Occurrences

Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Garuḍapurāṇa

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 4.2 dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 41.2 dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
Ṛgveda
ṚV, 2, 4, 5.2 sa citreṇa cikite raṃsu bhāsā jujurvāṁ yo muhur ā yuvā bhūt //
ṚV, 8, 23, 5.2 abhikhyā bhāsā bṛhatā śuśukvaniḥ //
ṚV, 10, 3, 1.2 cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan //
Mahābhārata
MBh, 6, 3, 26.2 vapūṃṣyapaharan bhāsā dhūmaketur iva sthitaḥ //
Rāmāyaṇa
Rām, Yu, 55, 122.1 sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan /
Rām, Utt, 7, 38.1 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 79.1 tataḥ kanakalekheva bhāsā kaṣaśilām asau /
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
Kāvyālaṃkāra
KāvyAl, 2, 56.2 adharo vidrumacchedabhāsā bimbaphalena ca //
Liṅgapurāṇa
LiPur, 1, 25, 12.2 prasuptaṃ tamasā jñānabhānorbhāsā tadā śuciḥ //
Matsyapurāṇa
MPur, 128, 62.2 svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ //
MPur, 152, 34.1 śumbho'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 21.1 sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām /
Garuḍapurāṇa
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //