Occurrences

Mahābhārata
Kāvyālaṃkāra
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Hitopadeśa
Tantrāloka

Mahābhārata
MBh, 3, 188, 52.2 bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ //
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
Kāvyālaṃkāra
KāvyAl, 3, 52.2 pratyakṣā iva dṛśyante yatrārthā bhūtabhāvinaḥ //
Matsyapurāṇa
MPur, 47, 213.1 avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati /
MPur, 154, 294.2 bhāvino'rthā bhavantyeva haṭhenānicchato'pi vā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
Viṣṇupurāṇa
ViPur, 5, 4, 16.1 tadalaṃ paritāpena nūnaṃ tadbhāvino hi te /
Hitopadeśa
Hitop, 0, 28.2 avaśyaṃ bhāvino bhāvā bhavanti mahatām api /
Tantrāloka
TĀ, 1, 179.2 tatprasādātpunaḥ paścādbhāvino 'tra viniścayāḥ //
TĀ, 6, 123.1 pitāmahāntaṃ rudrāḥ syurdvādaśāgre 'tra bhāvinaḥ /
TĀ, 9, 33.1 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /