚS, 22, 17.1 kasyeyaṃ kundamāleti sa bhāryām anuyuktavān /
BKŚS, 22, 27.1 bhāryāṃ cāvocad āgacched dūto mālavakād yadi /
BKŚS, 22, 32.1 tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ /
BKŚS, 22, 187.2 śailūṣeṇeva lubdhena svabhāryā pratipāditā //
BKŚS, 22, 298.1 tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ /
BKŚS, 25, 35.2 sumanā mahadinnā ca tasya bhārye babhūvatuḥ //
BKŚS, 27, 37.2 bhāryayā hi kṛtaṃ karma patyāv api vipacyate //
BKŚS, 28, 33.2 etasmād yad asāv āha bhāryā prasthāpyatām iti //
BKŚS, 28, 34.1 yā vadhūs tātapādānāṃ mama bhāryā ca sā katham /
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 112.1 māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 6, 247.1 śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 16.0 evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyena mālaveśaṃ prati prasthitāḥ //
Divyāvadāna
Divyāv, 10, 36.1 tena bhāryā abhihitā bhadre yo mama pratyaṃśastamahamasmai pravrajitāyānuprayacchāmīti //
Divyāv, 13, 15.1 tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Harivaṃśa
HV, 2, 41.2 bhāryā vo 'stu mahābhāgā somavaṃśavivardhinī //
HV, 3, 35.1 anilasya śivā bhāryā yasyāḥ putraḥ purojavaḥ /
HV, 3, 39.1 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya tu /
HV, 8, 1.3 tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ /
HV, 8, 2.1 sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ /
HV, 8, 32.1 draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /
HV, 8, 36.1 dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ /
HV, 9, 82.1 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām /
HV, 9, 84.1 tasya caitrarathī bhāryā śaśabindoḥ sutābhavat /
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
HV, 10, 55.2 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe /
HV, 15, 39.2 strīratnaṃ mama bhāryārthe prayaccha kurupuṃgava //
HV, 18, 22.1 brahmadattasya bhāryā tu devalasyātmajābhavat /
HV, 19, 2.1 kadācid brahmadattas tu bhāryayā sahito vane /
HV, 20, 29.1 bṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm /
HV, 22, 3.2 devayānīm uśanasaḥ sutāṃ bhāryām avāpa ha /
HV, 22, 5.3 yuktaṃ manojavaiḥ śubhrair yena bhāryāṃ samudvahat //
HV, 23, 46.2 brahmavādī parākrāntas tasya bhāryopadānavī //
HV, 24, 1.2 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
HV, 24, 7.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata /
HV, 25, 6.1 vasudevasya bhāryāsu mahābhāgāsu saptasu /
HV, 25, 11.1 mānuṣyāṃ gārgyabhāryāyāṃ niyogāc chūlapāṇinaḥ /
HV, 26, 15.1 jyāmaghasyābhavad bhāryā caitrā pariṇatā satī /
HV, 26, 15.2 aputro 'pi ca rājā sa nānyāṃ bhāryām avindata //
HV, 26, 16.2 bhāryām uvāca saṃtrāsāt snuṣeti sa nareśvaraḥ //
HV, 26, 17.2 yas te janiṣyate putras tasya bhāryeti jātabhīḥ //
HV, 26, 27.1 aikṣvākī cābhavad bhāryā mātus tasyām ajāyata /
HV, 27, 3.2 āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ //
HV, 28, 9.1 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
HV, 28, 32.1 satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ /
HV, 28, 34.2 tathā padmāvatī caiva bhāryāḥ kṛṣṇasya tā dadau //
HV, 28, 37.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata /
Kumārasaṃbhava
KumSaṃ, 7, 92.1 devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya /
Kāmasūtra
KāSū, 4, 1, 1.1 bhāryaikacāriṇī gūḍhaviśrambhā devavat patim ānukūlyena varteta //
KāSū, 5, 1, 16.16 kuśīlavabhāryā /
KāSū, 5, 1, 16.19 jyeṣṭhabhāryā bahudevarakā /
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
KāSū, 5, 4, 16.2 gotraskhalitaṃ bhāryāṃ cāsya nindet /
KāSū, 5, 4, 17.1 nāyakabhāryāṃ mugdhāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pṛcchet /
KāSū, 5, 4, 19.1 svabhāryāṃ vā mūḍhāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet /
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 5, 5, 19.4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām /
KāSū, 6, 4, 17.11 vimānito vā bhāryayā tam eva tasyāṃ vikramayiṣyāmi /
Kātyāyanasmṛti
KātySmṛ, 1, 569.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
KātySmṛ, 1, 578.1 deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
KātySmṛ, 1, 803.1 bhāryātikramakārī ca randhrānveṣaṇatatparaḥ /
KātySmṛ, 1, 882.1 vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam /
KātySmṛ, 1, 911.1 atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 77.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ //
KūPur, 1, 11, 55.2 sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm //
KūPur, 1, 12, 2.2 dhātāvidhātroste bhārye tayorjātau sutāvubhau //
KūPur, 1, 13, 3.1 dhruvāt śliṣṭiṃ ca bhavyaṃ ca bhāryā śambhurvyajāyata /
KūPur, 1, 13, 21.1 acirādeva tanvaṅgī bhāryā tasya śucismitā /
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 46.1 sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ /
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 19, 1.3 tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam /
KūPur, 1, 20, 2.2 bhāryā satyadhanā nāma hariścandramajījanat //
KūPur, 1, 20, 6.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
KūPur, 1, 20, 19.1 rāmasya subhagā bhāryā janakasyātmajā śubhā /
KūPur, 1, 21, 6.2 devayānīm uśanasaḥ sutāṃ bhāryāmavāpa saḥ /
KūPur, 1, 22, 5.1 tasya bhāryā rūpavatī guṇaiḥ sarvair alaṃkṛtā /
KūPur, 1, 22, 14.1 samprekṣya sā guṇavatī bhāryā tasya pativratā /
KūPur, 1, 23, 44.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata /
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 23, 82.2 jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā //
KūPur, 2, 14, 34.2 saṃpūjyā gurupatnīva samāstā gurubhāryayā //
KūPur, 2, 14, 35.1 bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi /
KūPur, 2, 15, 10.2 āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām //
KūPur, 2, 15, 16.2 daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam //
KūPur, 2, 16, 49.1 nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
KūPur, 2, 16, 83.1 bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
KūPur, 2, 17, 9.1 bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
KūPur, 2, 19, 22.1 na brahma kīrtayan vāpi na niḥśeṣaṃ na bhāryayā /
KūPur, 2, 21, 41.2 mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ //
KūPur, 2, 23, 34.1 parapūrvāsu bhāryāsu putreṣu kṛtakeṣu ca /
