Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 3, 2.2 śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ /
ViPur, 1, 3, 2.3 yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ /
ViPur, 1, 5, 65.2 dṛśyante tāni tāny eva tathā bhāvā yugādiṣu //
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 13, 12.2 nisargād eva maitreya duṣṭabhāvo vyajāyata //
ViPur, 1, 15, 40.2 devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ //
ViPur, 1, 17, 76.2 bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ //
ViPur, 1, 17, 85.1 samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam /
ViPur, 1, 20, 11.2 sadasadrūpasadbhāva sadasadbhāvabhāvana //
ViPur, 2, 7, 30.1 tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca /
ViPur, 3, 11, 101.2 anyatrāturabhāvāttu prāyaścittīyate naraḥ //
ViPur, 3, 14, 31.2 ityetatpitṛbhirgītaṃ bhāvābhāvaprayojanam /
ViPur, 3, 18, 89.2 varayāmāsa bhūyo 'pi bhartṛbhāvena bhāminī //
ViPur, 4, 3, 29.1 sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra //
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 5, 6, 49.1 iti nānāvidhairbhāvairuttamaprītisaṃyutau /
ViPur, 5, 7, 35.2 kimarthaṃ devadeveśa bhāvo 'yaṃ mānuṣastvayā /
ViPur, 5, 7, 42.1 darśito mānuṣo bhāvo darśitaṃ bālacāpalam /
ViPur, 5, 7, 67.2 bhāvapuṣpādibhirnāthaḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 9, 23.2 kimayaṃ mānuṣo bhāvo vyaktamevāvalambyate /
ViPur, 5, 18, 17.1 bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ /
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 5, 27, 14.2 mātṛbhāvāmapāhāya kimevaṃ vartase 'nyathā //
ViPur, 5, 30, 15.1 ahaṃ mameti bhāvo 'tra yatpuṃsām abhijāyate /
ViPur, 5, 31, 1.3 prahasya bhāvagambhīramuvācendraṃ dvijottama //
ViPur, 6, 5, 20.2 bālabhāve yadāpnoti ādhibhautādikāni ca //
ViPur, 6, 5, 25.1 ajñānaṃ tāmaso bhāvaḥ kāryārambhāpravṛttayaḥ /
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
ViPur, 6, 5, 59.1 nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
ViPur, 6, 7, 13.2 ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare //
ViPur, 6, 7, 30.1 ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune /
ViPur, 6, 7, 49.1 karmabhāvātmikā hy ekā brahmabhāvātmikāparā /
ViPur, 6, 7, 49.1 karmabhāvātmikā hy ekā brahmabhāvātmikāparā /
ViPur, 6, 7, 49.2 ubhayātmikā tathaivānyā trividhā bhāvabhāvanā //
ViPur, 6, 7, 50.1 sanandanādayo brahmabhāvabhāvanayā yutāḥ /
ViPur, 6, 7, 51.2 adhikārabodhayukteṣu vidyate bhāvabhāvanā //
ViPur, 6, 7, 76.2 tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
ViPur, 6, 7, 94.1 tadbhāvabhāvam āpannas tato 'sau paramātmanā /
ViPur, 6, 7, 94.1 tadbhāvabhāvam āpannas tato 'sau paramātmanā /
ViPur, 6, 8, 7.2 vijñātā cāpi kārtsnyena trividhā bhāvabhāvanā //