Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Sātvatatantra

Mahābhārata
MBh, 1, 7, 17.2 uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam //
MBh, 1, 61, 88.38 tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ /
MBh, 1, 104, 9.1 sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam /
MBh, 1, 104, 18.1 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ /
MBh, 1, 162, 18.8 ajāya lokatrayabhāvanāya /
MBh, 1, 203, 30.1 tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ /
MBh, 1, 215, 11.75 dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ /
MBh, 2, 10, 22.28 taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam /
MBh, 3, 13, 46.2 lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt //
MBh, 3, 40, 34.1 tān prasannena manasā bhagavāṃllokabhāvanaḥ /
MBh, 3, 42, 9.2 mūrtyamūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ //
MBh, 3, 103, 5.1 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ /
MBh, 3, 103, 15.1 pūrayasva mahābāho samudraṃ lokabhāvana /
MBh, 3, 147, 9.1 yadyāgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam /
MBh, 3, 178, 15.2 phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ //
MBh, 3, 178, 23.2 eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ //
MBh, 3, 186, 14.2 eṣa kartā vikartā ca sarvabhāvanabhūtakṛt //
MBh, 3, 207, 12.2 śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ /
MBh, 3, 215, 1.3 akurvañśāntim udvignā lokānāṃ lokabhāvanāḥ //
MBh, 3, 260, 14.1 evaṃ vidhāya tat sarvaṃ bhagavāṃllokabhāvanaḥ /
MBh, 3, 277, 14.3 putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ //
MBh, 3, 298, 25.2 ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ /
MBh, 5, 26, 13.2 durbhāṣiṇo manyuvaśānugasya kāmātmano durhṛdo bhāvanasya //
MBh, 5, 106, 10.1 atra vedāñ jagau pūrvaṃ bhagavāṃl lokabhāvanaḥ /
MBh, 5, 117, 15.2 putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ //
MBh, 5, 126, 41.2 abravīt sṛṣṭimān devo bhagavāṃl lokabhāvanaḥ //
MBh, 6, BhaGī 9, 5.2 bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ //
MBh, 6, 64, 2.2 lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt /
MBh, 9, 46, 15.2 kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ /
MBh, 9, 50, 21.1 tavaiva nāmnā prathitaḥ putraste lokabhāvanaḥ /
MBh, 9, 50, 31.2 prajāpatisutenātha bhṛguṇā lokabhāvanaḥ //
MBh, 12, 70, 30.1 lokasya sīmantakarī maryādā lokabhāvanī /
MBh, 12, 201, 26.2 trailokyabhāvanāstāta prācyāṃ saptarṣayastathā //
MBh, 12, 329, 13.1 vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ /
MBh, 12, 330, 2.3 hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ //
MBh, 12, 330, 57.1 yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam /
MBh, 12, 331, 5.1 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ /
MBh, 12, 336, 82.1 kṛṣṇa eva hi lokānāṃ bhāvano mohanastathā /
MBh, 13, 17, 92.1 sagaṇo gaṇakāraśca bhūtabhāvanasārathiḥ /
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 13, 143, 10.2 sa bhūtānāṃ bhāvano bhūtabhavyaḥ sa viśvasyāsya jagataścāpi goptā //
MBh, 14, 20, 24.3 tatraiva ca nirudhyante pralaye bhūtabhāvane //
MBh, 14, 35, 12.2 vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam //
MBh, 14, 35, 26.2 tān ahaṃ sampravakṣyāmi śāśvatān lokabhāvanān //
MBh, 14, 37, 14.1 bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ /
MBh, 14, 48, 29.1 evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ /
Rāmāyaṇa
Rām, Yu, 26, 15.2 vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ //
Saundarānanda
SaundĀ, 1, 8.1 śucibhistīrthasaṃkhyātaiḥ pāvanairbhāvanairapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 134.1 samagirijam aṣṭaguṇite niṣkvāthyaṃ bhāvanauṣadhaṃ toye /
Harivaṃśa
HV, 8, 46.2 abhavat sā saricchreṣṭhā yamunā lokabhāvanī //
HV, 20, 7.2 papāta bhāsayaṃl lokāñ śītāṃśuḥ sarvabhāvanaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 79.1 evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ /
KūPur, 1, 9, 56.1 jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam /
KūPur, 1, 15, 32.1 śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ /
Liṅgapurāṇa
LiPur, 1, 31, 37.1 namo bhavāya bhavyāya bhāvanāyodbhavāya ca /
LiPur, 1, 65, 116.2 sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ //
Matsyapurāṇa
MPur, 69, 4.2 evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ /
MPur, 113, 43.1 sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ /
MPur, 154, 193.1 jananī lokadharmasya sambhūtā bhūtabhāvanī /
Viṣṇupurāṇa
ViPur, 1, 20, 11.2 sadasadrūpasadbhāva sadasadbhāvabhāvana //
ViPur, 5, 1, 50.1 sakalāvaraṇātīta nirālambanabhāvana /
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 1.2 prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 22.2 mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau //
BhāgPur, 3, 13, 35.2 jitaṃ jitaṃ te 'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ /
BhāgPur, 3, 14, 14.1 sa viditvātmajānāṃ no bhāvaṃ saṃtānabhāvanaḥ /
BhāgPur, 3, 14, 24.1 etasyāṃ sādhvi saṃdhyāyāṃ bhagavān bhūtabhāvanaḥ /
BhāgPur, 3, 14, 41.1 tadā viśveśvaraḥ kruddho bhagavāl lokabhāvanaḥ /
BhāgPur, 3, 15, 6.1 ye tvānanyena bhāvena bhāvayanty ātmabhāvanam /
BhāgPur, 3, 20, 49.2 tadā manūn sasarjānte manasā lokabhāvanān //
BhāgPur, 3, 24, 4.2 chettā te hṛdayagranthim audaryo brahmabhāvanaḥ //
BhāgPur, 3, 32, 7.2 parāvareśaṃ prakṛtim asyotpattyantabhāvanam //
BhāgPur, 4, 7, 32.2 idam apy acyuta viśvabhāvanaṃ vapur ānandakaraṃ manodṛśām /
BhāgPur, 4, 7, 48.3 kīrtyamāne hṛṣīkeśe saṃninye yajñabhāvane //
BhāgPur, 4, 18, 10.1 dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana /
BhāgPur, 4, 22, 16.1 vyaktamātmavatāmātmā bhagavānātmabhāvanaḥ /
BhāgPur, 8, 7, 24.1 tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam /
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //
BhāgPur, 11, 16, 4.1 gūḍhaś carasi bhūtātmā bhūtānāṃ bhūtabhāvana /
Bhāratamañjarī
BhāMañj, 1, 1121.1 atrāntare samabhyetya bhagavānbhūtabhāvanaḥ /
BhāMañj, 13, 1699.1 tacchrutvā karuṇāmbhodhirbhagavānbhūtabhāvanaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 113.2 bhāvo bhāvyo bhavakaro bhāvano bhavanāśanaḥ //
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
Skandapurāṇa
SkPur, 11, 39.2 yadarthaṃ devi tapasā śrāmyase lokabhāvani /
SkPur, 21, 49.3 namaste sarvalokeśa namaste lokabhāvana //
SkPur, 25, 34.1 bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ /
Sātvatatantra
SātT, 3, 48.1 vadanti karmaparamāḥ sthityutpattyantabhāvanam /