Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Skandapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 125.0 ālajāṭacau bahubhāṣiṇi //
Carakasaṃhitā
Ca, Sū., 30, 79.1 dambhino mukharā hyajñāḥ prabhūtābaddhabhāṣiṇaḥ /
Ca, Sū., 30, 79.2 prāyaḥ prāyeṇa sumukhāḥ santo yuktālpabhāṣiṇaḥ //
Lalitavistara
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
Mahābhārata
MBh, 1, 43, 18.3 uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī //
MBh, 1, 55, 33.2 anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm //
MBh, 1, 65, 7.1 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm /
MBh, 1, 65, 13.9 evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi /
MBh, 1, 66, 12.3 abruvañ śakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ /
MBh, 1, 67, 14.25 evam etan mahābhāge supriye smitabhāṣiṇi /
MBh, 1, 161, 10.1 tvayyadhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi /
MBh, 1, 204, 8.5 rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī /
MBh, 1, 212, 1.16 punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm /
MBh, 1, 212, 1.344 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.374 sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi /
MBh, 1, 212, 1.393 dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.416 uvāca paramaprītā subhadrā bhadrabhāṣiṇī /
MBh, 2, 2, 5.2 uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm //
MBh, 3, 13, 109.2 padmakośaprakāśena mṛdunā mṛdubhāṣiṇī //
MBh, 3, 41, 11.2 sūtaputreṇa ca raṇe nityaṃ kaṭukabhāṣiṇā //
MBh, 3, 60, 32.1 arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm /
MBh, 3, 186, 32.2 alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ //
MBh, 3, 281, 4.2 asvastham iva cātmānaṃ lakṣaye mitabhāṣiṇi //
MBh, 4, 8, 10.2 raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī //
MBh, 5, 35, 44.2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MBh, 8, 13, 22.2 parasparapraskhalitāḥ samāhatā bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ //
MBh, 8, 51, 78.2 patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi //
MBh, 11, 18, 14.1 haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ /
MBh, 12, 120, 25.1 kulaprakṛtideśānāṃ dharmajñānmṛdubhāṣiṇaḥ /
MBh, 12, 149, 17.1 na vo 'styasmin sute sneho bāle madhurabhāṣiṇi /
MBh, 13, 8, 5.1 vidyāsvabhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām /
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 15, 37, 8.1 tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī /
MBh, 18, 2, 37.1 teṣāṃ tad vacanaṃ śrutvā dayāvān dīnabhāṣiṇām /
Rāmāyaṇa
Rām, Bā, 4, 10.1 rūpalakṣaṇasampannau madhurasvarabhāṣiṇau /
Rām, Bā, 27, 11.1 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ /
Rām, Bā, 30, 3.2 ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau //
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Ay, 51, 28.2 dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī //
Rām, Ay, 71, 25.1 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau /
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Ār, 16, 9.2 taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī //
Rām, Ār, 44, 35.1 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm /
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ār, 70, 8.3 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi //
Rām, Ki, 29, 9.1 yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī /
Rām, Su, 9, 6.2 rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā //
Rām, Su, 14, 21.1 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī /
Rām, Su, 56, 137.2 jānakī na ca dagdheti vismayodantabhāṣiṇām //
Rām, Su, 65, 32.3 aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī //
Rām, Su, 66, 29.1 tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā /
Rām, Yu, 24, 19.2 uvāca saramā sītām idaṃ madhurabhāṣiṇī //
Rām, Yu, 25, 12.1 sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī /
Rām, Yu, 25, 17.1 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm /
Rām, Yu, 102, 34.2 rurodāsādya bhartāram āryaputreti bhāṣiṇī //
Rām, Yu, 104, 17.1 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī /
Rām, Utt, 6, 2.2 ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 7.2 rājasaṃ bahubhāṣitvaṃ mānakruddambhamatsaram //
AHS, Utt., 4, 23.2 rahasyabhāṣiṇaṃ vaidyadvijātiparibhāvinam //
AHS, Utt., 4, 28.1 nirlajjam aśuciṃ śūraṃ krūraṃ paruṣabhāṣiṇam /
AHS, Utt., 4, 32.1 āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam /
AHS, Utt., 6, 8.2 āsyāt phenāgamo 'jasram aṭanaṃ bahubhāṣitā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 143.1 ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ /
BKŚS, 22, 51.2 atha tricaturāḥ prāpur dūtāś caturabhāṣiṇaḥ //
BKŚS, 22, 289.2 labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ //
Daśakumāracarita
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
Kāmasūtra
KāSū, 2, 5, 33.1 mṛdubhāṣiṇyo 'nurāgavatyo mṛdvyaṅgyaśca gauḍyaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 123.1 kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi /
Kūrmapurāṇa
KūPur, 1, 20, 27.1 tasyātha patnī subhagā kaikeyī cārubhāṣiṇī /
KūPur, 2, 14, 15.2 prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm //
Liṅgapurāṇa
LiPur, 1, 107, 8.2 bījapiṣṭaṃ tadāloḍya toyena kalabhāṣiṇī //
Matsyapurāṇa
MPur, 11, 50.2 tanulomā sudaśanā mṛdugambhīrabhāṣiṇī //
MPur, 46, 15.1 anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī /
MPur, 47, 120.1 gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī /
MPur, 47, 176.3 evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi //
MPur, 70, 45.2 sarvabhāvena cātmānamarpayetsmitabhāṣiṇī //
MPur, 135, 25.1 iti te'nyonyamāviddhā uttarottarabhāṣiṇaḥ /
MPur, 154, 40.1 mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ /
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
MPur, 154, 383.1 ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ /
Suśrutasaṃhitā
Su, Nid., 1, 73.1 kṣīṇasyānimiṣākṣasya prasaktaṃ saktabhāṣiṇaḥ /
Viṣṇupurāṇa
ViPur, 4, 2, 77.1 apyete 'smatputrāḥ kalabhāṣiṇaḥ padbhyāṃ gaccheyuḥ apyete yauvanino bhaveyuḥ api kṛtadārān etān paśyeyam apyeṣāṃ putrā bhaveyuḥ /
ViPur, 5, 1, 13.2 kathayāmāsa tatsarvaṃ khedātkaruṇabhāṣiṇī //
ViPur, 6, 1, 30.2 paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 24.2 cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi //
BhāgPur, 3, 14, 16.1 iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahubhāṣiṇīm /
BhāgPur, 3, 30, 8.2 raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām //
Bhāratamañjarī
BhāMañj, 1, 818.1 avyaktabhāṣī bālo 'yaṃ hṛdayānandanirjharaḥ /
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
Bījanighaṇṭu
BījaN, 1, 32.1 saṃhāriṇī ᄆkāre syān meghanādograbhāṣiṇī /
Garuḍapurāṇa
GarPur, 1, 18, 6.1 tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm /
GarPur, 1, 65, 120.2 samunnatottarauṣṭhī yā kalahe rūkṣabhāṣiṇī //
GarPur, 1, 108, 19.2 alpabhuktālpabhāṣī ca satataṃ maṅgalairyutā //
GarPur, 1, 114, 35.1 kucelina dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākyabhāṣiṇam /
Kathāsaritsāgara
KSS, 5, 3, 256.2 sā bindurekhā bhūyastaṃ babhāṣe mṛdubhāṣiṇī //
Rasaratnasamuccaya
RRS, 6, 33.2 cumbanāliṅgasparśakomalā mṛdubhāṣiṇī //
Rasaratnākara
RRĀ, V.kh., 1, 45.2 cumbanāliṅganasparśakomalā mṛdubhāṣiṇī //
Rasendracintāmaṇi
RCint, 8, 174.0 nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //
Skandapurāṇa
SkPur, 13, 87.1 samadālikulodgītamadhurasvarabhāṣiṇī /
Tantrāloka
TĀ, 11, 45.2 guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 62.2 tasyāsīj jāriṇī bhāryā sadā niṣṭhurabhāṣiṇī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 54.1 toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm /