Occurrences

Aitareyabrāhmaṇa
Kauṣītakyupaniṣad
Śāṅkhāyanāraṇyaka
Manusmṛti
Rāmāyaṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Kauṣītakyupaniṣad
KU, 1, 6.3 ākāśādyoneḥ sambhūto bhāryāyai retaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 6, 3.0 ākāśād yoneḥ sambhūto bhāryāyai retaḥ saṃvatsarasya tejobhūtasya bhūtasyātmā //
Manusmṛti
ManuS, 5, 168.1 bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi /
Rāmāyaṇa
Rām, Ay, 29, 7.1 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya /
Viṣṇupurāṇa
ViPur, 1, 21, 32.1 sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ /
Bhāratamañjarī
BhāMañj, 1, 67.1 dattvā te gurubhāryāyai guruṃ papraccha kautukāt /
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
Kathāsaritsāgara
KSS, 1, 1, 52.1 śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat /
KSS, 1, 6, 151.2 paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat //
KSS, 5, 3, 186.1 gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat /