Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Saundarānanda
Yogasūtra
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Amaraughaśāsana
Bhāgavatapurāṇa
Garuḍapurāṇa
Maṇimāhātmya
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Aṣṭasāhasrikā
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 8, 15.3 ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā /
ASāh, 8, 15.3 ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā /
ASāh, 10, 13.1 subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.9 evamasya prajñāpāramitābhāvanā paripūriṃ gacchati //
Carakasaṃhitā
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Cik., 1, 3, 51.2 koṣṇe saptāhametena vidhinā tasya bhāvanā //
Mahābhārata
MBh, 6, BhaGī 2, 66.1 nāsti buddhirayuktasya na cāyuktasya bhāvanā /
MBh, 12, 327, 58.2 māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama //
MBh, 13, 84, 17.1 jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ /
MBh, 14, 36, 14.2 amaitrī vikṛto bhāvo 'śraddhā mūḍhabhāvanā //
Saundarānanda
SaundĀ, 15, 5.2 sa te bhāvanayā saumya praśāmyo 'gnirivāmbunā //
SaundĀ, 16, 5.2 sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ //
SaundĀ, 17, 57.1 cicheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena /
Yogasūtra
YS, 1, 33.1 maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam //
YS, 2, 2.1 samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca //
YS, 4, 24.1 viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ //
Abhidharmakośa
AbhidhKo, 1, 40.1 daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā /
AbhidhKo, 2, 9.1 dṛgbhāvanāśaikṣapathe nava trīṇi amalaṃ trayam /
AbhidhKo, 2, 13.2 nava bhāvanayā pañca tvaheyānyapi na trayam //
AbhidhKo, 5, 5.1 catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ /
Amarakośa
AKośa, 1, 161.1 vimarśo bhāvanā caiva vāsanā ca nigadyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 12, 9.1 yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ //
Bodhicaryāvatāra
BoCA, 7, 40.2 tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā //
BoCA, 9, 78.2 tato'pi na nivartyaścet varaṃ nairātmyabhāvanā //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 107.1 tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā /
Divyāvadāna
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kāmasūtra
KāSū, 3, 4, 40.5 ratibhāvanām abhyarthyamānāyāḥ kṛcchrād guhyasaṃsparśanam //
Kūrmapurāṇa
KūPur, 1, 1, 88.1 trividhā bhāvanā brahman procyamānā nibodha me /
KūPur, 1, 1, 88.3 anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā //
KūPur, 1, 1, 89.1 āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ /
KūPur, 1, 1, 96.3 jñānaṃ ca kīdṛśaṃ divyaṃ bhāvanātrayasaṃsthitam //
KūPur, 1, 1, 103.2 samprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām //
KūPur, 1, 2, 84.1 prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā /
KūPur, 1, 2, 84.1 prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā /
KūPur, 1, 2, 84.2 tṛtīye cāntimā proktā bhāvanā pārameśvarī //
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 1, 2, 92.1 pravartate mayyajasram ādyā cākṣarabhāvanā /
KūPur, 1, 2, 92.2 dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā //
KūPur, 2, 11, 90.2 madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ //
KūPur, 2, 36, 51.2 madbhāvanāsamāyuktās tataḥ siddhimavāpsyatha //
KūPur, 2, 44, 51.1 ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
Liṅgapurāṇa
LiPur, 1, 74, 30.2 sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam //
LiPur, 1, 75, 20.2 asatāṃ bhāvanārthāya nānyathā sthūlavigrahaḥ //
LiPur, 1, 88, 73.2 saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ //
LiPur, 2, 9, 51.1 śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
Matsyapurāṇa
MPur, 154, 237.1 samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī /
Nyāyabindu
NyāBi, 1, 11.0 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 9, 14.0 yajanaṃ bhāvanā //
PABh zu PāśupSūtra, 2, 20, 2.0 bhaktirbhāvanetyarthaḥ //
PABh zu PāśupSūtra, 2, 20, 9.0 śaṃkare bhāvanā kartavyā nānyatrety arthaḥ //
PABh zu PāśupSūtra, 2, 20, 12.2 śaṃkare bhāvanāṃ kuryād yadīcched yogamātmanaḥ //
Suśrutasaṃhitā
Su, Cik., 13, 17.1 bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
Viṣṇupurāṇa
ViPur, 1, 20, 3.1 tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt /
ViPur, 2, 13, 33.1 tataśca tatkālakṛtāṃ bhāvanāṃ prāpya tādṛśīm /
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 6, 7, 48.1 trividhā bhāvanā bhūpa viśvam etan nibodhatām /
ViPur, 6, 7, 49.2 ubhayātmikā tathaivānyā trividhā bhāvabhāvanā //
ViPur, 6, 7, 50.1 sanandanādayo brahmabhāvabhāvanayā yutāḥ /
ViPur, 6, 7, 50.2 karmabhāvanayā cānye devādyāḥ sthāvarāś carāḥ //
ViPur, 6, 7, 51.2 adhikārabodhayukteṣu vidyate bhāvabhāvanā //
ViPur, 6, 7, 59.2 mūrtam etaddhare rūpaṃ bhāvanātritayātmakam //
ViPur, 6, 7, 76.2 tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
ViPur, 6, 7, 92.2 prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ //
ViPur, 6, 8, 7.2 vijñātā cāpi kārtsnyena trividhā bhāvabhāvanā //
Viṣṇusmṛti
ViSmṛ, 6, 23.1 tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 149.2 vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ //
YāSmṛ, 3, 104.2 yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim //
Śikṣāsamuccaya
ŚiSam, 1, 58.18 yad api tasya bodhisatvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate /
Amaraughaśāsana
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.2 vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti //
BhāgPur, 3, 28, 31.2 snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām //
BhāgPur, 3, 29, 16.2 bhūteṣu madbhāvanayā sattvenāsaṃgamena ca //
Garuḍapurāṇa
GarPur, 1, 49, 19.1 prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā /
GarPur, 1, 49, 19.1 prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā /
GarPur, 1, 49, 19.2 tṛtīye cāntimā proktā bhāvanā pārameśvarī //
Maṇimāhātmya
MaṇiMāh, 1, 21.3 śrīmatkedāranāthāya manasā kṛtabhāvanaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 165.1 abhidhā bhāvanā cānyā tadbhogīkṛtam eva ca /
NŚVi zu NāṭŚ, 6, 32.2, 166.1 bhāvanābhāvya eṣo'pi śṛṅgārādigaṇo bhayat /
Rasahṛdayatantra
RHT, 9, 10.2 tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //
RHT, 18, 6.1 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /
RHT, 18, 44.1 bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /
RHT, 19, 28.1 ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam /
Rasamañjarī
RMañj, 2, 17.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
RMañj, 6, 9.2 ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ //
RMañj, 6, 118.2 bhāvanā tatra dātavyā gajapippalikāmbunā //
RMañj, 6, 151.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
RMañj, 6, 207.1 bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /
RMañj, 6, 228.1 khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /
RMañj, 6, 230.1 malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /
Rasaprakāśasudhākara
RPSudh, 13, 8.2 bhāvanāṃ postatoyena ekaviṃśatisaṃkhyayā //
Rasaratnasamuccaya
RRS, 12, 112.2 bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramād bhāvanāḥ //
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 16, 132.2 bhāvanāḥ khalu kartavyāḥ pañcāśatpramitāstataḥ //
RRS, 16, 149.2 kramaśa uttaraṃ ca vicūrṇitayā bṛhatīrasasaṃyutabhāvanayā //
RRS, 16, 150.1 ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā /
Rasaratnākara
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
RRĀ, R.kh., 10, 72.2 bhavet pramāṇaṃ nirdiṣṭaṃ bhiṣagbhir bhāvanāvidhau //
RRĀ, V.kh., 2, 2.2 bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //
Rasendracintāmaṇi
RCint, 8, 228.2 koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //
RCint, 8, 229.1 tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /
Rasendracūḍāmaṇi
RCūM, 9, 19.2 proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //
Rasendrasārasaṃgraha
RSS, 1, 66.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
Rasādhyāya
RAdhy, 1, 265.2 tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //
RAdhy, 1, 268.2 gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
Rasārṇava
RArṇ, 2, 29.1 lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate /
RArṇ, 12, 41.1 narasārarasastanye bhāvanāḥ saptadhā pṛthak /
Rājanighaṇṭu
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
SpandaKārNir zu SpandaKār, 1, 13.2, 4.3 bhāvanāpariniṣpattau tatsphuṭaṃ kalpadhīphalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.2 jīvann eva vimukto 'sau yasyeyaṃ bhāvanā sadā /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.2 tadā tanmadhyabhāvena vikasatyatibhāvanā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.2 śaktyavasthāṃ praviṣṭasya nirvibhāgena bhāvanā /
Tantrasāra
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 10, 9.0 śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
Tantrāloka
TĀ, 1, 127.2 vidhirniyogastryaṃśā ca bhāvanā codanātmikā //
TĀ, 1, 178.2 tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī //
TĀ, 1, 298.1 abhedabhāvanākampahāsau tvadhvopayojane /
TĀ, 2, 13.1 tenāvadhānaprāṇasya bhāvanādeḥ pare pathi /
TĀ, 3, 174.2 grahaḥ kevala evāhamiti bhāvanayā sphuret //
TĀ, 4, 14.1 tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ /
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 4, 53.1 bhāvanāto 'tha vā dhyānājjapātsvapnādvratāddhuteḥ /
TĀ, 4, 102.2 tādātmyabhāvanāyogo na phalāya na bhaṇyate //
TĀ, 5, 51.2 yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ //
TĀ, 5, 100.2 atra bhāvanayā dehagatopāyaiḥ pare pathi //
TĀ, 5, 135.1 te 'pyarthabhāvanāṃ kuryurmanorājyavadātmani /
TĀ, 5, 156.2 akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ //
TĀ, 6, 17.1 teṣāṃ tathā bhāvanā ced dārḍhyameti nirantaram /
TĀ, 11, 39.1 anyāntarbhāvanātaśca dīkṣānantavibhedabhāk /
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
TĀ, 17, 56.2 anye tu guravaḥ prāhurbhāvanāmayamīdṛśam //
TĀ, 17, 103.2 sthirīkaroti tāmeva bhāvanāmiti śudhyati //
Ānandakanda
ĀK, 1, 4, 150.1 cāraṇārthasya gandhasya bhāvanāṃ śṛṇu pārvati /
ĀK, 1, 9, 180.1 taṃ palāśakaṣāyeṇa bhāvanāścaikaviṃśatiḥ /
ĀK, 1, 9, 184.2 tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ //
ĀK, 1, 15, 379.1 śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā /
ĀK, 1, 15, 457.1 kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām /
Āryāsaptaśatī
Āsapt, 2, 602.1 sā bhavato bhāvanayā samayaviruddhaṃ manobhavaṃ bālā /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Śār., 1, 21.2, 5.0 dhyeyaṃ bhāvanājñānaviṣayam //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 1.0 śilājatubhāvanāvidhim āha prakṣiptetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 2.0 bhāvita iti vacanāt prayogeṇa śarīrabhāvanāyāṃ satyāṃ strīsevā sambhavatīti darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 6.0 bhūyobhūyaḥ pare bhāve bhāvanā bhāvyate hi yā //
