Occurrences

Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Ānandakanda
Āryāsaptaśatī
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
Aṣṭasāhasrikā
ASāh, 10, 11.20 alpabhāṣyā ca bhavati /
Carakasaṃhitā
Ca, Sū., 7, 34.1 vyāyāmahāsyabhāṣyādhvagrāmyadharmaprajāgarān /
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 17, 8.2 uccairbhāṣyādavaśyāyāt prāgvātād atimaithunāt //
Ca, Sū., 17, 16.1 uccairbhāṣyātibhāṣyābhyāṃ tīkṣṇapānāt prajāgarāt /
Ca, Sū., 17, 16.1 uccairbhāṣyātibhāṣyābhyāṃ tīkṣṇapānāt prajāgarāt /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Mahābhārata
MBh, 2, 11, 16.4 bhāṣyāṇi tarkayuktāni dehavanti ca bhārata /
MBh, 2, 11, 26.2 bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate /
MBh, 12, 104, 43.2 suśikṣitair bhāṣyakathāviśāradaiḥ pareṣu kṛtyān upadhārayasva //
MBh, 12, 266, 11.2 maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet //
MBh, 12, 308, 15.2 sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī //
MBh, 12, 311, 23.1 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit /
MBh, 13, 90, 26.2 ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ //
Abhidharmakośa
AbhidhKo, 1, 49.1 abhidharmakośabhāṣye dhātunirdeśo nāma prathamaṃ kośasthānaṃ samāptamiti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.1 vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam /
AHS, Sū., 7, 57.2 muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ //
AHS, Sū., 8, 50.1 vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ /
AHS, Sū., 8, 53.2 gītabhāṣyaprasaṅge ca svarabhede ca taddhitam //
AHS, Sū., 8, 54.2 pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet //
AHS, Utt., 19, 1.3 avaśyāyānilarajobhāṣyātisvapnajāgaraiḥ /
AHS, Utt., 23, 3.1 asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ /
Laṅkāvatārasūtra
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
Matsyapurāṇa
MPur, 144, 13.2 brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca //
MPur, 144, 23.1 prakriyā kalpasūtrāṇāṃ bhāṣyavidyāvikalpanam /
Nāṭyaśāstra
NāṭŚ, 6, 9.1 vistareṇopadiṣṭānāmarthānāṃ sūtrabhāṣyayoḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.4 pañcārthaṃ kriyate bhāṣyaṃ kauṇḍinyenānupūrvaśaḥ //
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 107.0 tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 15.0 tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 22.0 atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā //
Suśrutasaṃhitā
Su, Sū., 46, 428.2 kṣīraṃ gharmādhvabhāṣyastrīklāntānāmamṛtopamam //
Su, Sū., 46, 441.2 pītvādhvabhāṣyādhyayanageyasvapnānna śīlayet //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Utt., 47, 11.2 pūrve vīryaratiprītiharṣabhāṣyādivardhanam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.6 yatraitāḥ saptatir āryā bhāṣyaṃ cātra gauḍapādakṛtam //
SKBh zu SāṃKār, 72.2, 1.1 samāptā imāḥ sagauḍapādabhāṣyāḥ sāṃkhyakārikāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 189.2 ślokāḥ sūtrāṇi bhāṣyāṇi yacca kiṃcana vāṅmayam //
Abhidhānacintāmaṇi
AbhCint, 2, 168.1 sūtraṃ sūcanakṛdbhāṣyaṃ sūtroktārthaprapañcakam /
Ānandakanda
ĀK, 1, 17, 53.1 bahubhāṣyātapachāyāsamacintādhvaroṣaṇam /
Āryāsaptaśatī
Āsapt, 1, 50.1 bālākaṭākṣasūtritam asatīnetratribhāgakṛtabhāṣyam /
Janmamaraṇavicāra
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 4.1 durvijñeyaṃ śāriputra saṃdhābhāṣyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām //
SDhPS, 2, 39.1 durvijñeyaṃ ca saṃdhābhāṣyam iti punaḥ punaḥ saṃvarṇayati //
SDhPS, 2, 86.1 durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 18, 147.1 ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā sarvāṃstān dharmanayena saṃsyandayiṣyati //