Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasikapriyā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 7, 14, 2.1 ūrdhvā yasyāmatir bhā adidyutat savīmani /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 16.0 bṛhad bhā iti srucam udgṛhṇāti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
BĀU, 5, 6, 1.1 manomayo 'yaṃ puruṣo bhāḥsatyaḥ /
Chāndogyopaniṣad
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
ChU, 1, 7, 4.1 atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark /
ChU, 1, 7, 4.5 atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā /
Gopathabrāhmaṇa
GB, 2, 6, 6, 6.0 teja eva maṇḍalaṃ bhā aparaṃ śuklam aparaṃ kṛṣṇam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 1.1 taṃ vā etaṃ hiṅkāraṃ him bhā iti hiṃkurvanti /
JUB, 1, 4, 1.2 śrīr vai bhāḥ /
JUB, 1, 4, 1.3 asau vā ādityo bhā iti //
JUB, 1, 4, 6.1 taṃ haitam eke hiṅkāraṃ him bhā ovā iti bahirdheva hiṃkurvanti /
JUB, 2, 2, 7.1 taṃ haitam eke pratyakṣam eva gāyanti prāṇā3 prāṇā3 prāṇā3 hum bhā ovā iti //
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 12, 6.4 bhā iti haitat parokṣeṇeva /
Jaiminīyabrāhmaṇa
JB, 1, 1, 22.0 bhā ity uddīpyate //
JB, 1, 294, 14.0 sā bārhatīṃ vācaṃ vadati bhā iti parācīm eva //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 330, 12.0 taddhaitad eka ekarūpam eva bhā bhā iti stobhanti //
JB, 1, 330, 12.0 taddhaitad eka ekarūpam eva bhā bhā iti stobhanti //
JB, 1, 330, 13.0 asau vā ādityo bhā iti //
Kaṭhopaniṣad
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Kāṭhakasaṃhitā
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 19, 10, 49.0 agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat //
KS, 19, 10, 79.0 agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 2.2 indravānt svavān bṛhadbhāḥ //
MS, 1, 2, 5, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
MS, 2, 7, 4, 4.2 dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ //
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 7, 17, 4.3 bhāse tvā /
MS, 2, 10, 6, 5.5 bhāsāntarikṣam āpṛṇa /
MS, 2, 13, 20, 7.0 bhāse tvā //
MS, 2, 13, 20, 69.0 bhāse tvā //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Pañcaviṃśabrāhmaṇa
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.5 vikaṅkataṃ bhā ārchat /
TB, 1, 1, 3, 12.7 bhā evāvarunddhe /
TB, 1, 2, 1, 7.3 vikaṅkataṃ bhā ārchaj jātavedaḥ /
TB, 1, 2, 1, 7.4 tayā bhāsā saṃmitaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.13 bṛhad bhāḥ /
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 3, 4, 3, 6.5 divi te bṛhad bhā ity āha /
TS, 5, 1, 9, 57.1 bhā evāvarunddhe //
TS, 5, 1, 10, 18.1 bhā evāvarunddhe //
TS, 5, 4, 7, 37.0 bhā evāvarunddhe //
Taittirīyāraṇyaka
TĀ, 5, 2, 5.3 bhā evāvarunddhe /
TĀ, 5, 4, 9.7 vikaṅkataṃ bhā ārchat /
TĀ, 5, 4, 9.9 bhā evāvarunddhe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 25.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ /
VSM, 11, 41.2 dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ //
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 2, 2, 11.4 bhāse tvā /
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 4.1 bhāse tveti dakṣiṇasyāṃ nāsikāyām /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
Ṛgveda
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 46, 10.1 abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ /
ṚV, 2, 4, 5.2 sa citreṇa cikite raṃsu bhāsā jujurvāṁ yo muhur ā yuvā bhūt //
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 7, 9.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam /
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 6, 1, 11.1 ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ /
ṚV, 6, 4, 6.1 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā /
ṚV, 6, 10, 4.1 ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā /
ṚV, 6, 12, 5.1 adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm /
ṚV, 7, 5, 4.2 tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ //
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 10, 1.2 vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ //
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 23, 5.2 abhikhyā bhāsā bṛhatā śuśukvaniḥ //
ṚV, 8, 23, 11.1 agne tava tye ajarendhānāso bṛhad bhāḥ /
ṚV, 8, 23, 20.1 taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam /
ṚV, 10, 3, 1.2 cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan //
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
Ṛgvedakhilāni
ṚVKh, 3, 22, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Buddhacarita
BCar, 5, 43.2 timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha //
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
Carakasaṃhitā
Ca, Śār., 1, 39.1 bhāstamaḥ satyamanṛtaṃ vedāḥ karma śubhāśubham /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Indr., 7, 16.1 varṇamākrāmati chāyā bhāstu varṇaprakāśinī /
Ca, Indr., 7, 16.2 āsannā lakṣyate chāyā bhāḥ prakṛṣṭā prakāśate //
Mahābhārata
MBh, 1, 16, 33.2 prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ //
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 3, 34, 71.1 apeyāt kila bhāḥ sūryāllakṣmīś candramasas tathā /
MBh, 5, 85, 3.1 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare /
MBh, 5, 108, 2.1 atra paścād ahaḥ sūryo visarjayati bhāḥ svayam /
MBh, 6, 3, 21.1 agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca /
MBh, 6, 3, 26.2 vapūṃṣyapaharan bhāsā dhūmaketur iva sthitaḥ //
MBh, 6, 4, 16.2 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 6, BhaGī 11, 12.2 yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ //
MBh, 6, BhaGī 11, 12.2 yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ //
MBh, 6, BhaGī 11, 30.2 tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo //
MBh, 6, 61, 38.2 vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare //
MBh, 7, 138, 28.2 bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnir ivābhitaptaḥ //
MBh, 8, 48, 9.2 sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ //
MBh, 11, 25, 14.2 bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ //
MBh, 12, 103, 8.1 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 12, 323, 33.1 yā bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye /
MBh, 12, 350, 10.1 sa lokāṃstejasā sarvān svabhāsā nirvibhāsayan /
MBh, 13, 145, 15.2 pranaṣṭā jyotiṣāṃ bhāśca saha sūryeṇa bhārata //
MBh, 14, 5, 25.2 bhāsaṃ ca na raviḥ kuryānmatsatyaṃ vicaled yadi //
MBh, 14, 17, 36.2 yacca vibhrājate loke svabhāsā sūryamaṇḍalam /
Rāmāyaṇa
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ki, 42, 55.1 sa tu deśo visūryo 'pi tasya bhāsā prakāśate /
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 53, 24.1 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā /
Rām, Yu, 55, 122.1 sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan /
Rām, Utt, 7, 38.1 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
Bhallaṭaśataka
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 79.1 tataḥ kanakalekheva bhāsā kaṣaśilām asau /
BKŚS, 16, 4.1 athāmitagatikrodhavahnibhāseva bhāsitām /
BKŚS, 18, 567.2 bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate //
BKŚS, 19, 145.1 bhāsā vicchāyayantīva candrakāntādicandrikām /
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
Daśakumāracarita
DKCar, 2, 3, 113.1 tataśca gahanataram udaropacitaratnavedikaṃ mādhavīlatāmaṇḍapam īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam //
Harivaṃśa
HV, 20, 20.2 trīṃl lokān bhāvayāmāsa svabhāsā bhāsvatāṃ varaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 3, 32.1 athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena /
Kir, 4, 37.2 vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ //
Kir, 5, 38.2 iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ //
Kir, 5, 46.2 rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti //
Kir, 9, 6.2 sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ //
Kir, 9, 20.2 kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse //
Kir, 9, 22.1 lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse /
Kir, 16, 3.1 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā /
Kir, 16, 45.1 manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām /
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kumārasaṃbhava
KumSaṃ, 1, 10.1 vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
KumSaṃ, 1, 30.1 tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ /
KumSaṃ, 7, 3.2 bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse //
KumSaṃ, 7, 35.1 divāpi niṣṭhyūtamarīcibhāsā bālyād anāviṣkṛtalāñchanena /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 99.2 cakravālādrikuñjeṣu kundabhāso guṇāś ca te //
Kāvyālaṃkāra
KāvyAl, 2, 56.2 adharo vidrumacchedabhāsā bimbaphalena ca //
KāvyAl, 2, 82.1 svapuṣpacchavihāriṇyā candrabhāsā tirohitāḥ /
KāvyAl, 6, 7.2 dhūmabhāsorapi prāptā śabdatānyānumāṃ prati //
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
Kūrmapurāṇa
KūPur, 1, 10, 69.1 yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param /
KūPur, 2, 6, 21.1 yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
Liṅgapurāṇa
LiPur, 1, 25, 12.2 prasuptaṃ tamasā jñānabhānorbhāsā tadā śuciḥ //
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
Matsyapurāṇa
MPur, 128, 62.2 svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ //
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 152, 34.1 śumbho'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā /
Meghadūta
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Suśrutasaṃhitā
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Sūryaśataka
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 111.1 tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā /
ViPur, 2, 8, 19.3 te te nirastāstadbhāsā pratīpamupayānti vai //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
ṚtuS, Tṛtīyaḥ sargaḥ, 21.1 sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.1 vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām /
Abhidhānacintāmaṇi
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
AbhCint, 2, 14.2 bhāḥprabhāvasugabhastibhānavo bhā mayūkhamahasī chavirvibhā //
AbhCint, 2, 14.2 bhāḥprabhāvasugabhastibhānavo bhā mayūkhamahasī chavirvibhā //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 27.2 śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā //
BhāgPur, 4, 2, 6.2 ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ //
Bhāratamañjarī
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
Garuḍapurāṇa
GarPur, 1, 68, 50.1 na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī /
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //
GarPur, 1, 70, 7.2 bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ //
GarPur, 1, 70, 9.1 bhānośca bhāsāmanuvedhayogām āsādya raśmiprakareṇa dūram /
GarPur, 1, 70, 10.1 kusumbhanīlavyatimiśrarāgapratyugraraktābjatulyabhāsaḥ /
GarPur, 1, 70, 12.2 ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti //
GarPur, 1, 71, 23.2 teṣāṃ nāpratibaddhānāṃ bhā bhavatyūrdhvagāminī //
GarPur, 1, 72, 2.1 tatpratyayād ubhayaśobhanavīcibhāsā vistāriṇī jalanidher upakacchabhūmiḥ /
GarPur, 1, 72, 4.2 nīlīrasaprabhavabudbudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ //
GarPur, 1, 75, 6.1 eke 'panahya vikṛtākulanīlabhāsaḥ pramlānarāgalulitāḥ kaluṣā virūpāḥ /
GarPur, 1, 89, 36.1 pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
Rasendracintāmaṇi
RCint, 6, 57.2 mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 11.2 śrīmokalendraḥ praṇatārimaulimāṇikyabhābhāsitapādapadmaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 43.1 rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā /
Skandapurāṇa
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 1.0 bhāsāṃ dīdhitīnāṃ daśaśatī gharmatviṣaḥ sūryasaṃbandhinī vo yuṣmabhyaṃ śarma sukhaṃ kalyāṇaṃ diśatu yacchatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Tantrāloka
TĀ, 11, 110.1 maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 42.2, 1.0 puruṣaḥ kāraṇaṃ kasmāditi praśnasyottaraṃ bhāstama ityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 2.0 bhāḥ pratibhā //
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Haribhaktivilāsa
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
HBhVil, 5, 175.1 sūtrāmaratnadalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 38.0 jyotir bhā asy apām oṣadhīnāṃ rasa iti ghṛtena dvitīyam //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //