Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 65, 26.1 rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ /
MBh, 1, 69, 35.1 śṛṇvantvetad bhavanto 'sya devadūtasya bhāṣitam /
MBh, 1, 69, 35.2 śṛṇvantu devatānāṃ ca maharṣīṇāṃ ca bhāṣitam /
MBh, 1, 166, 24.1 antargataṃ tu tad rājñastadā brāhmaṇabhāṣitam /
MBh, 1, 187, 15.1 tacchrutvā drupado rājā kuntīputrasya bhāṣitam /
MBh, 1, 196, 25.2 duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam //
MBh, 2, 6, 9.1 tacchrutvā nāradastasya dharmarājasya bhāṣitam /
MBh, 2, 61, 29.2 yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam //
MBh, 3, 198, 45.2 mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet /
MBh, 3, 242, 11.1 tato yudhiṣṭhiro rājā tacchrutvā dūtabhāṣitam /
MBh, 3, 275, 16.1 tatas te harayaḥ sarve tacchrutvā rāmabhāṣitam /
MBh, 4, 21, 65.1 tacchrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ /
MBh, 4, 33, 13.2 tasya tat satyam evāstu manuṣyendrasya bhāṣitam //
MBh, 5, 21, 9.2 punaruktena kiṃ tena bhāṣitena punaḥ punaḥ //
MBh, 5, 70, 92.1 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam /
MBh, 5, 105, 12.2 guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam /
MBh, 5, 119, 22.1 teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā /
MBh, 5, 151, 8.2 mama vā bhāṣitaṃ kiṃcit sarvam evātivartate //
MBh, 5, 151, 16.1 tacchrutvā pārthivāḥ sarve vāsudevasya bhāṣitam /
MBh, 6, 82, 16.1 tataste pārthivāḥ sarve śrutvā pārthasya bhāṣitam /
MBh, 6, 103, 50.3 rocate me mahābāho satataṃ tava bhāṣitam //
MBh, 6, 106, 3.2 abhyadravata gāṅgeyaṃ śrutvā pārthasya bhāṣitam //
MBh, 6, 106, 4.2 hṛṣṭāvādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam //
MBh, 6, 106, 6.3 samādravanta gāṅgeyaṃ śrutvā pārthasya bhāṣitam //
MBh, 7, 118, 21.2 amṛṣyamāṇo manasā teṣāṃ tasya ca bhāṣitam //
MBh, 7, 165, 94.1 tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam /
MBh, 8, 42, 57.1 tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam /
MBh, 8, 52, 1.2 sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam /
MBh, 11, 3, 1.2 subhāṣitair mahāprājña śoko 'yaṃ vigato mama /
MBh, 12, 137, 109.1 etat te brahmadattasya pūjanyā saha bhāṣitam /
MBh, 12, 149, 17.2 yasya bhāṣitamātreṇa prasādam upagacchatha //
MBh, 12, 149, 100.2 sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ //
MBh, 12, 297, 25.1 sa tu svabhāvasampannastacchrutvā munibhāṣitam /
MBh, 13, 1, 54.2 sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam /
MBh, 13, 42, 11.2 bhaginyā bhāṣitaṃ sarvam ṛṣistaccābhyanandata //
MBh, 18, 2, 28.1 sa saṃnivavṛte śrutvā dharmarājasya bhāṣitam /