Occurrences

Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Kathāsaritsāgara

Āpastambaśrautasūtra
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
Mahābhārata
MBh, 1, 118, 18.2 sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ /
MBh, 1, 145, 17.3 ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate //
MBh, 3, 127, 15.1 vayaś ca samatītaṃ me sabhāryasya dvijottama /
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 13, 55, 20.2 sabhāryasya naraśreṣṭha tena te prītimān aham //
MBh, 13, 55, 24.2 sabhāryasya vanaṃ bhūyastad viddhi manujādhipa //
Rāmāyaṇa
Rām, Ay, 44, 25.2 sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ //
Rām, Ay, 46, 9.2 tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane //
Rām, Ār, 12, 10.2 guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati //
Rām, Su, 8, 28.2 patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe //
Rām, Su, 11, 17.2 rāmasya priyabhāryasya na nivedayituṃ kṣamam //
Liṅgapurāṇa
LiPur, 2, 6, 56.2 tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum //
Kathāsaritsāgara
KSS, 2, 2, 127.2 sabhāryasyāvatīrṇasya papāta prāpa pañcatām //
KSS, 5, 3, 187.1 tatastasya dvibhāryasya śaktidevasya tiṣṭhataḥ /