Occurrences

Āpastambadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabindu
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 2, 28, 1.0 kṣetraṃ parigṛhyotthānābhāvāt phalābhāve yaḥ samṛddhaḥ sa bhāvi tad apahāryaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 80.0 tam adhīṣṭo bhṛto bhūto bhāvī //
Aṣṭādhyāyī, 6, 2, 182.0 parer abhitobhāvi maṇḍalam //
Buddhacarita
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 2, 33.1 nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ /
BCar, 3, 33.1 āyuṣmato 'pyeṣa vayaḥprakarṣo niḥsaṃśayaṃ kālavaśena bhāvī /
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 9, 33.2 yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge //
Lalitavistara
LalVis, 5, 3.16 ito vai bhāvī dvātriṃśallakṣaṇopetaḥ //
Mahābhārata
MBh, 1, 2, 150.2 śvobhāvini mahāyuddhe dūtyena krūravādinā /
MBh, 1, 55, 15.2 nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān //
MBh, 1, 105, 7.49 sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm /
MBh, 1, 116, 23.3 avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya //
MBh, 1, 146, 2.2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MBh, 1, 155, 52.1 amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ /
MBh, 1, 161, 12.5 prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini /
MBh, 2, 16, 32.2 bhāvitvād api cārthasya satyavākyāt tathā muneḥ //
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 2, 70, 7.1 bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate /
MBh, 3, 30, 37.1 kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca /
MBh, 3, 110, 15.2 amoghatvād vidheścaiva bhāvitvād daivanirmitāt //
MBh, 3, 176, 26.1 yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ /
MBh, 3, 188, 52.2 bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ //
MBh, 3, 213, 21.3 varadānāt pitur bhāvī surāsuranamaskṛtaḥ //
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 5, 103, 38.1 yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ /
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 133, 19.2 ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te //
MBh, 5, 154, 26.2 vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ //
MBh, 5, 156, 7.1 evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya /
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 189, 7.2 kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā //
MBh, 5, 192, 4.2 kanyā bhūtvā pumān bhāvītyevaṃ caitad upekṣitam //
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 117, 24.1 avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum /
MBh, 7, 118, 47.1 bhavitavyaṃ ca yad bhāvi daivaṃ ceṣṭayatīva ca /
MBh, 7, 164, 105.2 bhāvitvācca mahārāja vaktuṃ samupacakrame //
MBh, 8, 1, 48.1 yasmād abhāvī bhāvī vā bhaved artho naraṃ prati /
MBh, 10, 16, 17.2 asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśvitaḥ //
MBh, 11, 15, 17.2 avaśyabhāvī samprāptaḥ svabhāvāllomaharṣaṇaḥ //
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 9.2 yuyutsavaścāpratīpā bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 13.2 yeṣāṃ yodhāḥ śaucam anuṣṭhitāśca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 203, 16.1 atha yad yad yadā bhāvi kālayogād yugādiṣu /
MBh, 12, 215, 27.1 svabhāvabhāvino bhāvān sarvān eveha niścaye /
MBh, 12, 216, 28.2 yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi //
MBh, 12, 218, 21.1 bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī /
MBh, 12, 218, 31.3 punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vastadā //
MBh, 12, 310, 29.1 tadbhāvabhāvī tadbuddhistadātmā tadapāśrayaḥ /
MBh, 12, 311, 6.3 bhāvitvāccaiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ //
MBh, 12, 321, 32.1 tenaiṣā prathitā brahmanmaryādā lokabhāvinī /
