Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Ratnadīpikā
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 30.1 srastāṃsakomalā lambamṛdubāhulatābalā /
BCar, 5, 50.1 navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām /
BCar, 8, 55.1 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
Mahābhārata
MBh, 3, 150, 22.1 kusumānataśākhaiś ca tāmrapallavakomalaiḥ /
MBh, 3, 175, 8.1 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ /
Rāmāyaṇa
Rām, Ār, 58, 29.1 komalā vilapantyās tu kāntāyā bhakṣitā śubhā /
Rām, Ār, 58, 29.2 nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau //
Rām, Yu, 30, 6.1 vicitrakusumopetai raktakomalapallavaiḥ /
Rām, Utt, 26, 11.2 ūrū karikarākārau karau pallavakomalau /
Amaruśataka
AmaruŚ, 1, 8.1 kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
AmaruŚ, 1, 52.1 sālaktakena navapallavakomalena pādena nūpuravatā madanālasena /
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.1 komalaiḥ kalpite talpe hasatkusumapallave /
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 13.1 uktā ca nanu bālāsi mṛṇālītantukomalā /
BKŚS, 7, 15.1 unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ /
BKŚS, 7, 61.1 adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ /
BKŚS, 9, 100.2 avatīrṇo 'smi puline komalāmalavāluke //
BKŚS, 13, 46.1 iti nirṇīya nipuṇaṃ kariṇītālukomalau /
BKŚS, 15, 79.2 arāter api niryātā bhāratī svacchakomalā //
BKŚS, 17, 27.1 haṃsapakṣāṃśukaprāyakomalāstaraṇāstṛtam /
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 18, 433.1 etāś ca komalāḥ sthūlāḥ śoṣadoṣādivarjitāḥ /
BKŚS, 19, 34.2 nīlanīrajamāleva komalānilalāsitā //
BKŚS, 20, 60.1 pṛthulāḥ komalās tuṅgāḥ pīnāḥ satkṛtacandanāḥ /
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
BKŚS, 24, 6.1 dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī /
BKŚS, 28, 60.2 vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ //
BKŚS, 28, 76.2 yayeha duḥsahā soḍhā komalāṅgyā kadarthanā //
BKŚS, 28, 78.1 ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā /
BKŚS, 28, 80.2 chāyākomalagātryas tu na hi vāṇijadārikāḥ //
Daśakumāracarita
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Harṣacarita
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 4, 36.2 śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati //
Kir, 5, 38.2 iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ //
Kir, 8, 24.1 samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 30.2 rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra //
KumSaṃ, 8, 62.2 apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ //
Kāvyādarśa
KāvĀ, 1, 69.2 bandhaśaithilyadoṣas tu darśitaḥ sarvakomale //
KāvĀ, Dvitīyaḥ paricchedaḥ, 9.1 tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ /
Kāvyālaṃkāra
KāvyAl, 1, 34.1 apuṣṭārtham avakrokti prasannamṛju komalam /
Kūrmapurāṇa
KūPur, 1, 11, 216.1 bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇair atikomalam /
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 25, 5.1 bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam /
KūPur, 1, 47, 56.1 nānāvilāsasampannaiḥ kāmukairatikomalaiḥ /
Liṅgapurāṇa
LiPur, 1, 52, 7.1 yojanānāṃ mahāmeruḥ śrīkaṇṭhākrīḍakomalaḥ /
Matsyapurāṇa
MPur, 140, 69.1 śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām /
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
Suśrutasaṃhitā
Su, Sū., 6, 32.1 komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Cik., 30, 19.2 mūlinī pañcabhiḥ pattraiḥ suraktāṃśukakomalaiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 25.1 mṛṇālakomalau bāhū karau kisalayopamau /
Śatakatraya
ŚTr, 1, 66.1 saṃpatsu mahatāṃ cittaṃ bhavaty utpalakomalam /
ŚTr, 2, 66.1 kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi /
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 8.1 tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 58.2 śaktibhir durvibhāvyābhiḥ komalāṅgatanūruhāḥ //
Bhāratamañjarī
BhāMañj, 1, 1028.1 tasya lāvaṇyanalinīvikasaddalakomalam /
BhāMañj, 1, 1086.1 mṛṇālakomalabhujaiḥ sukumāraparākramaiḥ /
BhāMañj, 12, 69.2 etāḥ komalakāminyaḥ śocanti śaśirociṣam //
BhāMañj, 14, 127.1 bālapravālakalikākomalāvayave śiśau /
Garuḍapurāṇa
GarPur, 1, 71, 12.1 atyantaharitavarṇaṃ komalamarcirvibhedajaṭilaṃ ca /
