Occurrences

Prasannapadā

Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 1.0 tatra nirvartako heturiti lakṣaṇāt yo hi yasya nirvartako bījabhāvenāvasthitaḥ sa tasya hetupratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 9.0 tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti //
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 4.0 tasmānna cāsti bhāvānāṃ pratyayādiṣu svabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 5.0 avidyamāne ca svabhāve nāsti parabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 6.0 bhavanaṃ bhāva utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 7.0 parebhya utpādaḥ parabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 9.0 tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 18, 9.2, 5.0 evamaparapratyayaṃ bhāvānāṃ yatsvarūpaṃ tattattvam //