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā //
Nyāyasūtra
NyāSū, 1, 1, 36.0 sādhyasādharmyāt taddharmabhāvī dṛṣṭāntaḥ udāharaṇam //
NyāSū, 3, 2, 47.0 yāvaccharīrabhāvitvāt rūpādīnām //
Rāmāyaṇa
Rām, Ay, 4, 28.1 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane /
Rām, Ay, 4, 37.1 yāni yāny atra yogyāni śvobhāviny abhiṣecane /
Rām, Ay, 5, 1.1 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane /
Rām, Su, 23, 11.2 hā śvaśru mama kausalye hā sumitreti bhāvini //
Saundarānanda
SaundĀ, 5, 29.1 avaśyabhāvī priyaviprayogastasmācca śoko niyataṃ niṣevyaḥ /
Amarakośa
AKośa, 2, 569.2 vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini vā raṇe //
Amaruśataka
AmaruŚ, 1, 10.2 lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 4.2 prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ //
AHS, Nidānasthāna, 12, 5.1 syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 9.2 ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam //
BKŚS, 18, 573.1 vidyādharapateś ceyaṃ bhāvino bhāginī priyā /
BKŚS, 22, 72.2 tasyāṃśas tava bhāvīti lajjate kathayānayā //
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
DKCar, 2, 2, 249.1 tataśca me bhāvī citravadhaḥ //
DKCar, 2, 3, 161.1 yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 5, 13.1 ato yadbhāvi tadbhavatu //
DKCar, 2, 5, 21.1 yadbhāvi tadbhavatu //
DKCar, 2, 8, 108.0 api nāmāpado bhāvinyaḥ prakṛtisthamenamāpādayeyuḥ //
Divyāvadāna
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Harivaṃśa
HV, 8, 19.2 tāṃ vai roṣāc ca bālyāc ca bhāvino 'rthasya vā balāt /
HV, 10, 5.1 satyavratas tu bālyād vā bhāvino 'rthasya vā balāt /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Kirātārjunīya
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kāmasūtra
KāSū, 1, 2, 31.1 avaśyaṃ bhāvino 'pyarthasyopāyapūrvakatvād eva /
Kāvyādarśa
KāvĀ, 1, 91.2 idam evaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhaṇam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.2 kadācid aparādho 'sya bhāvīty evam arundhayat //
Kāvyālaṃkāra
KāvyAl, 3, 52.2 pratyakṣā iva dṛśyante yatrārthā bhūtabhāvinaḥ //
Kūrmapurāṇa
KūPur, 1, 27, 30.1 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā /
KūPur, 1, 27, 43.2 avaśyaṃ bhāvinārthena tretāyugavaśena vai //
Liṅgapurāṇa
LiPur, 1, 5, 14.1 kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau /
LiPur, 1, 23, 42.2 dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī //
LiPur, 1, 38, 15.2 kumārau brahmaṇastulyau sarvajñau sarvabhāvinau //
LiPur, 1, 39, 24.2 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā //
LiPur, 1, 39, 42.2 avaśyaṃ bhāvinārthena tretāyugavaśena ca //
LiPur, 1, 40, 75.1 bhāvino'rthasya ca balāttataḥ kṛtamavartata /
Matsyapurāṇa
MPur, 9, 31.2 sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram //
MPur, 47, 213.1 avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati /
MPur, 47, 254.2 kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ //
MPur, 50, 83.1 sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ /
MPur, 70, 9.2 upadekṣyatyanantātmā bhāvikalyāṇakārakam //
MPur, 110, 5.2 yamunā gaṅgayā sārdhaṃ lokabhāvinī //
MPur, 144, 90.2 bhāvino'rthasya ca balāttataḥ kṛtamavartata //
MPur, 146, 32.1 svayaṃ suṣvāpāniyatā bhāvino'rthasya gauravāt /
MPur, 154, 61.2 bhavitā himaśailasya duhitā lokabhāvinī //
MPur, 154, 148.3 sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā //
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
MPur, 154, 294.1 bhāvīnyabhivicāryāṇi padārthāni sadaiva tu /
MPur, 154, 294.2 bhāvino'rthā bhavantyeva haṭhenānicchato'pi vā //
MPur, 154, 512.3 eṣaiva mama maryādā niyatā lokabhāvinī //
MPur, 154, 562.0 svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 158, 17.2 tadajite'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe //
Meghadūta
Megh, Pūrvameghaḥ, 45.2 prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ //
Megh, Pūrvameghaḥ, 60.2 nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ //
Nyāyabindu
NyāBi, 2, 15.0 svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 11.0 kasmād bhāvivacanaṃ bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 123.1 tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi //
Saṃvitsiddhi
SaṃSi, 1, 132.1 abhāviny eva sā mithyā bhāvinīty apadiśyatām /
Suśrutasaṃhitā
Su, Sū., 32, 3.1 svabhāvaprasiddhānāṃ śarīraikadeśānām anyabhāvitvaṃ maraṇāya /
Tantrākhyāyikā
TAkhy, 2, 266.2 yad abhāvi na tad bhāvi bhāvi yat tad ananyathā /
TAkhy, 2, 266.2 yad abhāvi na tad bhāvi bhāvi yat tad ananyathā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 2, 1.0 apāṃ tejasā saṃyoge sati vilakṣaṇasparśānutpattirauṣṇyābhāvasya liṅgam ayāvad dravyabhāvitvaṃ ca salile auṣṇyasya //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
Viṣṇupurāṇa
ViPur, 1, 11, 54.2 oṃ namo vāsudevāya śuddhajñānasvabhāvine //
ViPur, 4, 23, 1.2 māgadhānāṃ bārhadrathānāṃ bhāvinām anukramaṃ kathayiṣyāmi //
ViPur, 5, 4, 16.1 tadalaṃ paritāpena nūnaṃ tadbhāvino hi te /
ViPur, 5, 26, 6.1 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ /
ViPur, 5, 37, 7.1 tataste yauvanonmattā bhāvikāryapracoditāḥ /
ViPur, 6, 1, 19.2 svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
ViPur, 6, 1, 23.1 samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau /
ViPur, 6, 1, 23.2 kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam //
Viṣṇusmṛti
ViSmṛ, 1, 31.2 sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.6 īśvarasya ca tatsaṃbandho na bhūto na bhāvī /
Abhidhānacintāmaṇi
AbhCint, 1, 53.2 bhāvinyāṃ tu padmanābhaḥ śūradevaḥ supārśvakaḥ //
Bhāratamañjarī
BhāMañj, 1, 210.1 māhātmyādbhāvino 'rthasya sa sakāmo 'tha taṃ girā /
BhāMañj, 5, 641.2 bhāvī pumānasau kanyā bhagavānityabhāṣata /
BhāMañj, 6, 10.2 bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ //
BhāMañj, 12, 78.1 avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
BhāMañj, 13, 589.1 ayameva sadopāyo bhāvi kalyāṇasaṃpadām /
BhāMañj, 13, 1508.1 purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ /
BhāMañj, 14, 207.2 śaśaṃsurbhāvinīṃ ghorāmanāvṛṣṭiṃ parasparam //
Garuḍapurāṇa
GarPur, 1, 88, 26.3 nūnaṃ bhāvi bhavitrī ca nābhinandasi no vacaḥ //
GarPur, 1, 157, 5.1 prakalpate 'tīsārasya lakṣaṇaṃ tasya bhāvinaḥ /
GarPur, 1, 161, 5.2 puruṣāḥ syuḥ pretarūpā bhāvinastasya lakṣaṇam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Hitopadeśa
Hitop, 0, 28.2 avaśyaṃ bhāvino bhāvā bhavanti mahatām api /
Hitop, 0, 29.2 yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
Hitop, 0, 29.2 yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 68.3 yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā //
Hitop, 4, 10.6 yad abhāvi na tad bhāvi bhāvi cenna tad anyathā /
Hitop, 4, 10.6 yad abhāvi na tad bhāvi bhāvi cenna tad anyathā /
Kathāsaritsāgara
KSS, 3, 1, 148.1 samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ /
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
KSS, 3, 6, 19.1 rakṣanti bhāvikalyāṇaṃ bhāgyānyeva yato 'sya te /
KSS, 3, 6, 228.2 saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt //
KSS, 4, 1, 31.2 putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu //
KSS, 4, 1, 130.2 purohitau svaputrasya bhāvinaḥ paryakalpayat //
KSS, 4, 2, 4.1 bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
KSS, 4, 2, 7.1 bhāvitattanayākrāntiśaṅkākampitavāribhiḥ /
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
KSS, 4, 3, 54.2 krameṇa tanayāstatra bhāvikalyāṇasūcakāḥ //
KSS, 4, 3, 58.1 vatsarājasutasyeha bhāvinaścakravartinaḥ /
KSS, 5, 1, 5.1 asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe /
KSS, 5, 1, 12.1 so 'haṃ prabhāvād vijñāya bhāvyasmaccakravartinam /
KSS, 5, 2, 83.1 putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā /
KSS, 5, 2, 84.2 etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ //
KSS, 5, 2, 90.1 sa tena sahasā bhāvibandhuviśleṣahetunā /
KSS, 5, 3, 112.1 abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā /
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
KSS, 6, 1, 33.1 akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan /
KSS, 6, 2, 69.2 etadvivāhānnāke nau bhūyo bhāvī samāgamaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
Narmamālā
KṣNarm, 2, 128.2 kathayanniva gandhena bhāvinīṃ narakasthitim //
KṣNarm, 3, 58.1 yadi sadbhāvinī vaiśyā yadi kālaḥ kṛpāparaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
Rasaratnasamuccaya
RRS, 11, 81.2 rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //
Rasendracintāmaṇi
RCint, 8, 155.2 bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //
Rasendracūḍāmaṇi
RCūM, 14, 24.2 bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //
Rasādhyāya
RAdhy, 1, 477.2 bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 29.2 vartsyad vartiṣyamāṇaṃ ca syādāgāmi ca bhāvi ca //
Skandapurāṇa
SkPur, 8, 16.2 astuvan vāgbhir iṣṭābhirgāyatrīṃ vedabhāvinīm //
SkPur, 8, 17.1 stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrasāra
TantraS, 8, 83.0 śabdaviśeṣāṇāṃ hi kṣobhātmanāṃ yad ekam akṣobhātmakaṃ prāgbhāvi sāmānyam aviśeṣātmakaṃ tat śabdatanmātram //
TantraS, Viṃśam āhnikam, 6.0 tatra niyatapūjā saṃdhyopāsā gurupūjā parvapūjā pavitrakam iti avaśyaṃbhāvi //
Tantrāloka
TĀ, 1, 179.2 tatprasādātpunaḥ paścādbhāvino 'tra viniścayāḥ //
TĀ, 1, 231.2 prasphuṭenaiva rūpeṇa bhāvī so 'ntarbhaviṣyati //
TĀ, 2, 44.2 anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet //
TĀ, 3, 292.1 taṃ cārādhayate bhāvitādṛśānugraheritaḥ /
TĀ, 3, 293.1 bhāvinyo 'pi hyupāsāstā atraivāyānti niṣṭhitim /
TĀ, 4, 4.2 asphuṭaḥ sphuṭatābhāvī prasphuṭan sphuṭitātmakaḥ //
TĀ, 4, 183.1 bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ /
TĀ, 6, 123.1 pitāmahāntaṃ rudrāḥ syurdvādaśāgre 'tra bhāvinaḥ /
TĀ, 9, 33.1 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /
TĀ, 16, 308.1 yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte /
TĀ, 16, 308.2 bhāvināṃ cādyadehasthadehāntaravibhedinām //
TĀ, 17, 69.2 aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam //
TĀ, 19, 29.2 vināpi kriyayā bhāvibrahmavidyābalādguruḥ //
TĀ, 20, 15.1 bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam /
TĀ, 26, 71.2 vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā //
Āryāsaptaśatī
Āsapt, 2, 463.1 yāvaj jīvanabhāvī tulyāśayayor nitāntanirbhedaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 7, 6.0 asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 154.2, 1.0 caramasaṃnyāsa iti paścādbhāvisakalakarmasaṃnyāse //
Haṃsadūta
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Janmamaraṇavicāra
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Kokilasaṃdeśa
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 31.2 bhāvirogaprabodhāya svasthe nāḍīparīkṣaṇam //
Nāḍīparīkṣā, 1, 57.2 bhūtagrahe sirālakṣyā bhāvinyaikāhike jvare //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 51.2 prāṇinaṃ sarvaśaraṇaṃ tadbhāvi śaraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 20, 47.1 yadi bhāvī ca me putro dharmiṣṭho lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 65.3 tvadviyogena me putra pañcatvaṃ bhāvyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 226, 15.1 bhāviyogabalākrāntaḥ sa tasyāmabhiko 'bhavat /