GarPur, 1, 71, 16.2 sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti //
GarPur, 1, 80, 3.2 prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat //
Gītagovinda
GītGov, 1, 4.2 madhurakomalakāntapadāvalīm śṛṇu tadā jayadevasarasvatīm //
GītGov, 1, 32.1 lalitalavaṅgalatāpariśīlanakomalamalayasamīre madhukaranikarakarambitakokilakūjitakuñjakuṭīre /
GītGov, 1, 53.1 viśveṣām anurañjanena janayan ānandam indīvaraśreṇīśyāmalakomalaiḥ upanayan aṅgaiḥ anaṅgotsavam /
GītGov, 7, 17.2 vasatu hṛdi yuvatiḥ iva komalakalāvatī //
Hitopadeśa
Hitop, 1, 42.6 dantāś ca me komalāḥ /
Kathāsaritsāgara
KSS, 3, 5, 9.2 vratopavāsaklānte ca devyau dve puṣpakomale //
Kālikāpurāṇa
KālPur, 54, 23.2 arkapuṣpaṃ śālmalakaṃ dūrvāṅkuraṃ sukomalam //
Mukundamālā
MukMā, 1, 2.2 jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ //
Rasaprakāśasudhākara
RPSudh, 7, 17.2 taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //
RPSudh, 7, 43.1 nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /
Rasaratnasamuccaya
RRS, 4, 51.1 komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /
RRS, 6, 33.2 cumbanāliṅgasparśakomalā mṛdubhāṣiṇī //
RRS, 13, 80.1 ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale /
Rasaratnākara
RRĀ, V.kh., 1, 45.2 cumbanāliṅganasparśakomalā mṛdubhāṣiṇī //
RRĀ, V.kh., 3, 60.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
RRĀ, V.kh., 6, 47.2 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //
RRĀ, V.kh., 15, 79.1 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /
RRĀ, V.kh., 20, 47.2 śvetavātāritailānāṃ majjāmaśvasya komalā //
Rasendracintāmaṇi
RCint, 8, 184.2 anupītamambu yadvā komalaśasyasya nārikelasya //
Rasendracūḍāmaṇi
RCūM, 12, 46.1 komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 153.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
Ratnadīpikā
Ratnadīpikā, 3, 12.1 muktāphalaṃ komalaṃ ca sunīlaṃ śvetaraktakam /
Ratnadīpikā, 3, 22.1 komaladrumayantraśca sa maṇirdoṣado bhavet /
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Mūl., 218.1 śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā /
RājNigh, Āmr, 20.1 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
RājNigh, Āmr, 191.2 phalaṃ tu komalaṃ snigdhaṃ guru saṃgrāhi dīpanam //
RājNigh, 13, 197.2 lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //
RājNigh, Śālyādivarga, 43.1 komalāhārasambhūtās tilavāsīmahāguṇāḥ /
RājNigh, Śālyādivarga, 48.2 sugandhā durjarā pītā sthūlataṇḍulakomalā //
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 39.1 śobhanā komalā coṣṇā dīrghā dīrghaśiroruhā /
Ānandakanda
ĀK, 1, 15, 23.2 krimikīṭavihīnāni komalāni śubhāni ca //
ĀK, 1, 15, 87.1 puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet /
ĀK, 2, 8, 29.1 pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam /
ĀK, 2, 8, 128.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
Āryāsaptaśatī
Āsapt, 1, 35.1 sākūtamadhurakomalavilāsinīkaṇṭhakūjitaprāye /
Āsapt, 2, 98.1 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
Āsapt, 2, 101.2 upakalam ago 'pi komalakalam āvalikavalanottaralaḥ //
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Śukasaptati
Śusa, 1, 14.14 sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 27.1 komalatvaṃ caturṇāṃ supraśastaṃ rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
Bhāvaprakāśa
BhPr, 6, 8, 8.2 tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
BhPr, 7, 3, 1.2 tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //
Haṃsadūta
Haṃsadūta, 1, 14.1 piban jambuśyāmaṃ mihiraduhitar vāri madhuraṃ mṛṇālīr bhuñjāno himakarakalākomalarucaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
Kokilasaṃdeśa
KokSam, 1, 12.2 kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta //
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
KokSam, 1, 53.2 gāyantīnāṃ kvacidapi sakhe komalān kinnarīṇāṃ vīṇārāvānupaśṛṇu bhavatkūjitenāviśiṣṭān //
KokSam, 1, 75.2 lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām //
KokSam, 2, 30.2 śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm //
Mugdhāvabodhinī
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 18, 16.2, 2.0 nāgaḥ sīsakas tāre nirvyūḍho mṛdutāṃ komalatvaṃ karoti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 76.2 pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ //