Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Ānandakanda
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 126, 12.1 nṛśaṃsānām anāryāṇāṃ paruṣāṇāṃ ca bhāṣaṇam /
MBh, 5, 165, 6.1 abhiśāpācca rāmasya brāhmaṇasya ca bhāṣaṇāt /
Manusmṛti
ManuS, 8, 101.1 etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe /
ManuS, 11, 69.2 apātrīkaraṇaṃ jñeyam asatyasya ca bhāṣaṇam //
Rāmāyaṇa
Rām, Bā, 3, 21.1 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam /
Amarakośa
AKośa, 1, 192.1 vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 42.1 bhāṣaṇaṃ sāmibhuktasya rāgadveṣabhayādi ca /
AHS, Nidānasthāna, 1, 14.2 dhāraṇodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
AHS, Nidānasthāna, 15, 30.2 hanusraṃsaḥ sa tena syāt kṛcchrāccarvaṇabhāṣaṇam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Daśakumāracarita
DKCar, 1, 2, 7.2 teṣāṃ bhāṣaṇapāruṣyamasahiṣṇur aham avanisurarakṣaṇāya ciraṃ prayudhya tair abhihato gatajīvito 'bhavam //
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
Kāmasūtra
KāSū, 1, 1, 14.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsabhāṣaṇam //
KāSū, 6, 2, 4.5 tadavadhārya praśaṃsāviṣaye bhāṣaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 949.1 rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam /
Kūrmapurāṇa
KūPur, 2, 12, 30.1 jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
KūPur, 2, 13, 2.1 retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe /
KūPur, 2, 13, 4.1 caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe /
KūPur, 2, 14, 5.2 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
KūPur, 2, 16, 17.1 yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam /
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 33, 61.1 vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
Liṅgapurāṇa
LiPur, 2, 20, 42.1 yogināṃ darśanādvāpi sparśanādbhāṣaṇādapi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 12.0 nakāro bhāṣaṇapratiṣedhe //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 24.0 dvārāṇi tu krāthanaspandanamandanaśṛṅgāraṇāpitatkaraṇāpi tadbhāṣaṇāni //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
Suśrutasaṃhitā
Su, Sū., 45, 209.2 asatyabhāṣaṇaṃ cāpi kuryāddhi tāmase madaḥ //
Su, Utt., 53, 3.1 atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu /
Viṣṇusmṛti
ViSmṛ, 40, 1.1 ninditebhyo dhanādānaṃ vāṇijyaṃ kusīdajīvanam asatyabhāṣaṇaṃ śūdrasevanam ityapātrīkaraṇam //
ViSmṛ, 46, 25.1 strīśūdrapatitānāṃ ca varjayec cātibhāṣaṇam /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 28.1 tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ /
BhāgPur, 11, 9, 14.2 alakṣyamāṇa ācārair munir eko 'lpabhāṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 13, 551.1 nijaprayojanāpekṣāpeśalapriyabhāṣaṇam /
Garuḍapurāṇa
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 109, 30.1 taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam /
GarPur, 1, 136, 3.2 kāṃsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam //
GarPur, 1, 146, 15.2 dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
GarPur, 1, 166, 29.1 hanustambhaḥ sa tena syātkṛcchrāccarvaṇabhāṣaṇam /
Hitopadeśa
Hitop, 2, 50.1 ākārair iṅgitair gatyā ceṣṭayā bhāṣaṇena ca /
Hitop, 2, 60.1 asevake cānuraktir dānaṃ sapriyabhāṣaṇam /
Kathāsaritsāgara
KSS, 6, 1, 119.2 sa tebhyaḥ sāparādhebhyo 'pyatuṣyat satyabhāṣaṇāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 1.0 vacanaṃ bhāṣaṇam ādānaṃ grahaṇaṃ saṃhlādaḥ ānandaḥ visargo malaviyogaḥ vihṛtiḥ sañcāraḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 181.0 kāmavādo 'ślīlādibhāṣaṇam //
Rasamañjarī
RMañj, 6, 75.1 tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ /
Rasaratnasamuccaya
RRS, 13, 78.1 atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu /
Ānandakanda
ĀK, 1, 2, 240.1 tasya saṃdarśanaṃ puṇyaṃ sparśanaṃ bhāṣaṇaṃ tathā /
ĀK, 1, 15, 491.2 udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam //
ĀK, 1, 15, 492.1 anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca /
Haribhaktivilāsa
HBhVil, 1, 93.3 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
HBhVil, 3, 111.2 srastadhammillavasanā madaskhalitabhāṣaṇāḥ //
HBhVil, 3, 196.1 retomūtrapurīṣāṇām utsarge'nṛtabhāṣaṇe /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 6.2 arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 69, 5.2 kṛtārtho hyadya saṃjātastava darśanabhāṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 72, 16.3 asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 227, 35.2 varjayet patitālāpaṃ bahubhāṣaṇameva ca //