KūPur, 2, 23, 34.2 trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca //
KūPur, 2, 26, 47.1 yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
KūPur, 2, 27, 2.1 nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā /
KūPur, 2, 31, 18.2 ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ //
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 27.1 bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
KūPur, 2, 33, 75.2 ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret //
KūPur, 2, 33, 113.1 rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ /
KūPur, 2, 37, 25.2 idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ //
KūPur, 2, 37, 26.2 ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara //
KūPur, 2, 37, 28.1 kathaṃ bhavadbhiruditaṃ svabhāryāpoṣaṇotsukaiḥ /
KūPur, 2, 37, 28.2 tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ //
KūPur, 2, 37, 34.2 vasiṣṭhasya priyā bhāryā pratyudgamya nanāma tam //
KūPur, 2, 37, 36.1 cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
KūPur, 2, 37, 43.1 apaśyac cānusūyātreḥ svapnaṃ bhāryā pativratā /
KūPur, 2, 37, 52.3 bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi //
KūPur, 2, 37, 55.1 antarhitaśca bhagavān sabhāryo liṅgameva ca /
KūPur, 2, 37, 72.1 yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
KūPur, 2, 42, 23.2 vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca //
Liṅgapurāṇa
LiPur, 1, 5, 14.2 vakṣye bhāryākulaṃ teṣāṃ munīnāmagrajanmanām //
LiPur, 1, 5, 44.1 kratostu bhāryā sarve te vālakhilyā iti śrutāḥ /
LiPur, 1, 5, 46.1 atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ /
LiPur, 1, 27, 21.1 uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām /
LiPur, 1, 29, 46.2 pratijñāmakarojjāyāṃ bhāryāmāha pativratām //
LiPur, 1, 29, 51.2 evamuktā tadā bhartrā bhāryā tasya pativratā //
LiPur, 1, 29, 59.1 bhāryayā tvanayā sārdhaṃ maithunastho 'hamadya vai /
LiPur, 1, 62, 4.1 tasya bhāryādvayam abhūt sunītiḥ surucis tathā /
LiPur, 1, 64, 16.2 ruroda muniśārdūlo bhāryayā sutavatsalaḥ //
LiPur, 1, 64, 43.1 snuṣāvākyaṃ niśamyaiva vasiṣṭho bhāryayā saha /
LiPur, 1, 64, 44.1 kṛcchrātsabhāryo bhagavān vasiṣṭhaḥ svāśramaṃ kṣaṇāt /
LiPur, 1, 64, 86.1 bhāryāmāryāmumāṃ prāha tato hālāhalāśanaḥ /
LiPur, 1, 64, 94.1 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ /
LiPur, 1, 64, 104.2 nirīkṣya bhāryāṃ sadasi jagāma pitaraṃ vaśī //
LiPur, 1, 65, 2.3 tasyādityasya caivāsīd bhāryā trayam athāparam //
LiPur, 1, 66, 3.2 tena bhāryā vidarbhasya hṛtā hatvāmitaujasam //
LiPur, 1, 66, 10.2 tasya satyavratā nāma bhāryā kaikayavaṃśajā //
LiPur, 1, 66, 15.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
LiPur, 1, 66, 64.1 devayānīmuśanasaḥ sutāṃ bhāryāmavāpa saḥ /
LiPur, 1, 68, 36.1 narmadātīramekākī kevalaṃ bhāryayā yutaḥ /
LiPur, 1, 68, 37.1 jyāmaghasyābhavadbhāryā śaibyā śīlavatī satī /
LiPur, 1, 69, 10.1 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
LiPur, 1, 69, 20.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavāpa saḥ /
LiPur, 1, 69, 70.2 jāmbavatyabravītkṛṣṇaṃ bhāryā kṛṣṇasya dhīmataḥ //
LiPur, 1, 69, 78.1 tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam /
LiPur, 1, 69, 87.1 aṣṭāvakrasya śāpena bhāryāḥ kṛṣṇasya dhīmataḥ /
LiPur, 1, 70, 303.1 naiṣāṃ bhāryāstu putrāś ca sarve hyete parigrahāḥ /
LiPur, 1, 70, 304.2 so'bhidhyāya satīṃ bhāryāṃ nirmame hyātmasaṃbhavān //
LiPur, 1, 89, 68.2 svadārāsyaṃ gṛhasthānāṃ ratau bhāryābhikāṅkṣayā //
LiPur, 1, 89, 94.2 prayānti ca mahābhāgā bhāryābhiḥ kuravo yathā //
LiPur, 1, 101, 32.2 smaraṇāddevadevasya smaro'pi saha bhāryayā //
LiPur, 2, 1, 19.2 mālavī nāma bhāryā ca tasya nityaṃ pativratā //
LiPur, 2, 1, 56.2 mama loke yathākālaṃ bhāryayā saha mālava //
LiPur, 2, 1, 64.2 mālavo bhāryayā sārdhaṃ matkṣetraṃ parimṛjya vai //
LiPur, 2, 5, 6.1 triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā /
LiPur, 2, 6, 15.1 bhāryeyaṃ bhagavanmahyaṃ na sthāsyati kathañcana /
LiPur, 2, 6, 15.2 kiṃ karomīti viprarṣe hyanayā saha bhāryayā //
LiPur, 2, 6, 31.4 yatra bhartā ca bhāryā ca parasparavirodhinau //
LiPur, 2, 6, 32.1 sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 38.2 pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 42.2 bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 46.2 brahmavṛkṣaśca yatrāsti sabhāryas tvaṃ samāviśa //
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 49.1 bahulā kadalī yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 50.1 kadambaḥ khadiraṃ vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 51.1 uduṃbaraṃ vā panasaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 52.1 daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 53.1 ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 54.1 kṣetrapāle'thavā yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 56.2 tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum //
LiPur, 2, 6, 58.1 nāstikāśca śaṭhā yatra sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 59.1 sādhāraṇaṃ smarantyenaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 71.1 jale vā maithunaṃ kuryāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 76.2 sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā //
LiPur, 2, 8, 14.1 dhundhumūkaḥ purāsakto bhāryayā saha mohitaḥ /
LiPur, 2, 8, 15.2 antarvatnī tadā bhāryā muktā tena yathāsukham //
LiPur, 2, 8, 22.2 bhuktvānyāṃ vṛṣalīṃ dṛṣṭvā svabhāryāvad divāniśam //
LiPur, 2, 8, 26.2 bhāryā ca tasya durbuddheḥ śyālāste cāpi suvratāḥ //
Matsyapurāṇa
MPur, 10, 5.1 loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ /
MPur, 12, 24.1 revatī tasya sā kanyā bhāryā rāmasya viśrutā /
MPur, 12, 39.2 dve bhārye sagarasyāpi prabhā bhānumatī tathā //
MPur, 15, 8.2 bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate //
MPur, 17, 60.2 bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ //
MPur, 17, 64.1 bhāryāvirahito 'pyetatpravāsastho 'pi bhaktimān /
MPur, 20, 26.1 tasya rājño'bhavadbhāryā devalasyātmajā śubhā /
MPur, 21, 27.1 nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ /
MPur, 23, 30.1 bhāryāṃ ca tāṃ devaguror anaṅgabāṇābhirāmāyatacārunetrām /
MPur, 23, 34.1 sa yācayāmāsa tatastu dainyātsomaṃ svabhāryārthamanaṅgataptaḥ /
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 24, 52.1 śarmiṣṭhā tasya bhāryābhūdduhitā vṛṣaparvaṇaḥ /
MPur, 30, 35.1 vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 44, 32.2 jyāmaghasyābhavadbhāryā caitrā pariṇatā satī //
MPur, 44, 33.1 aputro nyavasadrājā bhāryāmanyāṃ na vindata /
MPur, 44, 34.1 bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite /
MPur, 44, 35.2 yaste janiṣyate putrastasya bhāryā bhaviṣyati /
MPur, 44, 45.2 aikṣvākī cābhavadbhāryā jantostasyāmajāyata //
MPur, 44, 50.1 tasya bhārye bhaginyau dve suṣuvāte bahūnsutān /
MPur, 45, 1.2 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
MPur, 45, 19.1 kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ /
MPur, 45, 26.1 vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata /
MPur, 46, 8.1 vasudevena sā dattā pāṇḍorbhāryā hy aninditā /
MPur, 46, 11.1 rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ /
MPur, 48, 60.2 saṃtānārthaṃ mahābhāgabhāryāyāṃ mama mānada /
MPur, 48, 61.2 sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot /
MPur, 48, 67.2 baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ //
MPur, 49, 6.2 auceyorjvalanā nāma bhāryā vai takṣakātmajā //
MPur, 49, 17.3 bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha //
MPur, 49, 39.1 tasya bhāryā viśālā tu suṣuve putrakatrayam /
MPur, 50, 44.2 tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa //
MPur, 50, 48.2 mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ //
MPur, 54, 24.1 salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam /
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 61, 37.2 sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram //
MPur, 69, 10.2 bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ //
MPur, 69, 51.1 anugamya padānyaṣṭau putrabhāryāsamanvitaḥ /
MPur, 92, 19.1 tasya bhānumatī nāma bhāryā trailokyasundarī /
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 100, 16.1 upaviṣṭas tvam ekasminsabhāryo bhavanāṅgaṇe /
MPur, 100, 17.1 sabhāryastatra gatavānyatrāsau maṅgaladhvaniḥ /
MPur, 112, 1.2 bhrātṛbhiḥ sahitaḥ sarvairdraupadyā saha bhāryayā /
MPur, 131, 45.2 bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ //
MPur, 140, 61.2 havyavāhana bhāryāhaṃ parasya paratāpana /
MPur, 142, 63.1 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
MPur, 146, 75.1 āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake /
MPur, 154, 192.2 bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara //
MPur, 154, 281.2 kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata /
MPur, 158, 27.2 virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām //
MPur, 171, 21.2 śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām //
Nāradasmṛti
NāSmṛ, 2, 1, 15.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
NāSmṛ, 2, 1, 47.1 kramāgataṃ prītidāyaḥ prāptaṃ ca saha bhāryayā /
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 12, 4.2 svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ //
NāSmṛ, 2, 12, 6.1 dve bhārye kṣatriyasyānye vaiśyasyaikā prakīrtitā /
NāSmṛ, 2, 12, 73.1 duhitācāryabhāryā ca sagotrā śaraṇāgatā /
NāSmṛ, 2, 12, 84.1 tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet /
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //
NāSmṛ, 2, 12, 95.2 tyajan bhāryām avasthāpyo rājñā daṇḍena bhūyasā //
NāSmṛ, 2, 13, 6.1 śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet /
Suśrutasaṃhitā
Su, Śār., 2, 42.1 yo bhāryāyāmṛtau mohādaṅganeva pravartate /
Su, Cik., 26, 5.2 nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ //
Tantrākhyāyikā
TAkhy, 1, 46.1 tenāpi tasyātmīyagṛhaikadeśe sthānaṃ nirdiśya bhāryā abhihitā //
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
TAkhy, 1, 87.1 atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha //
TAkhy, 2, 38.1 atha yugapad asāvapi brāhmaṇas tasyāṃ velāyāṃ pratibuddho jālakāntaritāṃ bhāryām apṛcchat //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Varāhapurāṇa
VarPur, 27, 12.2 tasya bhāryāṃ girisutāṃ hartumicchan sasādhanaḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 1, 7, 31.2 naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ //
ViPur, 1, 8, 12.1 evaṃprakāro rudro 'sau satīṃ bhāryām avindata /
ViPur, 1, 10, 3.2 dhātṛvidhātros te bhārye tayor jātau sutāv ubhau //
ViPur, 1, 10, 9.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
ViPur, 1, 10, 10.2 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ //
ViPur, 1, 10, 11.1 kratoś ca sannatir bhāryā vālakhilyān asūyata /
ViPur, 1, 11, 19.2 bhāryeti procyate cānyā madvidhā puṇyavarjitā //
ViPur, 1, 13, 11.3 aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata //
ViPur, 1, 15, 8.2 bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī //
ViPur, 1, 15, 114.1 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ /
ViPur, 1, 15, 118.3 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha //
ViPur, 1, 21, 32.1 sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ /
ViPur, 3, 9, 18.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā //
ViPur, 3, 10, 16.1 varṣairekaguṇāṃ bhāryāmudvahettriguṇaḥ svayam /
ViPur, 3, 18, 57.1 ekadā tu samaṃ snātau tau tu bhāryāpatī jale /
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 3, 30.1 sā tasya bhāryā citāṃ kṛtvā tam āropyānumaraṇakṛtaniścayābhūt //
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 4, 59.1 ekadā tu kaṃcin munim ṛtukāle bhāryāsaṃgataṃ dadarśa //
ViPur, 4, 4, 93.1 pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsameto vanaṃ praviveśa //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
ViPur, 4, 12, 14.2 apatyakāmo 'pi bhayān nānyāṃ bhāryām avindata //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 4, 15, 34.1 bhagavato 'py atra martyaloke 'vatīrṇasya ṣoḍaśasahasrāṇy ekottaraśatādhikāni bhāryāṇām abhavan //
ViPur, 5, 1, 74.1 gokule vasudevasya bhāryānyā rohiṇī sthitā /
ViPur, 5, 7, 78.2 samastabhāryāsahitaḥ parityajya svakaṃ hradam //
ViPur, 5, 23, 39.2 bhāryā bhṛtyajano ye ca śabdādyā viṣayāḥ prabho //
ViPur, 5, 27, 26.1 iyaṃ māyāvatī bhāryā tanayasyāsya te satī /
ViPur, 5, 27, 26.2 śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam //
ViPur, 5, 28, 3.1 anyāśca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ /
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //
ViPur, 5, 32, 5.1 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ /
ViPur, 5, 35, 38.2 preṣayāmāsur udvāhadhanabhāryāsamanvitam //
ViPur, 6, 1, 54.2 śyālādyā hāribhāryāś ca suhṛdo munisattama //
ViPur, 6, 5, 38.1 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu /
Viṣṇusmṛti
ViSmṛ, 5, 192.1 bhāryātikramiṇaṃ caiva vidyāt saptātatāyinaḥ /
ViSmṛ, 22, 43.2 parapūrvāsu bhāryāsu prasūtāsu mṛtāsu ca //
ViSmṛ, 24, 1.1 atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti //
ViSmṛ, 24, 9.1 na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta //
ViSmṛ, 26, 1.1 savarṇāsu bahubhāryāsu vidyamānāsu jyeṣṭhayā saha dharmakāryaṃ kuryāt //
ViSmṛ, 26, 5.1 dvijasya bhāryā śūdrā tu dharmārthaṃ na kvacid bhavet /
ViSmṛ, 44, 45.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
ViSmṛ, 58, 9.1 kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā /
ViSmṛ, 67, 35.2 upasthitaṃ gṛhe vindyād bhāryā yatrāgnayo 'pi vā //
ViSmṛ, 67, 38.2 prakṛtānnaṃ yathāśakti bhojayet saha bhāryayā //
ViSmṛ, 68, 46.1 nāśnīyād bhāryayā sārdhaṃ nākāśe na tathotthitaḥ /
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
ViSmṛ, 92, 27.1 śayyāpradānena bhāryām //
ViSmṛ, 94, 3.1 putreṣu bhāryāṃ nikṣipya tayānugamyamāno vā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 5.1 mugdhayā bhāryayābhidhīyate ṣaṇḍakaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 57.2 brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ //
YāSmṛ, 1, 121.1 bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ /
YāSmṛ, 1, 131.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
YāSmṛ, 1, 158.1 ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ /
YāSmṛ, 2, 232.1 arghyākṣepātikramakṛd bhrātṛbhāryāprahārakaḥ /
YāSmṛ, 3, 25.1 anauraseṣu putreṣu bhāryāsv anyagatāsu ca /
YāSmṛ, 3, 231.1 sakhibhāryākumārīṣu svayoniṣv antyajāsu ca /
YāSmṛ, 3, 242.2 bhāryāyā vikrayaś caiṣām ekaikam upapātakam //
Śatakatraya
ŚTr, 1, 69.2 eko vāsaḥ pattane vā vane vā hy ekā bhāryā sundarī vā darī vā //
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
Abhidhānacintāmaṇi
AbhCint, 2, 37.2 lopāmudrā tu tadbhāryā kauṣītakī varapradā //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 6.2 yadā svabhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ /
BhāgPur, 3, 14, 31.1 sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi /
BhāgPur, 3, 14, 37.3 nivṛttasaṃdhyāniyamo bhāryām āha prajāpatiḥ //
BhāgPur, 3, 21, 5.2 yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm //
BhāgPur, 3, 21, 36.2 āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm //
BhāgPur, 3, 22, 26.2 pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ //
BhāgPur, 3, 22, 33.1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
BhāgPur, 4, 1, 38.1 pulahasya gatir bhāryā trīn asūta satī sutān /
BhāgPur, 4, 1, 39.1 krator api kriyā bhāryā vālakhilyān asūyata /
BhāgPur, 4, 8, 2.1 mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan /
BhāgPur, 4, 8, 18.2 stanyena vṛddhaś ca vilajjate yāṃ bhāryeti vā voḍhum iḍaspatir mām //
BhāgPur, 4, 10, 2.1 ilāyāmapi bhāryāyāṃ vāyoḥ putryāṃ mahābalaḥ /
BhāgPur, 4, 13, 12.1 svarvīthirvatsarasyeṣṭā bhāryāsūta ṣaḍātmajān /
BhāgPur, 4, 13, 13.1 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ /
BhāgPur, 10, 2, 7.2 rohiṇī vasudevasya bhāryāste nandagokule /
BhāgPur, 11, 7, 53.2 kapotyā bhāryayā sārdham uvāsa katicit samāḥ //
BhāgPur, 11, 7, 67.2 bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ //
BhāgPur, 11, 8, 36.2 ādyantavanto bhāryāyā devā vā kālavidrutāḥ //
BhāgPur, 11, 11, 18.1 gāṃ dugdhadohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asatprajāṃ ca /
BhāgPur, 11, 17, 39.1 gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām /
BhāgPur, 11, 17, 57.1 aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ /
BhāgPur, 11, 18, 1.2 vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā /
Bhāratamañjarī
BhāMañj, 1, 47.1 bhāryāsti damayantyākhyā tasyāstvaṃ maṇikuṇḍale /
BhāMañj, 1, 50.1 tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate /
BhāMañj, 1, 67.1 dattvā te gurubhāryāyai guruṃ papraccha kautukāt /
BhāMañj, 1, 78.1 pṛṣṭena vahninā khyātā bhṛgorbhāryeti sa svayam /
BhāMañj, 1, 84.1 ruruḥ pramadvarāṃ bhāryāṃ sthalakeśāśrame purā /
BhāMañj, 1, 85.1 ruruḥ saharṣastāṃ bhāryāṃ jīvayitvā pramadvarām /
BhāMañj, 1, 95.2 na mannāmnīṃ vinā bhāryāṃ bhajiṣyāmīti sarvadā //
BhāMañj, 1, 185.2 rājye vṛto mantrivarairbhāryāṃ bheje vapuṣṭamām //
BhāMañj, 1, 273.2 bhāryā sarvāsvavasthāsu viśrāntijananaṃ nṛṇām //
BhāMañj, 1, 421.1 vasubhāryā niśamyeti taṃ prāha dayitaṃ priyā /
BhāMañj, 1, 513.1 tadbhāryayā vardhito 'tha rādhayā vasunā saha /
BhāMañj, 1, 559.1 svayamugreṇa tapasā sabhāryastridaśeśvaram /
BhāMañj, 1, 614.1 sa prāpa gautamīṃ bhāryāṃ kṛpasya bhaginīṃ kṛpīm /
BhāMañj, 1, 819.1 iti bruvāṇaṃ taṃ bhāryā provāca dhṛtiśālinī /
BhāMañj, 1, 883.2 bhavatāṃ tatra yātānāmasau bhāryā bhaviṣyati //
BhāMañj, 1, 988.1 tadbhāryā śokavivaśā māṃ śaśāpa pralāpinī /
BhāMañj, 1, 992.1 atrāntare śaktibhāryā kāle sutamajījanat /
BhāMañj, 5, 116.2 apyasmākaṃ sabhāryāṇāṃ smaranti kurupuṃgavāḥ //
BhāMañj, 5, 642.2 dāśārṇādhipateḥ putrīṃ bhāryāṃ lebhe sulocanām //
BhāMañj, 13, 25.1 so 'bravīdbhṛgubhāryāyāṃ cāpalādabhilāṣukaḥ /
BhāMañj, 13, 616.2 vāsarānte 'pi nāyātāṃ smṛtvā bhāryāmatapyata //
BhāMañj, 13, 975.1 ekasya hi vadhenaiva te bhāryāputrabāndhavāḥ /
BhāMañj, 13, 1166.2 śocantyanyatra vidhavā gatabhāryāstathā kvacit //
BhāMañj, 13, 1257.2 atithiḥ kaścidabhyetya tadbhāryāṃ brāhmaṇo 'bravīt //
BhāMañj, 13, 1266.2 niḥśaṅko madgirā brahmanramasva mama bhāryayā //
BhāMañj, 13, 1270.1 adhṛṣṭā tejasā ceyaṃ tvadbhāryā kena laṅghyate /
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
BhāMañj, 13, 1509.1 sa bhūbhujā sabhāryeṇa paricaryāvrate dhṛte /
BhāMañj, 13, 1511.2 antardadhe sabhāryeṇa nṛpeṇānusṛtaḥ pathi //
BhāMañj, 13, 1515.2 dattaṃ rājñā sabhāryeṇa dadāha bhṛgunandanaḥ //
BhāMañj, 13, 1516.2 nirvikāraṃ sabhāryaṃ taṃ dṛṣṭvābhūdvismito muniḥ //
BhāMañj, 13, 1524.2 bhava madvacasā dhanyaḥ sabhāryaḥ pṛthivīpate //
BhāMañj, 14, 115.1 kuṇḍale prāpya rucire vitīrṇe pauṣabhāryayā /
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
BhāMañj, 14, 198.2 tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā //
Garuḍapurāṇa
GarPur, 1, 5, 5.2 vāmāṅguṣṭhāt tasya bhāryāmasṛjatpadmasambhavaḥ //
GarPur, 1, 5, 10.1 dhātāvidhātroste bhārye tayorjātau sutāvubhau /
GarPur, 1, 5, 14.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
GarPur, 1, 5, 15.1 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ /
GarPur, 1, 5, 15.2 kratośca sumatirbhāryā vālakhilyān asūyata //
GarPur, 1, 5, 34.2 kāmasya ca ratirbhāryā tatputro harṣa ucyate //
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 5, 37.2 śambhor bhāryābhavad raurī tasyāṃ jajñe vināyakaḥ //
GarPur, 1, 6, 13.1 prajāpatitvaṃ samprāpya bhāryā teṣāṃ ca māriṣa /
GarPur, 1, 6, 15.2 asiknīm āvahadbhāryāṃ vīraṇasya prajāpateḥ //
GarPur, 1, 6, 33.2 anilasya śivā bhāryā tasyāḥ putraḥ pulomajaḥ //
GarPur, 1, 15, 42.2 rāmo ramāpatiścaiva sabhāryaḥ parameśvaraḥ //
GarPur, 1, 49, 10.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
GarPur, 1, 51, 25.1 yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
GarPur, 1, 52, 10.2 gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ //
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 64, 6.2 streheṣu bhāryā mātā syādveśyā ca śayane śubhā //
GarPur, 1, 86, 17.1 bhāryā svargādivāsaśca svargādāgatya rājyakam /
GarPur, 1, 88, 25.3 bhāryāṃ tathā daridrasya duṣkaro dārasaṃgrahaḥ //
GarPur, 1, 95, 6.2 brāhmaṇakṣattriyaviśāṃ bhāryāḥ svā śūdrajanmanaḥ //
GarPur, 1, 96, 37.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
GarPur, 1, 99, 30.1 brahmacārī bhavettāṃ tu rajanīṃ bhāryayā saha /
GarPur, 1, 102, 1.3 putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva vā //
GarPur, 1, 105, 9.1 sakhibhāryākumārīṣu svayoniṣvantyajāsu ca /
GarPur, 1, 105, 17.2 asacchāstrābhigamanaṃ bhāryātmaparivikrayaḥ //
GarPur, 1, 105, 42.1 aniyukto bhrātṛbhāryāṃ gacchaṃścāndrāyaṇaṃ caret /
GarPur, 1, 106, 17.2 anauraseṣu putreṣu bhāryāsvanyagatāsu ca //
GarPur, 1, 107, 25.1 aduṣṭāpatitaṃ bhāryā yauvane yā parityajet /
GarPur, 1, 108, 16.2 sā bhāryā yā priyaṃ brūte sa putro yastu jīvati //
GarPur, 1, 108, 18.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā /
GarPur, 1, 108, 18.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā /
GarPur, 1, 108, 18.2 sā bhāryā yā patiprāṇā sā bhāryā yā pativratā //
GarPur, 1, 108, 18.2 sā bhāryā yā patiprāṇā sā bhāryā yā pativratā //
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
GarPur, 1, 108, 22.1 yasya bhāryā virūpākṣī kaśmalā kalahapriyā /
GarPur, 1, 108, 23.1 yasya bhāryā śritānyaṃ ca paraveśmābhikāṅkṣiṇī /
GarPur, 1, 108, 24.1 yasya bhāryā guṇajñā ca bhartāramanugāminī /
GarPur, 1, 108, 25.1 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ /
GarPur, 1, 109, 8.2 bhāryā ca vibhave kṣīṇe durbhikṣe ca priyātithim //
GarPur, 1, 109, 32.2 mitramāpadi kāle ca bhāryāṃ ca vibhavakṣaye //
GarPur, 1, 114, 34.1 śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
GarPur, 1, 114, 70.2 bhāryājitasya nāśranti yasyāścopapatirgṛhe //
GarPur, 1, 115, 4.1 kuputre nirvṛtirnāsti kubhāryāyāṃ kuto ratiḥ /
GarPur, 1, 115, 19.2 nīcāpamānaṃ kṣudhitaṃ kalatraṃ bhāryā viraktā sahajoparodhaḥ //
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 127, 4.1 kuputtrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
GarPur, 1, 132, 9.2 rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ //
GarPur, 1, 138, 15.1 śaryātestu sukanyābhūt sā bhāryā cyavanasya tu /
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
GarPur, 1, 139, 2.1 atreḥ somastasya bhāryā tārā suraguroḥ priyā /
GarPur, 1, 139, 31.1 bhāryāyāṃ caiva śaibyāyāṃ vidarbhātkrathakauśikau /
GarPur, 1, 139, 58.1 pauravī rohīṇā bhāryā madirānakadundubheḥ /
GarPur, 1, 139, 61.2 ṣoḍaśastrīsahasrāṇi bhāryāṇāṃ cābhavanhareḥ //
GarPur, 1, 140, 36.1 bhārye vicitravīryasya tvambikāmbālike tayoḥ /
GarPur, 1, 142, 11.1 lakṣmaṇaścātha śatrughno rāmabhāryā ca jānakī /
GarPur, 1, 142, 19.2 taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat //
GarPur, 1, 142, 23.2 tacchrutvā prāha tadbhāryā sūryo nodayameṣyati //
GarPur, 1, 143, 31.2 bhava bhāryeti vadatā cintayantīṃ ca rāghavam //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 8.0 evaṃ bhrātṛbhāryyāṇāmapi ekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Hitopadeśa
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 0, 20.2 arthāgamo nityam arogitā ca priyā ca bhāryā priyavādinī ca /
Hitop, 0, 22.2 bhāryā rūpavatī śatruḥ putraḥ śatrur apaṇḍitaḥ //
Hitop, 1, 73.16 bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān //
Hitop, 1, 92.3 bhāryāsu ca viraktāsu tadantaṃ tasya jīvanam //
Hitop, 1, 189.2 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam /
Hitop, 1, 189.3 rājany asati loke'smin kuto bhāryā kuto dhanam //
Hitop, 2, 121.8 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaś cottaradāyakaḥ /
Hitop, 2, 150.5 ṭiṭṭibho 'vadad bhārye nanv idam eva sthānaṃ prasūtiyogyam /
Hitop, 3, 25.5 rathakāro nijāṃ bhāryāṃ sajārāṃ śirasākarot //
Hitop, 3, 26.4 sa ca svabhāryāṃ bandhakīṃ jānāti /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 4, 7.10 vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā //
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 98.3 svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam //
Kathāsaritsāgara
KSS, 1, 1, 52.1 śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat /
KSS, 1, 2, 30.2 dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat //
KSS, 1, 2, 55.2 tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe //
KSS, 1, 3, 6.1 dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha /
KSS, 1, 3, 7.1 kālena svargate tasminsabhārye te ca tatsutāḥ /
KSS, 1, 3, 12.1 tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ /
KSS, 1, 3, 19.1 anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ /
KSS, 1, 3, 20.2 mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati //
KSS, 1, 3, 57.2 cintā me putra yadbhāryā nānurūpā tava kvacit //
KSS, 1, 4, 10.1 pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
KSS, 1, 4, 21.1 sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā /
KSS, 1, 6, 10.1 kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
KSS, 1, 6, 14.2 gāndharveṇa vivāhena māṃ bhāryāmakarottadā //
KSS, 1, 6, 17.1 bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
KSS, 1, 6, 89.1 tasya śaktimatī nāma bhāryā prāṇādhikābhavat /
KSS, 1, 6, 98.2 gāndharveṇa vivāhena tato bhāryā kṛtā mayā //
KSS, 1, 6, 151.2 paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat //
KSS, 1, 7, 42.2 tasya bhāryāgnidattā ca babhūva patidevatā //
KSS, 1, 7, 50.1 tadbhāryāpi tathaivaitya tamuvācātithipriyā /
KSS, 1, 7, 59.1 tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam /
KSS, 1, 7, 107.1 tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
KSS, 2, 1, 20.2 dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat //
KSS, 2, 1, 22.1 utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
KSS, 2, 1, 27.2 bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti //
KSS, 2, 1, 29.2 jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati //
KSS, 2, 2, 16.2 bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau //
KSS, 2, 2, 127.2 sabhāryasyāvatīrṇasya papāta prāpa pañcatām //
KSS, 2, 2, 146.2 gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm //
KSS, 2, 2, 155.2 dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ //
KSS, 2, 2, 161.2 yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti //
KSS, 2, 3, 6.1 kularūpānurūpā me bhāryā kvāpi na vidyate /
KSS, 2, 3, 35.2 na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā //
KSS, 2, 3, 39.2 aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi //
KSS, 2, 4, 158.1 devatā viṣṇubhāryāhaṃ martyaiḥ saha na mantraye /
KSS, 2, 5, 33.1 avatīrṇe sabhārye ca rājñi tasmiñjalāni sā /
KSS, 2, 5, 67.2 pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ //
KSS, 2, 5, 75.1 taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā /
KSS, 2, 5, 87.1 saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam /
KSS, 2, 5, 115.2 guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru //
KSS, 2, 5, 131.2 ahameṣā ca bhārye dve viprasyābhūva kasyacit //
KSS, 2, 5, 171.2 bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata //
KSS, 2, 6, 47.2 tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat //
KSS, 2, 6, 82.2 taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti //
KSS, 3, 1, 85.2 tasya cābhūtpriyā bhāryā tadekābaddhamānasā //
KSS, 3, 1, 87.1 tadbhāryāpi ca tenaiva saha gantumiyeṣa sā /
KSS, 3, 1, 88.2 na ca tāṃ saha jagrāha bhāryāṃ kᄆptaprasādhanām //
KSS, 3, 2, 120.1 yasya vāsavadattā ca bhāryā prāgjanmadevatā /
KSS, 3, 3, 34.2 tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ //
KSS, 3, 3, 65.1 tasya candraprabhety āsīd bhāryā sā ca kadācana /
KSS, 3, 3, 87.2 āropaya svabhāryā hi kasyāśayyā bhaviṣyati //
KSS, 3, 3, 90.2 mārī mama gṛhe bhāryā praviṣṭeti vyacintayat //
KSS, 3, 3, 91.1 tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm /
KSS, 3, 3, 93.1 tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī /
KSS, 3, 3, 102.2 niryayau guhacandrasya bhāryā somaprabhā niśi //
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 3, 104.2 nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām //
KSS, 3, 3, 108.1 skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim /
KSS, 3, 3, 110.2 upaviṣṭāṃ svabhāryāṃ tāṃ guhacandro dadarśa saḥ //
KSS, 3, 3, 119.2 dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī //
KSS, 3, 3, 124.1 guhacandro 'pi bhāryāyā gṛhadvāre 'bhilikhya tam /
KSS, 3, 3, 137.2 ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ //
KSS, 3, 4, 383.2 dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ //
KSS, 3, 4, 391.2 bhāryāṃ saṃbhāvayāmāsa rākṣasāvajayārjitām //
KSS, 3, 4, 398.1 avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ /
KSS, 3, 4, 399.2 śvaśureṇa sabhāryaḥ san prāviśad rājamandiram //
KSS, 3, 4, 400.1 tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ /
KSS, 3, 4, 401.1 kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ /
KSS, 3, 5, 17.1 abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt /
KSS, 3, 5, 19.1 tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā /
KSS, 3, 5, 27.1 tataḥ so 'rgalitadvārāṃ bhāryāṃ tām anyagāminīm /
KSS, 3, 5, 30.1 iti saṃcintayaṃstasyā bhāryāyāḥ sa bahiḥ sthitaḥ /
KSS, 3, 5, 34.1 tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā /
KSS, 3, 5, 34.2 tadbhāryā cāntakāle sā snuṣāyai tad avocata //
KSS, 3, 5, 41.1 athājagāma sa vaṇik tadbhāryācchannakāmukaḥ /
KSS, 3, 5, 44.1 evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
KSS, 3, 5, 47.1 tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham /
KSS, 3, 5, 48.1 tataś cānāyya tadbhāryāṃ tattvaṃ cānviṣya bhūpatiḥ /
KSS, 3, 6, 30.2 āśvāsya rudatīṃ bhāryāṃ kiṃciccheṣaṃ tadādadau //
KSS, 3, 6, 38.1 prātaḥ sa somadattaś ca pratasthe bhāryayā saha /
KSS, 3, 6, 211.1 hā putreti ca cakranda nindan bhāryāṃ sahātmanā /
KSS, 3, 6, 216.2 sabhāryaḥ praviveśāgniṃ dagdho 'pyanuśayāgninā //
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 4, 1, 23.2 jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam //
KSS, 4, 1, 25.2 bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati //
KSS, 4, 1, 72.1 kṣaṇācca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
KSS, 4, 1, 81.1 ityālocya sa tāṃ bhāryām upaikṣata sakāmukām /
KSS, 4, 1, 96.2 sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam //
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 110.2 vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā //
KSS, 4, 2, 45.1 evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
KSS, 4, 2, 52.2 yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani //
KSS, 4, 2, 58.1 prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam /
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
KSS, 4, 2, 164.1 bhāryāmittre ime eva bhūyāstāṃ smarato mama /
KSS, 4, 2, 168.1 sāpi vidyādharī mittra mama bhāryā manovatī /
KSS, 4, 2, 181.1 purā kaśyapabhārye dve kadrūś ca vinatā tathā /
KSS, 4, 2, 246.2 jīmūtavāhano gauryā tadbhāryābhaktituṣṭayā //
KSS, 4, 2, 252.1 nananda tasya bhāryā ca sajñātiḥ pitarau tathā /
KSS, 4, 3, 43.1 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
KSS, 4, 3, 46.2 ghorām ṛkṣīṃ svabhāryāṃ tām ātmānaṃ ca mṛgādhipam //
KSS, 4, 3, 47.2 buddhvā bhāryātmanor dveṣaṃ śokamohau mumoca saḥ //
KSS, 4, 3, 49.2 bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ //
KSS, 5, 2, 76.2 durbhikṣaṃ tena govindasvāmī bhāryām uvāca saḥ //
KSS, 5, 2, 79.2 ityuktayā so 'numato bhāryayānnam adānnijam //
KSS, 5, 2, 142.1 asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā /
KSS, 5, 2, 167.2 eṣā hyaśokadattasya bhāryā janmāntarārjitā //
KSS, 5, 2, 196.2 tasya vidyucchikhā nāma bhāryāhaṃ kāmarūpiṇī //
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
KSS, 5, 3, 186.1 gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat /
KSS, 5, 3, 187.1 tatastasya dvibhāryasya śaktidevasya tiṣṭhataḥ /
KSS, 5, 3, 187.2 tatraikā bindurekhā sā bhāryā garbham adhārayat //
KSS, 5, 3, 188.2 ādyā bindumatī bhāryā śaktidevam uvāca sā //
KSS, 5, 3, 189.2 so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamastava //
KSS, 5, 3, 245.2 vidyutprabhām anicchantīṃ bhāryātve tattaduktibhiḥ //
KSS, 5, 3, 269.1 tatra hyasmāṃścatasro 'pi bhāryāḥ samprāpya cādhikāḥ /
KSS, 5, 3, 277.2 bhāryā ca te tad ābhūcchaśiprabhā seyam anujā me //
KSS, 6, 1, 165.1 tasmiṃśca bhāryānugate pitari svargate śiśuḥ /
KSS, 6, 1, 201.1 ityāvābhyām ubhe bhārye prāpte pratyagrayauvane /
KSS, 6, 1, 207.2 tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 175.1 pitā vā yadi vā putro bhāryā vā 'pi suhṛjjanaḥ /
Narmamālā
KṣNarm, 1, 19.2 sa kuddālikabhāryāyāṃ jagadunmūlanavrataḥ //
KṣNarm, 1, 107.2 tasyābhūttaruṇī bhāryā dinairapsarasaḥ samā //
KṣNarm, 2, 20.1 niyogibhāryā labhyaiva sarvadā gamanonmukhī /
KṣNarm, 2, 53.1 bhrātṛjāyāṃ svasāraṃ ca tāṃ ca bhāryāṃ mṛgīdṛśam /
KṣNarm, 2, 101.2 rakṣārthamatha bhāryāyā jātakaulāgamādaraḥ //
KṣNarm, 2, 115.1 rakṣāyai nijabhāryāyāḥ sampadāṃ ca vivṛddhaye /
KṣNarm, 3, 64.1 ayaṃ ca taruṇībhāryo vaṇigvṛddho mahādhanaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 341.0 gurvasannidhau tadbhāryādibhyo nivedayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 342.3 asannidhau tadbhāryāputrasabrahmacāribhyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.2 tadbhāryāputrayoścaiva vṛddhānāṃ dharmaśālinām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.3 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 521.0 evaṃ bhāryāṇāmapi bhartṛkartṛkapiṇḍadānakriyāyāṃ sahakartṛkatvāt sāpiṇḍyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 532.0 evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 609.1 etāstisrastu bhāryārthe nopayacchettu buddhimān /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.3 anupanītena bhāryayā ca sahabhojanaṃ paryuṣitabhojanaṃ mātuladuhitṛpitṛṣvasṛduhitṛpariṇayanam iti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.2 triṃśadvarṣo daśābdāṃ tu bhāryāṃ vindeta nagnikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 682.2 varṣair ekaguṇāṃ bhāryāmudvahet triguṇaḥ svayam //
Rasamañjarī
RMañj, 10, 53.1 vāmabāhau tathā bhāryā vinaśyati na saṃśayaḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 7.0 bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā //
Skandapurāṇa
SkPur, 10, 7.1 tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām /
SkPur, 18, 1.2 tataḥ sa rājā svaṃ rājyamutsṛjya saha bhāryayā /
SkPur, 18, 22.2 jagāma vanamevāśu sabhāryas tapasi sthitaḥ //
Tantrāloka
TĀ, 21, 9.2 bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ //
Śukasaptati
Śusa, 1, 2.3 tasminnagare haridatto nāma śreṣṭhī tasya bhāryā śṛṅgārasundarīnāmnī /
Śusa, 1, 3.3 tadbhāryā dharmaśīlānāmnī putrastu devaśarmā /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Śusa, 3, 2.8 tadbhāryādvayaṃ bahumānadānādinā saṃtoṣya svecchayā bhuṅkte /
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 3, 3.10 tato bhāryādvayasya rukmiṇīsundarīnāmadheyasya yaḥ saṃvādaṃ vadati sa satyaḥ /
Śusa, 3, 3.12 satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ /
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 4, 6.15 madīyāṃ ca bhāryāmeṣa pathiko mārge dṛṣṭvā grahilo babhūva /
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 6, 2.5 paścāttāpo 'tra bhavitā bhāryāyā vaṇijo yathā /
Śusa, 6, 7.5 so 'pi ca tatheti pratipādya nityaṃ maṇḍakapañcakaṃ bhāryāyā arpayati /
Śusa, 6, 7.6 taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
Śusa, 8, 3.4 tadbhāryā subhagā nāmātīva kulaṭā /
Śusa, 11, 4.3 tadbhāryā rambhikābhidhā paranarapriyā /
Śusa, 12, 2.2 tasya bhāryā śobhikā nāma paraṃ kulaṭā naralampaṭā ca /
Śusa, 14, 2.4 tasya bhāryā prāṇebhyo 'pi priyā dhanaśrīrnāma /
Śusa, 15, 2.5 tadbhāryā śriyādevī /
Śusa, 16, 2.4 tasya bhāryā mugdhikā nāma capalā svairiṇī /
Śusa, 19, 2.4 tadbhāryā santikā nāma pativratā /
Śusa, 19, 2.6 tadbhāryā svacchandā nāma puṃścalī /
Śusa, 20, 2.3 tasya kelikā bhāryā paraṃ kuṭilā kulaṭā ca /
Śusa, 21, 2.6 mohinī bhāryā /
Śusa, 21, 2.10 sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte /
Śusa, 22, 3.3 tadbhāryā māḍhukā nāma /
Śusa, 23, 11.1 tasya śṛṅgārasundarī nāma bhāryā /
Śusa, 23, 14.1 evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ /
Śusa, 24, 2.4 tasya sajjanī nāma bhāryā atyantaṃ parapuruṣalampaṭā /
Śusa, 26, 2.3 ratnādevī tasya bhāryā /
Śusa, 27, 2.3 tasya mohinī nāma bhāryā /
Śusa, 28, 2.2 tadbhāryā devikā puṃścalī /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 38.2 nṛpabhāryā puṇyaśīlā natvā yoginam āgatam //
GokPurS, 3, 51.2 tataḥ svabhavanaṃ yāte dvije tasmin svabhāryayā //
GokPurS, 6, 1.3 sumitrā nāma tasyāsīd bhāryā paramaśobhanā //
GokPurS, 6, 53.1 upaspṛśya jalaṃ tatra bhāryayā samupāviśat /
GokPurS, 6, 64.2 rājā tu dāruṇo nāma bhāryayā saha pārthiva //
GokPurS, 8, 69.3 tvaṣṭuḥ prajāpateḥ kanyā bhāryā sūryasya cābhavat //
GokPurS, 12, 25.2 mālinī nāma tasyāsīd bhāryā paramaśobhanā //
GokPurS, 12, 62.2 tasyāsīj jāriṇī bhāryā sadā niṣṭhurabhāṣiṇī //
GokPurS, 12, 90.2 tīrthayātrāprasaṅgena prayayau bhāryayā saha //
Haribhaktivilāsa
HBhVil, 2, 49.2 bhāryānāśo yonihīne kaṇṭhahīne śubhakṣayaḥ //
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //
HBhVil, 5, 478.1 dhūmrābhā vittanāśāya bhagnā bhāryāvināśikā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 15.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
ParDhSmṛti, 10, 12.2 gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca //
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.2 bhāryāputrasuduḥkhāḍhyān narāñchāpaiḥ samāvṛtān //
SkPur (Rkh), Revākhaṇḍa, 11, 90.2 dhaumṛṇī ca mahābhāgā mama bhāryā śucismitā /
SkPur (Rkh), Revākhaṇḍa, 22, 13.2 narmadā ca saricchreṣṭhā tasya bhāryā babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 22, 16.1 etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 4.1 tatra bhāryāsahasrāṇi dṛṣṭvā bāṇasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 103.1 putrapautraprapautraiśca bāndhavaiḥ saha bhāryayā /
SkPur (Rkh), Revākhaṇḍa, 33, 12.2 daridro hy asahāyaśca bhāryārthe varayāmi tām //
SkPur (Rkh), Revākhaṇḍa, 35, 8.3 bhāryā tejovatī nāma tasyāstu tanayā śubhā //
SkPur (Rkh), Revākhaṇḍa, 40, 6.2 jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 41, 10.1 tasya bhāryā mahārāja īśvarīti ca viśrutā /
SkPur (Rkh), Revākhaṇḍa, 46, 5.2 apaśyatsa sutān bhāryām amātyān dāsabhṛtyakān //
SkPur (Rkh), Revākhaṇḍa, 46, 33.1 gṛhītvā śakrabhāryāṃ sa prasthitaḥ svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 46, 38.2 gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 8.2 gṛhītvā śakrabhāryāṃ sa dānavo 'pi gato balāt //
SkPur (Rkh), Revākhaṇḍa, 49, 25.1 kṣudhayā pīḍyate bhāryā putrabhṛtyādayas tadā /
SkPur (Rkh), Revākhaṇḍa, 54, 17.1 bhāryāṃ ca patitāṃ dṛṣṭvā putraśokena pīḍitām /
SkPur (Rkh), Revākhaṇḍa, 54, 30.1 catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 37.1 sphuṭitvā hṛdayaṃ śīghraṃ munibhāryā mṛtā tadā /
SkPur (Rkh), Revākhaṇḍa, 55, 6.3 na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān //
SkPur (Rkh), Revākhaṇḍa, 55, 25.1 bhāryāpakṣe daśaiveha kulānyetāni tārayet /
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 20.2 uvāca vacanaṃ tatra svabhāryāṃ duḥkhapīḍitām //
SkPur (Rkh), Revākhaṇḍa, 56, 59.1 kaścid vanecaro vyādhaḥ śabaraḥ saha bhāryayā /
SkPur (Rkh), Revākhaṇḍa, 56, 63.1 bhāryāyā vacanaṃ śrutvā jagrāha kumudāni saḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 69.1 dṛṣṭvā janapadaṃ tatra tāṃ bhāryāṃ śabaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 56, 78.1 bhāryāyā vacanaṃ śrutvā śabarastāṃ jagāda ha /
SkPur (Rkh), Revākhaṇḍa, 56, 81.1 bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 56, 107.2 śabarastu tato bhāryām idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 120.2 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 124.1 uvāca śabaro bhāryāṃ yattacchṛṇu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 56, 133.1 bhāryāyā vacanaṃ śrutvā mumude śabarastataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 15.2 dadṛśuḥ śabaraṃ kuṇḍe bhāryayā saha saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 57, 16.2 patituṃ ca samārūḍho bhāryayā saha pārthiva //
SkPur (Rkh), Revākhaṇḍa, 57, 29.1 bhāryayā sahito vyādho hariṃ dhyātvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 57, 30.2 trimuhūrte gate kāle śabaro bhāryayā saha //
SkPur (Rkh), Revākhaṇḍa, 58, 19.1 parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā /
SkPur (Rkh), Revākhaṇḍa, 58, 19.1 parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā /
SkPur (Rkh), Revākhaṇḍa, 67, 9.2 bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate /
SkPur (Rkh), Revākhaṇḍa, 72, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 72, 27.1 mātā ca pitṛbhāryā ca mātṛmātā pitāmahī /
SkPur (Rkh), Revākhaṇḍa, 85, 42.1 ekākinī ca te bhāryā tiṣṭhate vanamadhyagā /
SkPur (Rkh), Revākhaṇḍa, 85, 80.2 dīrghāyurjāyate putro bhāryā ca vaśavartinī //
SkPur (Rkh), Revākhaṇḍa, 97, 21.2 śatāni sapta bhāryāṇāṃ putrāṇāṃ ca daśaiva tu //
SkPur (Rkh), Revākhaṇḍa, 97, 47.2 bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 98, 13.3 agrapatnī samastānāṃ bhāryāṇāṃ kriyatāṃ rave //
SkPur (Rkh), Revākhaṇḍa, 98, 29.2 svabhāryātyajane yacca parabhāryāsamīhanāt //
SkPur (Rkh), Revākhaṇḍa, 98, 29.2 svabhāryātyajane yacca parabhāryāsamīhanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 6.2 anasūyeti vikhyātā bhāryā tasya guṇānvitā //
SkPur (Rkh), Revākhaṇḍa, 103, 26.2 na bhāryāsadṛśo bandhustriṣu lokeṣu vidyate //
SkPur (Rkh), Revākhaṇḍa, 103, 27.1 tena devāḥ praśaṃsanti na bhāryāsadṛśaṃ sukham /
SkPur (Rkh), Revākhaṇḍa, 103, 28.1 tena bhāryāṃ praśaṃsanti sadevāsuramānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 112.3 kṛṣīvalo mahādevi bhāryāputrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 117.1 bhāryā tasyaiva yā dṛṣṭā cittajñā vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 103, 147.1 yāvannirīkṣate bhāryā bhartāraṃ duḥkhapīḍitam /
SkPur (Rkh), Revākhaṇḍa, 103, 156.2 punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā /
SkPur (Rkh), Revākhaṇḍa, 103, 166.2 bhāryāyā yaddivā vṛttaṃ śaṅkamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 103, 174.2 muktapāpo gṛhāyātaḥ svabhāryāsahito nṛpa //
SkPur (Rkh), Revākhaṇḍa, 122, 13.1 putreṣu bhāryāṃ nikṣipya sarvasaṅgavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 10.1 dve bhārye kaśyapasyāstāṃ sarvalokeṣvanuttame /
SkPur (Rkh), Revākhaṇḍa, 142, 8.1 tasya bhāryā mahādevī prāṇebhyo 'pi garīyasī /
SkPur (Rkh), Revākhaṇḍa, 153, 15.1 pativratā sādhuśīlā tasya bhāryā manasvinī /
SkPur (Rkh), Revākhaṇḍa, 155, 87.2 ye tyajanti svakāṃ bhāryāṃ mūḍhāḥ paṇḍitamāninaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 3.1 mātāpitṛbhyāṃ rahitā bhrātṛbhāryāvivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 7.1 tṛṇabindusutā tasya bhāryāsītparameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 7.1 dātyāyanī priyā bhāryā tasya rājño vaśānugā /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 222, 2.1 pitṛmātṛparityāgī bhrāturbhāryābhilāṣakṛt /
SkPur (Rkh), Revākhaṇḍa, 222, 16.1 pituḥ kulaṃ mātṛkulaṃ tathā bhāryākulaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 226, 9.2 śāntayā bhāryayā sārddhaṃ taptvā dvādaśavatsarān //
Sātvatatantra
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, 9, 23.3 bhāryā cāpi tayānukūlasukhadā bhaktāgraṇīr me bhavān //
Uḍḍāmareśvaratantra
UḍḍT, 5, 7.1 ajākṣīreṇa dātavyaṃ yā bhāryā durbhagā bhavet /
UḍḍT, 9, 33.7 tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /
UḍḍT, 9, 33.10 yadi bhāryā bhavati tadā sarvam aiśvaryaṃ paripūrayati /
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 9, 37.3 dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā sā strībhāvena kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayati divyaṃ kāmikaṃ bhojanaṃ ca dadāti //
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 13, 4.2 abhāryo labhate bhāryāṃ sukhārthī sukham āpnuyāt //