Occurrences

Lalitavistara
Mahābhārata
Yogasūtra
Bodhicaryāvatāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Mugdhāvabodhinī
Rasataraṅgiṇī

Lalitavistara
LalVis, 4, 4.52 āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate /
Mahābhārata
MBh, 1, 207, 21.1 putro mameyam iti me bhāvanā puruṣottama /
Yogasūtra
YS, 1, 28.1 tajjapas tadarthabhāvanam //
YS, 2, 33.1 vitarkabādhane pratipakṣabhāvanam //
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Bodhicaryāvatāra
BoCA, 8, 89.1 evamādibhirākārairvivekaguṇabhāvanāt /
Kūrmapurāṇa
KūPur, 2, 44, 45.1 eṣa yogaḥ samuddiṣṭaḥ sabījo 'tyantabhāvane /
KūPur, 2, 44, 47.1 ye cānye bhāvane śuddhe prāgukte bhavatāmiha /
KūPur, 2, 44, 50.3 eṣa eva vidhirbrāhme bhāvane cāntike mataḥ //
Laṅkāvatārasūtra
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
Matsyapurāṇa
MPur, 162, 27.2 mahābalaṃ bhāvanaṃ ca prasthāpanavikampane //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 42, 4.0 bhavanabhāvanakṛtatvāt //
PABh zu PāśupSūtra, 1, 42, 6.0 dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
Viṣṇupurāṇa
ViPur, 6, 8, 61.2 avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 28.1, 1.1 praṇavasya japaḥ praṇavābhidheyasya ceśvarasya bhāvanam /
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 7.2 tyaktvā tadbhāvanaṃ tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 18, 4.1 bhavo 'yaṃ bhāvanāmātro na kiṃcit paramārthataḥ /
Aṣṭāvakragīta, 18, 63.1 bhāvanābhāvanāsaktā dṛṣṭir mūḍhasya sarvadā /
Aṣṭāvakragīta, 18, 63.2 bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 34.1 bhāvayaty eṣa sattvena lokān vai lokabhāvanaḥ /
BhāgPur, 3, 26, 46.1 bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sadviśeṣaṇam /
Garuḍapurāṇa
GarPur, 1, 114, 19.1 chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam /
Gītagovinda
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 6, 8.2 madhuripuḥ aham iti bhāvanaśīlā //
Mātṛkābhedatantra
MBhT, 10, 4.1 gurvādibhāvanād devi bhāvasiddhiḥ prajāyate /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
Rasahṛdayatantra
RHT, 3, 7.2 paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //
Rasaratnasamuccaya
RRS, 11, 59.1 rasasya bhāvane svede mūṣālepe ca pūjitāḥ /
Rasaratnākara
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //
Rasārṇava
RArṇ, 2, 104.2 saptajanma mṛto jāto na tyajed rasabhāvanam //
Rājanighaṇṭu
RājNigh, Kar., 112.1 kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ /
Tantrāloka
TĀ, 1, 73.2 svasaṃvinmātṛmakure svātantryādbhāvanādiṣu //
TĀ, 11, 27.1 aṣṭātriṃśattamaḥ so 'pi bhāvanāyopadiśyate /
TĀ, 16, 22.1 pañcānāmanusandhānaṃ kuryādadvayabhāvanāt /
TĀ, 16, 47.2 jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt //
TĀ, 16, 270.2 tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt //
TĀ, 17, 57.2 dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane //
TĀ, 21, 23.2 tatastasyāṃ śodhyamekamadhvānaṃ vyāptibhāvanāt //
Āryāsaptaśatī
Āsapt, 2, 114.2 cyutavasanajaghanabhāvanasāndrānandena nirvāmi //
Āsapt, 2, 191.2 tadbhāvanena bhajato mama gotraskhalanam anivāryam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 106.2, 3.0 abhisaṃskāra iti satatopayogena śarīrabhāvanam //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 14.1, 2.0 tatsaṃdhānaṃ prapañcasya tanmayatvena bhāvanam //
Haribhaktivilāsa
HBhVil, 2, 170.1 devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
Rasataraṅgiṇī
RTar, 2, 49.2 bhāvanaṃ tanmataṃ vijñair bhāvanā ca nigadyate //
RTar, 2, 51.2 vasvaṃśuśoṣitaḥ kvātho deyaḥ kvāthena bhāvane //