Occurrences

Nirukta
Sāmavidhānabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājamārtaṇḍa
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Nirukta
N, 1, 1, 12.0 pūrvāparībhūtaṃ bhāvam ākhyātenācaṣṭe vrajati pacatīti //
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 3, 11.0 anviti sādṛśyāparabhāvam //
N, 1, 3, 15.0 adhītyupari bhāvam aiśvaryaṃ vā //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 9.3 bhāvam ālabhamāne sidhyati //
Arthaśāstra
ArthaŚ, 2, 25, 15.1 vaṇijastu saṃvṛteṣu kakṣyāvibhāgeṣu svadāsībhiḥ peśalarūpābhir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bhāvaṃ vidyuḥ //
Aṣṭasāhasrikā
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
Buddhacarita
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā //
BCar, 3, 2.1 śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām /
BCar, 3, 3.1 tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya /
BCar, 3, 52.1 snehācca bhāvaṃ tanayasya buddhvā sa rāgadoṣān avicintya kāṃścit /
BCar, 4, 23.2 nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ //
BCar, 6, 60.1 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ /
BCar, 7, 44.2 bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe //
BCar, 9, 31.1 avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya /
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
BCar, 10, 21.2 upopaviśyānumataśca tasya bhāvaṃ vijijñāsuridaṃ babhāṣe //
BCar, 13, 58.1 apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam /
Carakasaṃhitā
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Cik., 3, 19.2 rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ //
Lalitavistara
LalVis, 6, 52.9 na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṃ kāyaḥ saṃtiṣṭhate sma /
LalVis, 6, 54.9 tṛtīyaṃ ratnakūṭāgāramavabhāsya sarvāvantaṃ māturātmabhāvamavabhāsayati sma /
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 12, 100.1 vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā /
Mahābhārata
MBh, 1, 2, 105.12 taṃ duṣṭabhāvaṃ vijñāya vyāsasyāgamanaṃ drutam /
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 3, 128.1 so 'tha pauṣyas tasyāśucibhāvam annasyāgamayāmāsa //
MBh, 1, 3, 134.2 bhavatāham annasyāśucibhāvam āgamayya pratyanunītaḥ /
MBh, 1, 20, 3.2 abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā //
MBh, 1, 21, 2.2 atīva duḥkhasaṃtaptā dāsībhāvam upāgatā //
MBh, 1, 57, 47.2 mīnabhāvam anuprāptā babhūva yamunācarī //
MBh, 1, 57, 57.59 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam /
MBh, 1, 57, 68.34 evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ /
MBh, 1, 66, 6.2 cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ //
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 91, 8.3 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim //
MBh, 1, 119, 24.2 bhīmasenasya tajjñātvā duṣṭabhāvam adarśayat //
MBh, 1, 136, 1.6 tad asyāntargataṃ bhāvaṃ vijñāya kurupuṃgavaḥ /
MBh, 1, 143, 37.6 ityuktvā sā jagāmāśu bhāvam āsajya pāṇḍave /
MBh, 1, 166, 17.1 tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana /
MBh, 1, 176, 29.14 dhūpoṣmaṇā ca keśānām ārdrabhāvaṃ vyapohayan /
MBh, 1, 212, 21.2 asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ //
MBh, 1, 224, 28.1 viśuddhabhāvam atyantaṃ sadā priyahite ratam /
MBh, 3, 24, 7.1 piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā /
MBh, 3, 32, 38.2 vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja //
MBh, 3, 54, 31.2 apāmpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ //
MBh, 3, 156, 6.1 nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase /
MBh, 3, 156, 7.2 kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu //
MBh, 3, 185, 12.2 putravaccākarot tasmin manur bhāvaṃ viśeṣataḥ //
MBh, 3, 223, 7.2 jānātu kṛṣṇas tava bhāvam etaṃ sarvātmanā māṃ bhajatīti satye //
MBh, 3, 223, 10.1 madaṃ pramādaṃ puruṣeṣu hitvā saṃyaccha bhāvaṃ pratigṛhya maunam /
MBh, 3, 256, 16.2 dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ //
MBh, 4, 20, 17.1 tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ /
MBh, 4, 24, 13.2 atyantabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha //
MBh, 5, 36, 16.1 bhāvam icchati sarvasya nābhāve kurute matim /
MBh, 5, 67, 5.3 śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam //
MBh, 5, 74, 2.2 praṇītabhāvam atyantaṃ yudhi satyaparākramam //
MBh, 5, 75, 1.2 bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam /
MBh, 5, 142, 2.1 jānāsi me jīvaputre bhāvaṃ nityam anugrahe /
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 167, 13.2 saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ //
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 6, BhaGī 4, 10.2 bahavo jñānatapasā pūtā madbhāvamāgatāḥ //
MBh, 6, BhaGī 7, 15.2 māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ //
MBh, 6, BhaGī 7, 24.2 paraṃ bhāvam ajānanto mamāvyayamanuttamam //
MBh, 6, BhaGī 8, 5.2 yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ //
MBh, 6, BhaGī 8, 6.1 yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
MBh, 6, BhaGī 9, 11.2 paraṃ bhāvamajānanto mama bhūtamaheśvaram //
MBh, 6, BhaGī 14, 19.2 guṇebhyaśca paraṃ vetti madbhāvaṃ so 'dhigacchati //
MBh, 6, BhaGī 18, 20.1 sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate /
MBh, 7, 2, 6.2 sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate //
MBh, 7, 18, 22.1 tasya taṃ mānuṣaṃ bhāvaṃ bhāvajño ''jñāya pāṇḍavaḥ /
MBh, 7, 23, 14.2 so 'smācca hīyate lokāt kṣudrabhāvaṃ ca gacchati //
MBh, 7, 168, 10.2 anarhamāṇāstaṃ bhāvaṃ trayodaśa samāḥ paraiḥ //
MBh, 7, 170, 32.2 upekṣitā saputreṇa dāsabhāvaṃ niyacchatī //
MBh, 8, 34, 19.3 gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ //
MBh, 8, 62, 16.2 hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram //
MBh, 9, 2, 7.1 bālabhāvam atikrāntān yauvanasthāṃśca tān aham /
MBh, 9, 43, 12.1 tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ /
MBh, 9, 62, 66.2 drauṇeḥ saṃkalpitaṃ bhāvam anvabudhyata keśavaḥ //
MBh, 10, 3, 14.2 tasyāṃ prakurute bhāvaṃ sā tasyodyogakārikā //
MBh, 11, 13, 5.2 sarvaprāṇabhṛtāṃ bhāvaṃ sa tatra samabudhyata //
MBh, 12, 12, 13.1 iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha /
MBh, 12, 13, 11.2 ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt //
MBh, 12, 15, 4.2 etad vidvann upādatsva svabhāvaṃ paśya laukikam //
MBh, 12, 64, 3.2 prarūpayanti tadbhāvam āgamair eva śāśvatam //
MBh, 12, 118, 3.1 anukrośaṃ balaṃ vīryaṃ bhāvaṃ saṃpraśamaṃ kṣamām /
MBh, 12, 162, 44.2 madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham //
MBh, 12, 187, 24.2 pravartamānaṃ hi rajastadbhāvam anuvartate //
MBh, 12, 192, 70.1 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ /
MBh, 12, 203, 23.1 puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā /
MBh, 12, 217, 8.1 tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam /
MBh, 12, 221, 19.3 mamātmabhāvam icchanto yatante paramātmanā //
MBh, 12, 229, 3.2 yastu paśyet svabhāvena vinā bhāvam acetanaḥ /
MBh, 12, 240, 1.2 manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī /
MBh, 12, 240, 3.2 yadā vikurute bhāvaṃ tadā bhavati sā manaḥ //
MBh, 12, 243, 6.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 254, 17.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 277, 28.1 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ /
MBh, 12, 277, 39.2 kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate //
MBh, 12, 283, 17.1 tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ /
MBh, 12, 308, 18.1 janako 'pyutsmayan rājā bhāvam asyā viśeṣayan /
MBh, 12, 308, 18.2 pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ //
MBh, 12, 308, 75.1 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ /
MBh, 12, 313, 34.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
MBh, 12, 318, 50.1 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ /
MBh, 12, 323, 45.1 te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ /
MBh, 12, 323, 45.2 nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ //
MBh, 12, 323, 45.2 nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ //
MBh, 13, 16, 19.2 vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam //
MBh, 13, 28, 12.2 svayoniṃ mānayatyeṣa bhāvo bhāvaṃ nigacchati //
MBh, 13, 40, 12.2 durvāgbhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ //
MBh, 13, 65, 9.2 tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho //
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 112, 49.1 kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati /
MBh, 13, 129, 25.2 ātmanyevātmano bhāvaṃ samāsajyāṭati dvijaḥ //
MBh, 13, 137, 22.1 tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru /
MBh, 13, 141, 8.2 apaśyat saumyabhāvaṃ ca sūryasya pratidarśanam //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 33, 6.2 te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā //
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
Manusmṛti
ManuS, 8, 25.1 bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṝṇām /
ManuS, 9, 17.2 drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat //
ManuS, 10, 93.2 brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati //
Rāmāyaṇa
Rām, Bā, 4, 17.1 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām /
Rām, Ay, 2, 14.1 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ /
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Ay, 98, 27.1 nātra kaścid yathā bhāvaṃ prāṇī samabhivartate /
Rām, Ār, 17, 12.2 mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ //
Rām, Ār, 54, 13.2 yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt //
Rām, Ki, 2, 24.1 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi /
Rām, Ki, 30, 40.2 vayasyabhāvaṃ samprāptau rājyārhau rājyadāyinau //
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 53, 12.1 dhig astu rājasaṃ bhāvam anīśam anavasthitam /
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Rām, Yu, 11, 40.1 bhāvam asya tu vijñāya tatastattvaṃ kariṣyasi /
Rām, Yu, 11, 55.2 balāddhi vivṛṇotyeva bhāvam antargataṃ nṛṇām //
Rām, Utt, 15, 16.2 yena tvam īdṛśaṃ bhāvaṃ nītastacca na budhyase //
Rām, Utt, 26, 47.2 nārīṣu maithunaṃ bhāvaṃ nākāmāsvabhyarocayat //
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Saundarānanda
SaundĀ, 5, 36.2 saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ //
SaundĀ, 8, 11.2 na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave //
SaundĀ, 9, 51.1 nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
SaundĀ, 12, 11.2 so 'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 41.1 vivarṇabhāvaṃ bhajate viṣādaṃ cāśu gacchati /
Bodhicaryāvatāra
BoCA, 6, 121.2 ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam //
BoCA, 9, 18.2 ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet //
BoCA, 9, 140.1 kalpitaṃ bhāvam aspṛṣṭvā tadabhāvo na gṛhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 81.1 yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram /
BKŚS, 23, 124.2 bhāvaṃ hi saṃśayatamaḥpaṭalāpinaddham udbhāvayanty avitathā vacanapradīpāḥ //
Daśakumāracarita
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
DKCar, 1, 2, 5.2 bhavadaṃsopanītaṃ yajñopavītaṃ bhūsurabhāvaṃ dyotayati /
DKCar, 1, 4, 5.1 tanniśamya manoviditajanakabhāvaṃ tamavādiṣam tāta bhavate vijñāpanīyāni bahūni santi /
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
Divyāvadāna
Divyāv, 1, 337.0 labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvam //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 570.0 tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 8, 87.0 labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Harivaṃśa
HV, 22, 39.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 3, 2.2 prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram //
Kir, 11, 50.2 bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 35.2 kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ //
KumSaṃ, 3, 68.1 vivṛṇvatī śailasutāpi bhāvam aṅgaiḥ sphuradbālakadambakalpaiḥ /
KumSaṃ, 7, 14.1 dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam /
KumSaṃ, 8, 65.1 raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ /
Kāmasūtra
KāSū, 2, 1, 10.1 na strī puruṣavad eva bhāvam adhigacchati //
KāSū, 2, 1, 13.2 ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti /
KāSū, 2, 1, 16.1 sātatyād yuvatir ārambhāt prabhṛti bhāvam adhigacchati /
KāSū, 2, 8, 21.3 vivṛṇotyeva bhāvaṃ svaṃ rāgād uparivartinī //
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 5.1 puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet /
KāSū, 3, 3, 3.27 bhāvaṃ ca kurvatīm iṅgitākāraiḥ sūcayet /
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 5, 3, 13.16 vivikte bhāvaṃ darśayati niṣkāraṇaṃ cāgūḍham anyatra pracchannapradeśāt /
KāSū, 5, 3, 16.1 ākāreṇātmano bhāvaṃ yā nārī prāk prayojayet /
KāSū, 6, 3, 8.13 bhāvam upalabhya mahājanābhigamanam //
Kātyāyanasmṛti
KātySmṛ, 1, 385.1 ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet /
Kāvyālaṃkāra
KāvyAl, 3, 35.1 upamānena tadbhāvamupameyasya sādhayat /
Kūrmapurāṇa
KūPur, 1, 1, 55.3 yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me //
KūPur, 1, 1, 118.2 samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ //
KūPur, 1, 9, 56.1 jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam /
KūPur, 1, 9, 72.2 na jāne paramaṃ bhāvaṃ yāthātathyena te śiva //
KūPur, 1, 10, 12.2 sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ //
KūPur, 1, 10, 14.2 viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim //
KūPur, 1, 10, 31.1 ātmanyādhāya cātmānamaiśvaraṃ bhāvamāsthitaḥ /
KūPur, 1, 10, 42.1 jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā /
KūPur, 1, 11, 261.1 bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
KūPur, 1, 11, 328.2 saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param //
KūPur, 1, 14, 35.3 vinindya bhavato bhāvamātmānaṃ cāpi śaṅkara //
KūPur, 1, 15, 79.2 apālayat svakaṃ rājyaṃ bhāvaṃ tyaktvā tadāsuram //
KūPur, 1, 24, 2.2 cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram //
KūPur, 1, 26, 15.1 yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
KūPur, 2, 5, 1.3 nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan //
KūPur, 2, 11, 71.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
KūPur, 2, 31, 4.2 avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam //
KūPur, 2, 31, 81.1 avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
KūPur, 2, 33, 115.1 vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim /
KūPur, 2, 34, 52.2 āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ //
KūPur, 2, 34, 69.2 samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ //
KūPur, 2, 37, 144.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
Laṅkāvatārasūtra
LAS, 1, 33.1 ekaikasmin girivare ātmabhāvaṃ vidarśayan /
LAS, 1, 37.2 adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam //
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
LAS, 2, 153.23 tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti /
Liṅgapurāṇa
LiPur, 1, 10, 51.1 bhāvaṃ bhāvena deveśi dṛṣṭavānmāṃ hṛdīśvaram /
LiPur, 1, 37, 19.1 dṛṣṭvā bhāvaṃ mahādevo hareḥ svātmani śaṅkaraḥ /
LiPur, 1, 45, 1.3 sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi //
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 70, 17.2 nayate tattvabhāvaṃ ca tena pūriti cocyate //
LiPur, 1, 72, 37.1 teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt /
LiPur, 1, 82, 62.1 vyapohantu bhayaṃ ghoramāsuraṃ bhāvameva ca /
LiPur, 1, 93, 15.2 sāttvikaṃ bhāvamāsthāya cintayāmāsa cetasā //
LiPur, 1, 96, 14.1 tato matparamaṃ bhāvaṃ bhairavaṃ saṃpradarśaya /
LiPur, 1, 96, 34.2 avehi paramaṃ bhāvamidaṃ bhūtamaheśvaraḥ //
LiPur, 2, 19, 5.2 teṣāṃ bhāvaṃ samālokya munīnāṃ nīlalohitaḥ /
Matsyapurāṇa
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 153, 156.2 sāviṣkāram anākāraṃ tārako bhāvamāviśat //
MPur, 153, 185.1 tatastārakaḥ pretanāthaṃ pṛṣatkairvasuṃ tasya savye smarankṣudrabhāvam /
MPur, 154, 29.1 na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
MPur, 154, 319.2 bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā //
MPur, 154, 373.3 prasādayati no bhāvaṃ bhavabhāvapratiśrayāt //
Nāṭyaśāstra
NāṭŚ, 2, 21.2 yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 262.1 bhāvamantargataṃ duṣṭaṃ na snānamapakarṣati /
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 5, 25, 8.0 prakurute bhāvaṃ buddhiradhyavasāyitām //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
Suśrutasaṃhitā
Su, Sū., 11, 25.1 mādhuryaṃ bhajate 'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati /
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 46, 502.1 mādhuryam annaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam /
Su, Nid., 7, 25.1 ante salilabhāvaṃ hi bhajante jaṭharāṇi tu /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 9, 22.2 śvitraṃ pralimpedatha sampraghṛṣya tayā vrajedāśu savarṇabhāvam //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 33, 25.2 gate 'nile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet //
Su, Utt., 44, 3.2 niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam //
Su, Utt., 47, 10.2 nigūḍham api bhāvaṃ svaṃ prakāśīkurute 'vaśaḥ //
Su, Utt., 60, 26.2 hiṃsāvihārā ye kecid devabhāvam upāśritāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 56.2, 1.6 devamanuṣyatiryagbhāvaṃ gatānāṃ vimokṣārtham ārambhaḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 85.1 samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam /
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 6, 7, 13.2 ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare //
ViPur, 6, 7, 30.1 ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune /
ViPur, 6, 7, 94.1 tadbhāvabhāvam āpannas tato 'sau paramātmanā /
Viṣṇusmṛti
ViSmṛ, 96, 26.1 śarīrasyāśucibhāvam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 13.2 ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ //
Aṣṭāvakragīta, 18, 71.1 śuddhasphuraṇarūpasya dṛśyabhāvam apaśyataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 39.2 adān me jñānam aiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ //
BhāgPur, 2, 4, 4.2 vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ //
BhāgPur, 3, 14, 14.1 sa viditvātmajānāṃ no bhāvaṃ saṃtānabhāvanaḥ /
BhāgPur, 3, 23, 54.2 ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me //
BhāgPur, 3, 29, 8.2 saṃrambhī bhinnadṛg bhāvaṃ mayi kuryāt sa tāmasaḥ //
BhāgPur, 10, 4, 27.2 mitho ghnantaṃ na paśyanti bhāvairbhāvaṃ pṛthagdṛśaḥ //
BhāgPur, 11, 2, 45.2 sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ /
BhāgPur, 11, 15, 27.1 yo vai madbhāvam āpanna īśitur vaśituḥ pumān /
Bhāratamañjarī
BhāMañj, 1, 205.2 śāpacyutāpsarā mīnabhāvaṃ prāptā nipīya tat //
BhāMañj, 1, 773.1 iṅgitajña svayaṃ viddhi mama bhāvaṃ bhavadgatam /
BhāMañj, 6, 154.2 ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati //
BhāMañj, 6, 169.2 āsuraṃ bhāvamāpannā bhajante yonimāsurīm //
BhāMañj, 6, 481.1 divyaṃ bheje nijaṃ bhāvamaluptātmā pitāmahaḥ /
BhāMañj, 13, 157.1 taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā /
BhāMañj, 13, 396.1 tasya satyavato bhāvamupalabhya munistataḥ /
BhāMañj, 15, 48.2 vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ //
BhāMañj, 17, 32.1 tamabravītsahasrākṣo bhāvaṃ mā mānuṣaṃ gamaḥ /
BhāMañj, 18, 26.2 utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau //
Garuḍapurāṇa
GarPur, 1, 71, 14.1 hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ /
GarPur, 1, 114, 15.2 gūhetkūrma ivāṅgāni parabhāvaṃ ca lakṣayet //
Gītagovinda
GītGov, 11, 6.2 kusumaśarāsanaśāsanabandini pikanikare bhaja bhāvam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
Hitopadeśa
Hitop, 2, 149.1 aṅgāṅgibhāvam ajñātvā kathaṃ sāmarthyanirṇayaḥ /
Hitop, 2, 152.10 ato 'haṃ bravīmi aṅgāṅgibhāvam ajñātvā ityādi /
Kathāsaritsāgara
KSS, 1, 1, 14.2 yadbhavānī sutābhāvaṃ trijagajjananī gatā //
KSS, 1, 5, 140.1 atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
KSS, 1, 7, 105.2 tatprasādena tasyaiva gaṇabhāvamupāgataḥ //
KSS, 1, 7, 113.1 so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte /
KSS, 2, 2, 79.2 ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam //
KSS, 2, 5, 94.2 yuktyā karmakarībhāvaṃ kṛtarūpavivartanā //
KSS, 3, 3, 143.1 pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi /
KSS, 3, 3, 146.2 ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata //
KSS, 4, 2, 182.2 anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ //
Mātṛkābhedatantra
MBhT, 1, 2.3 kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.1 ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
Rasahṛdayatantra
RHT, 1, 26.2 ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ //
RHT, 6, 15.1 kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /
