Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 18.1 adṛśyabhāvāśca divaukasaḥ khe yasya prabhāvātpraṇataiḥ śirobhiḥ /
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā //
BCar, 1, 38.2 niṣkampakṛṣṇāyataśuddhapakṣme draṣṭuṃ samarthe khalu sarvabhāvān //
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
BCar, 2, 19.1 tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam /
BCar, 3, 2.1 śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām /
BCar, 3, 3.1 tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya /
BCar, 3, 21.1 vātāyanānām aviśālabhāvād anyonyagaṇḍārpitakuṇḍalānām /
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
BCar, 3, 52.1 snehācca bhāvaṃ tanayasya buddhvā sa rāgadoṣān avicintya kāṃścit /
BCar, 4, 9.1 sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ /
BCar, 4, 12.1 bhāvajñānena hāvena rūpacāturyasaṃpadā /
BCar, 4, 23.2 nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ //
BCar, 4, 71.1 kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ /
BCar, 4, 93.2 sarvabhāvena saṃparko yadi nāsti dhigastu tat //
BCar, 4, 101.2 sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ //
BCar, 5, 42.2 śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra //
BCar, 6, 8.2 yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ //
BCar, 6, 26.1 anena tava bhāvena bāndhavāyāsadāyinā /
BCar, 6, 60.1 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
BCar, 6, 60.1 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
BCar, 7, 44.2 bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe //
BCar, 7, 45.2 evaṃvidhairmā prati bhāvajātaiḥ prītiḥ parā me janitaśca mānaḥ //
BCar, 8, 3.1 hayaśca saujā vicacāra kanthakastatāma bhāvena babhūva nirmadaḥ /
BCar, 8, 84.1 api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tadṛṣeḥ purāsitasya /
BCar, 9, 31.1 avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya /
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
BCar, 10, 21.2 upopaviśyānumataśca tasya bhāvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 47.2 tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ //
BCar, 12, 27.1 yastu bhāvānasaṃdigdhānekībhāvena paśyati /
BCar, 13, 31.2 māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ //
BCar, 13, 36.1 tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ /
BCar, 13, 58.1 apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam /