Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 11.2 kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ //
Mahābhārata
MBh, 1, 1, 8.5 tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām //
MBh, 1, 2, 108.1 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ /
MBh, 1, 5, 6.6 bhṛgor babhūvuḥ ṣaṭ putrāstapasā bhāvitātmanaḥ /
MBh, 1, 57, 68.34 evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ /
MBh, 1, 68, 9.57 pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ /
MBh, 1, 162, 14.2 divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ //
MBh, 1, 163, 20.2 tena pārthivamukhyena bhāvitaṃ bhāvitātmanā //
MBh, 1, 170, 15.1 nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ /
MBh, 1, 188, 14.4 tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ /
MBh, 1, 202, 14.1 āśrameṣvagnihotrāṇi ṛṣīṇāṃ bhāvitātmanām /
MBh, 3, 13, 48.1 vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām /
MBh, 3, 80, 126.2 teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām //
MBh, 3, 87, 11.1 jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām /
MBh, 3, 103, 10.1 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ /
MBh, 3, 103, 17.1 etacchrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ /
MBh, 3, 110, 11.2 vibhāṇḍakasya brahmarṣestapasā bhāvitātmanaḥ /
MBh, 3, 145, 29.2 sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ //
MBh, 3, 197, 25.1 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām /
MBh, 5, 92, 43.2 pūjā prayujyatām āśu munīnāṃ bhāvitātmanām //
MBh, 6, 61, 36.1 yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ /
MBh, 6, 62, 26.1 etacchrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām /
MBh, 9, 36, 15.1 yatra gargeṇa vṛddhena tapasā bhāvitātmanā /
MBh, 9, 36, 18.2 vidhivaddhi dhanaṃ dattvā munīnāṃ bhāvitātmanām //
MBh, 9, 36, 43.1 juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām /
MBh, 9, 38, 14.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 38, 19.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 50, 9.1 tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ /
MBh, 12, 17, 21.2 brahmabhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām //
MBh, 12, 139, 45.1 caṇḍālastad vacaḥ śrutvā maharṣer bhāvitātmanaḥ /
MBh, 12, 206, 16.1 śabdarāgācchrotram asya jāyate bhāvitātmanaḥ /
MBh, 12, 209, 19.2 ye vidur bhāvitātmānaste yānti paramāṃ gatim //
MBh, 12, 210, 24.2 dehāntaṃ kaścid anvāste bhāvitātmā nirāśrayaḥ /
MBh, 12, 255, 31.2 yastathābhāvitātmā syāt sa gām ālabdhum arhati //
MBh, 12, 262, 9.1 purastād bhāvitātmāno yathāvaccaritavratāḥ /
MBh, 12, 285, 12.3 mahātmanāṃ samutpattistapasā bhāvitātmanām //
MBh, 12, 287, 13.2 tathā narāṇāṃ bhuvi bhāvitātmanāṃ yathāśrayaṃ sattvaguṇaḥ pravartate //
MBh, 12, 311, 11.2 babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan //
MBh, 12, 316, 5.2 tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām /
MBh, 12, 326, 107.1 teṣāṃ sakāśāt sūryaśca śrutvā vai bhāvitātmanām /
MBh, 12, 326, 108.1 ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām /
MBh, 12, 326, 108.3 teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām //
MBh, 12, 330, 52.2 vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām //
MBh, 12, 331, 45.1 śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām /
MBh, 12, 333, 9.1 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ /
MBh, 13, 14, 76.2 āgaccham āśramaṃ krīḍanmunīnāṃ bhāvitātmanām //
MBh, 13, 14, 82.1 kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām /
MBh, 13, 20, 33.2 bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ //
MBh, 13, 27, 11.1 bhīṣmasteṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām /
MBh, 13, 51, 40.2 tatastasya prasādāt te maharṣer bhāvitātmanaḥ /
MBh, 13, 53, 46.1 aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ /
MBh, 13, 56, 9.1 jamadagnau mahābhāge tapasā bhāvitātmani /
MBh, 13, 56, 14.2 bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām //
MBh, 13, 122, 4.3 vidyātapobhyāṃ hi bhavān bhāvitātmā na saṃśayaḥ //
MBh, 13, 122, 5.1 bhavato bhāvitātmatvād dāyo 'yaṃ sumahānmama /
MBh, 13, 140, 13.2 agastyena tadā rājaṃstapasā bhāvitātmanā //
MBh, 13, 143, 11.2 dharme sthitvā sa tu vai bhāvitātmā parāṃśca lokān aparāṃśca yāti //
MBh, 14, 41, 4.1 adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām /
MBh, 14, 95, 12.2 katheyam abhinirvṛttā munīnāṃ bhāvitātmanām //
MBh, 18, 5, 32.2 atīndriyeṇa śucinā tapasā bhāvitātmanā //
Rāmāyaṇa
Rām, Bā, 2, 40.1 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ /
Rām, Bā, 4, 3.1 tasya cintayamānasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 4, 13.1 tau kadācit sametānām ṛṣīṇāṃ bhāvitātmanām /
Rām, Bā, 21, 18.2 pratijagrāha te vidye maharṣer bhāvitātmanaḥ /
Rām, Bā, 53, 4.1 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ /
Rām, Ār, 10, 19.1 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ /
Rām, Ār, 10, 76.2 āśramo nātidūrastho maharṣer bhāvitātmanaḥ //
Rām, Ār, 14, 12.1 yathākhyātam agastyena muninā bhāvitātmanā /
Rām, Ār, 70, 18.1 iha te bhāvitātmāno guravo me mahādyute /
Rām, Ār, 70, 24.1 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām /
Rām, Ki, 13, 24.1 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām /
Rām, Su, 1, 26.1 śuśruvuśca tadā śabdam ṛṣīṇāṃ bhāvitātmanām /
Rām, Su, 6, 17.1 tatastadā bahuvidhabhāvitātmanaḥ kṛtātmano janakasutāṃ suvartmanaḥ /
Rām, Utt, 1, 23.1 śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām /
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 21.1 sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ /
Harivaṃśa
HV, 3, 80.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
HV, 20, 5.1 ūrdhvam ācakrame tasya somatvaṃ bhāvitātmanaḥ /
Kūrmapurāṇa
KūPur, 1, 30, 2.2 provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām //
KūPur, 2, 1, 40.1 yadi prasanno bhagavān munīnāṃ bhāvitātmanām /
KūPur, 2, 14, 81.2 brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām //
Liṅgapurāṇa
LiPur, 1, 23, 46.2 tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ //
LiPur, 1, 29, 1.3 pravṛttaṃ tadvanasthānāṃ tapasā bhāvitātmanām //
LiPur, 2, 45, 91.2 brahmaṇā kathitaṃ sarvaṃ munīnāṃ bhāvitātmanām //
Matsyapurāṇa
MPur, 114, 3.2 paurāṇikastadā sūta ṛṣīṇāṃ bhāvitātmanām //
MPur, 154, 102.1 tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām /
Narasiṃhapurāṇa
NarasiṃPur, 1, 12.1 kathānteṣu tatas teṣāṃ munīnāṃ bhāvitātmanām /
Viṣṇupurāṇa
ViPur, 1, 21, 14.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
ViPur, 6, 8, 15.1 munayo bhāvitātmānaḥ kathyante tapasānvitāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 81.1 vedavedāṅgaviduṣāṃ munīnāṃ bhāvitātmanām /
Skandapurāṇa
SkPur, 8, 25.1 teṣāṃ kālena mahatā tapasā bhāvitātmanām /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 7.1 anujñāṃ prāpya sūtas tu munīnāṃ bhāvitātmanām /
GokPurS, 9, 63.1 tiraskṛtaḥ sa sarvaiś ca munibhir bhāvitātmabhiḥ /
Haribhaktivilāsa
HBhVil, 1, 48.1 bhāvitātmā ca sarvajñaḥ śāstrajñaḥ satkriyāparaḥ /
Janmamaraṇavicāra
JanMVic, 1, 147.1 caturguṇaṃ svayaṃ vyaktād dehānte bhāvitātmanām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 9.1 tacchrutvā tu vaco devo devānāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 47, 5.1 sodvegaṃ bhāṣitaṃ śrutvā devānāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 54, 4.2 dṛṣṭimārge sthitastasya maharṣer bhāvitātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 7.1 tatratīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 103, 44.3 prayacchāmyahamadyaiva munīnāṃ bhāvitātmanām //
SkPur (Rkh), Revākhaṇḍa, 178, 35.1 tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 204, 16.1 tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 209, 182.1 bhārabhūtyāṃ mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 214, 17.1 devamārge mṛtānāṃ tu narāṇāṃ bhāvitātmanām /
SkPur (Rkh), Revākhaṇḍa, 229, 20.2 ye punarbhāvitātmānaḥ śṛṇvanti satataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 232, 38.1 ye punarbhāvitātmānaḥ śastraṃ śṛṇvanti nityaśaḥ /