Śyainikaśāstra
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 15.1 saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 145.1 bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /
ŚdhSaṃh, 2, 12, 251.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 17.0 svarasaparimāṇam atra dravyabhāvanāyogyaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 10.0 pratyekabhāvanāyāṃ mardanaṃ ca kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 9.0 atha bhāvanārthaṃ dravyamāha jambīretyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 11.0 atha bhāvanārthaṃ dravyāṇyāha jayantītyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 15.0 eke prativiṣāmocarasayorapi bhāvanāmāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 paścādbhāvanārthaṃ dravyāṇyāha dhātakī dhātakīkusumāni kākolī svanāmakhyātā madhukaṃ madhukayaṣṭī māṃsī jaṭākhyaṃ sugandhadravyam //
Abhinavacintāmaṇi
ACint, 1, 53.2 tāvatpramāṇaṃ kartavyaṃ bhiṣagbhir bhāvanāvidhau //
ACint, 2, 29.1 bhāvanātritayaṃ dattvā kācakūpyāṃ nidhāpayet /
Bhāvaprakāśa
BhPr, 7, 3, 16.2 saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ //
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 135.1 tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /
BhPr, 7, 3, 140.1 evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 2.0 evaṃ nīlāñjanaprakāreṇa jambīrabhāvanayetyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Haribhaktivilāsa
HBhVil, 2, 125.2 buddhir lajjā vapuḥ śāntir māyā nidrā ca bhāvanā //
HBhVil, 5, 51.1 teṣām abhāve puṣpādi tattadbhāvanayā kṣipet /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
Kokilasaṃdeśa
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 8.0 nirmukhena bhāvanāśabdena śatavāraṃ jñātavyaṃ granthāntarasāmyāt //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 13.1 bhāvanādārḍhyād ājñāsiddhiḥ //
Rasakāmadhenu
RKDh, 1, 2, 25.2 puṭaṃ tu bhāvanāṃ vinā nāstīti bhāvanāmātrocyate /
RKDh, 1, 2, 25.4 saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam //
RKDh, 1, 2, 26.3 bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /
RKDh, 1, 2, 26.4 lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /
RKDh, 1, 2, 26.6 dravaplāvanaṃ bhāvanā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 22.0 śaśaraktabhāvanayā kāntaṃ śudhyati //
RRSṬīkā zu RRS, 8, 52.2, 11.1 arkadugdhasya dātavyā bhāvanāstā yathā tathā /
RRSṬīkā zu RRS, 10, 29.3, 4.0 tasyāntaḥpītarekhāviśiṣṭasya chāgaraktena bhāvanayā śuddhasya //
Rasasaṃketakalikā
RSK, 4, 50.2 bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru //
RSK, 4, 69.2 bhāvanā khalu dātavyāḥ pañcāśatpramitāstataḥ //
RSK, 4, 127.1 bhāvanā sapta dātavyā guṭī guñjāmitāñjanāt /
Rasataraṅgiṇī
RTar, 2, 49.2 bhāvanaṃ tanmataṃ vijñair bhāvanā ca nigadyate //
RTar, 2, 50.2 tāvān eva dravo deyo bhiṣagbhir bhāvanāvidhau //
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 75.2 vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai //
SkPur (Rkh), Revākhaṇḍa, 98, 34.1 sarvapāpakṣaye jāte śive bhavati bhāvanā /
SkPur (Rkh), Revākhaṇḍa, 227, 20.2 yādṛśī bhāvanā yasya siddhir bhavati tādṛśī //
SkPur (Rkh), Revākhaṇḍa, 227, 39.1 yādṛśī bhāvanā yasya siddhir bhavati tādṛśī /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 70.2 vego bhāvanā sthitisthāpakaś ceti /
Tarkasaṃgraha, 1, 70.4 anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ /
Yogaratnākara
YRā, Dh., 172.2 ātape bhāvanā deyā śuddhaṃ syāt tāramākṣikam //
YRā, Dh., 264.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
YRā, Dh., 394.2 godugdhabhāvanāṃ dattvā śuṣkāṃ sarvatra yojayet //