Occurrences

Vaiśeṣikasūtra

Vaiśeṣikasūtra
VaiśSū, 1, 2, 4.1 bhāvaḥ sāmānyam eva //
VaiśSū, 1, 2, 10.1 guṇakarmasu ca bhāvān na karma na guṇaḥ //
VaiśSū, 1, 2, 14.1 guṇe bhāvād guṇatvam uktam //
VaiśSū, 1, 2, 16.1 karmaṇi bhāvāt karmatvam uktam //
VaiśSū, 1, 2, 18.1 salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvaḥ //
VaiśSū, 2, 1, 28.1 tattvaṃ bhāvena //
VaiśSū, 2, 2, 8.0 tattvaṃ bhāvena //
VaiśSū, 2, 2, 10.0 nityeṣvabhāvādanityeṣu bhāvāt //
VaiśSū, 2, 2, 14.1 tattvaṃ bhāvena //
VaiśSū, 2, 2, 39.1 saṃkhyābhāvāt //
VaiśSū, 2, 2, 41.1 sampratipattibhāvācca //
VaiśSū, 2, 2, 43.1 saṃkhyābhāvaḥ sāmānyataḥ //
VaiśSū, 3, 2, 1.0 ātmendriyārthasaṃnikarṣe jñānasyābhāvo bhāvaśca manaso liṅgam //
VaiśSū, 3, 2, 13.0 ahamiti pratyagātmani bhāvāt paratrābhāvād arthāntarapratyakṣaḥ //
VaiśSū, 4, 1, 3.0 kāraṇabhāvāddhi kāryabhāvaḥ //
VaiśSū, 4, 1, 3.0 kāraṇabhāvāddhi kāryabhāvaḥ //
VaiśSū, 4, 1, 4.0 anityamiti ca viśeṣapratiṣedhabhāvaḥ //
VaiśSū, 4, 1, 14.1 etena guṇatve bhāve ca sarvendriyajñānaṃ vyākhyātam //
VaiśSū, 4, 2, 7.0 samākhyābhāvāt //
VaiśSū, 5, 2, 21.1 dravyaguṇakarmavaidharmyād bhāvābhāvamātraṃ tamaḥ //
VaiśSū, 6, 2, 4.0 bhāvadoṣa upadhā //
VaiśSū, 7, 1, 18.1 aṇu mahaditi tasmin viśeṣabhāvād viśeṣābhāvācca //
VaiśSū, 7, 2, 30.1 dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ //
VaiśSū, 8, 1, 13.1 dṛṣṭeṣu bhāvādadṛṣṭeṣvabhāvāt //
VaiśSū, 9, 7.0 tathābhāve bhāvapratyakṣatvācca //
VaiśSū, 10, 2.0 iṣṭāniṣṭakāraṇaviśeṣād virodhācca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ //
VaiśSū, 10, 3.0 saṃśayanirṇayayorarthāntarabhāvaśca jñānāntaratve hetuḥ //