RHT, 12, 2.2 saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam //
RHT, 18, 54.2 tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //
RHT, 19, 26.1 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati /
Rasaprakāśasudhākara
RPSudh, 7, 33.2 nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam //
Rasendracintāmaṇi
RCint, 3, 32.2 anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
Rasendrasārasaṃgraha
RSS, 1, 47.2 anena sūtarājo 'yaṃ ṣaṇḍhabhāvaṃ vimuñcati //
Rasārṇava
RArṇ, 2, 37.2 śṛṇu bhairavi yadbhāvam apūrvaṃ varṇayāmi te /
RArṇ, 18, 197.1 chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
Skandapurāṇa
SkPur, 3, 25.1 tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam /
SkPur, 5, 4.1 teṣāṃ taṃ bhāvamālakṣya mātariśvā mahātapāḥ /
SkPur, 12, 17.3 bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā //
SkPur, 20, 47.2 guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
SkPur, 20, 65.1 avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ /
Spandakārikā
SpandaKār, 1, 21.2 jāgradeva nijaṃ bhāvam acireṇādhigacchati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 11.2 tatra tāvatsamāpannā mātṛbhāvaṃ vibhidyate //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
Tantrāloka
TĀ, 1, 64.1 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
TĀ, 1, 120.2 taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām //
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 3, 163.1 śīghrasthairyaprabhinnena tridhā bhāvamupāgatā /
TĀ, 4, 155.1 vilāpite 'pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā /
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
TĀ, 5, 64.1 sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet /
TĀ, 5, 92.1 bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ /
TĀ, 16, 199.1 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
Āryāsaptaśatī
Āsapt, 1, 50.2 kavimāṇavakā dūtīvyākhyātam adhīyate bhāvam //
Āsapt, 2, 44.1 anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya /
Āsapt, 2, 117.2 acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ //
Āsapt, 2, 366.2 yā luptakīlabhāvaṃ yātā hṛdi bahir adṛśyāsi //
Āsapt, 2, 504.1 vitarantī rasam antar mamārdrabhāvaṃ tanoṣi tanugātri /
Āsapt, 2, 509.1 vimukhe caturmukhe śritavati cānīśabhāvam īśe'pi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 5.0 rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 7.0 prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram //
Śukasaptati
Śusa, 23, 21.9 kauṭilyaṃ kṛtrimaṃ bhāvaṃ kṛtrimaṃ ruditaṃ tathā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
Haribhaktivilāsa
HBhVil, 3, 78.3 yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ //
Haṃsadūta
Haṃsadūta, 1, 91.1 vijānīṣe bhāvaṃ paśuparamaṇīnāṃ yadupate na jānīmaḥ kasmāttadapi bata māyāṃ racayasi /
Janmamaraṇavicāra
JanMVic, 1, 66.2 anapekṣya nijaṃ bhāvaṃ pumān bhāvān apekṣate //
JanMVic, 1, 128.2 yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram /
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 6, 15.2, 6.0 kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 18, 55.2, 5.0 punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 10, 16.3, 6.2 tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 54.1 tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 9, 43.1 eteṣāṃ tu pṛthagbhāvaṃ ye kurvanti sumohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 50.2 vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham //
SkPur (Rkh), Revākhaṇḍa, 14, 23.2 ekabhāvaṃ samāpannaṃ liṅgaṃ tasmād vidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 9.1 mānuṣaṃ bhāvamāpannastataḥ siddhimavāpsyasi /
SkPur (Rkh), Revākhaṇḍa, 38, 32.2 kledabhāvaṃ tato jagmurmudā dāruvanastriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 4.1 nikṣipya narmadātoye bandhubhāvam anusmaram /
SkPur (Rkh), Revākhaṇḍa, 95, 7.2 rajastamas tathā tyaktvā sāttvikaṃ bhāvamāśrayet //
SkPur (Rkh), Revākhaṇḍa, 97, 112.1 iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 8.1 tasyā viditvā taṃ bhāvaṃ sa devaḥ pākaśāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 19.2 chanditā mama jānadbhirbhāvam antargataṃ harau //