Occurrences
Divyāvadāna
Divyāv, 1, 535.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 2, 388.0 athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 2, 705.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti //
Divyāv, 3, 216.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 4, 81.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 5, 41.0 āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 6, 100.0 āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 7, 209.0 āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 556.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 9, 122.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 10, 81.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 11, 109.1 athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate //
Divyāv, 11, 113.1 āttamanasaste bhikṣavo bhāṣitamabhyanandan //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 418.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 13, 516.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 16, 38.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 17, 516.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 18, 649.1 idamavocadbhagavān āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 19, 166.1 mā haiva bhagavato bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 169.1 na bhagavato bhāṣitaṃ vitatham //
Divyāv, 19, 170.1 kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 589.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //