Occurrences

Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Dhanurveda
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.5 bhāskarāṅgārakau raktau śvetau śukraniśākarau /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 9.1 tad bhāskarāya vidmahe prabhākarāya dhīmahi /
Vasiṣṭhadharmasūtra
VasDhS, 11, 36.1 divasasyāṣṭame bhāge mandībhavati bhāskaraḥ /
Buddhacarita
BCar, 1, 13.1 sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa /
BCar, 4, 100.2 janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ //
BCar, 6, 1.1 tato muhūrtābhyudite jagaccakṣuṣi bhāskare /
Carakasaṃhitā
Ca, Sū., 13, 19.2 śleṣmādhiko divā śīte pibeccāmalabhāskare //
Mahābhārata
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 24, 8.2 śirastu pātu te vahnir bhāskaraḥ sarvam eva tu /
MBh, 1, 62, 13.1 bale viṣṇusamaścāsīt tejasā bhāskaropamaḥ /
MBh, 1, 88, 12.46 divasasyāṣṭame bhāge mandībhavati bhāskare /
MBh, 1, 104, 8.2 ravestasya parīkṣārthaṃ kuntī kanyāpi bhāskaram /
MBh, 1, 104, 9.1 sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam /
MBh, 1, 104, 9.39 yadyevaṃ manyase bhīru kim āhvayasi bhāskaram /
MBh, 1, 114, 41.2 yaścodito bhāskare 'bhūt pranaṣṭe so 'pyatrātrir bhagavān ājagāma //
MBh, 1, 126, 3.2 tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 1, 126, 5.2 asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ //
MBh, 1, 126, 24.2 bhāskaro 'pyanayan nāśaṃ samīpopagatān ghanān //
MBh, 1, 162, 16.2 ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ /
MBh, 1, 168, 6.2 tejasā rañjayāmāsa saṃdhyābhram iva bhāskaraḥ //
MBh, 1, 169, 21.2 muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ /
MBh, 1, 172, 7.2 tejasā divi dīpyantaṃ dvitīyam iva bhāskaram //
MBh, 1, 192, 15.4 vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram //
MBh, 2, 11, 12.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MBh, 2, 16, 46.3 bālaṃ putram upādātuṃ meghalekheva bhāskaram //
MBh, 2, 17, 14.2 sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ //
MBh, 2, 33, 28.2 madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ //
MBh, 2, 42, 22.2 utpatantaṃ mahārāja gaganād iva bhāskaram //
MBh, 3, 3, 31.2 varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram //
MBh, 3, 12, 52.2 bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram //
MBh, 3, 13, 25.2 atyarocaś ca bhūtātman bhāskaraṃ svena tejasā //
MBh, 3, 26, 16.2 yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha //
MBh, 3, 40, 33.2 vyasṛjacchatadhā rājan mayūkhān iva bhāskaraḥ //
MBh, 3, 43, 26.2 āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ //
MBh, 3, 101, 15.1 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ /
MBh, 3, 102, 3.3 pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara //
MBh, 3, 115, 30.2 caturvidhāni cāstrāṇi bhāskaropamavarcasam //
MBh, 3, 130, 7.1 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute /
MBh, 3, 145, 8.2 svenaivātmaprabhāvena dvitīya iva bhāskaraḥ //
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 3, 188, 75.1 ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati /
MBh, 3, 213, 26.1 athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ /
MBh, 3, 213, 31.1 samālokyaikatām eva śaśino bhāskarasya ca /
MBh, 3, 286, 3.2 kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara //
MBh, 3, 286, 7.2 vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam /
MBh, 4, 38, 52.1 ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ /
MBh, 5, 107, 20.2 abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā //
MBh, 5, 110, 5.3 bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ //
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 139, 3.1 kanyā garbhaṃ samādhatta bhāskarānmāṃ janārdana /
MBh, 5, 144, 1.3 duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām //
MBh, 5, 154, 3.1 prajāpatim ivaudārye tejasā bhāskaropamam /
MBh, 6, 51, 22.1 nāpyantarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ /
MBh, 6, 55, 72.2 na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī /
MBh, 6, 60, 38.2 adṛśyaṃ samare cakre jīmūta iva bhāskaram //
MBh, 6, 75, 1.2 tato duryodhano rājā lohitāyati bhāskare /
MBh, 6, 82, 40.1 tato duryodhano rājā lohitāyati bhāskare /
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 97, 34.2 āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram //
MBh, 6, 101, 1.3 yathā meghair mahārāja tapānte divi bhāskaram //
MBh, 6, 101, 14.2 divākarapathaṃ prāpya chādayāmāsa bhāskaram //
MBh, 6, 103, 1.2 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate /
MBh, 6, 105, 34.2 uttaraṃ mārgam āsthāya tapantam iva bhāskaram //
MBh, 6, 108, 10.1 pariveṣastathā ghoraścandrabhāskarayor abhūt /
MBh, 6, 112, 123.1 tathaiva śaravarṣeṇa bhāskaro raśmivān iva /
MBh, 6, 113, 29.2 madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi //
MBh, 6, 114, 10.2 ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ //
MBh, 6, 114, 93.2 gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram //
MBh, 7, 4, 2.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ /
MBh, 7, 5, 26.1 vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ /
MBh, 7, 6, 28.2 bhāskarasyābhavad rājan prayāte vāhinīpatau //
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 13, 71.2 tāpayāmāsa tat sainyaṃ bhuvanaṃ bhāskaro yathā //
MBh, 7, 24, 1.3 dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ //
MBh, 7, 33, 17.3 cāmaravyajanākṣepair udayann iva bhāskaraḥ //
MBh, 7, 37, 21.2 mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ //
MBh, 7, 60, 16.2 abhimantritam arciṣmān udayaṃ bhāskaro yathā //
MBh, 7, 67, 2.1 kirann iṣugaṇāṃstīkṣṇān svaraśmīn iva bhāskaraḥ /
MBh, 7, 73, 48.2 na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ //
MBh, 7, 76, 22.2 anyebhyaḥ pārthivebhyaśca bhāsvantāviva bhāskarau //
MBh, 7, 90, 39.2 visṛjantau ca śataśo gabhastīn iva bhāskarau //
MBh, 7, 90, 40.2 yugāntapratimau vīrau rejatur bhāskarāviva //
MBh, 7, 101, 41.2 adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā //
MBh, 7, 103, 1.2 tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā /
MBh, 7, 106, 46.2 dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ //
MBh, 7, 112, 4.2 babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ //
MBh, 7, 120, 43.2 sūryāstamayam icchanto lohitāyati bhāskare //
MBh, 7, 121, 15.1 etasminn eva kāle tu drutaṃ gacchati bhāskare /
MBh, 7, 121, 45.1 tataḥ pravavṛte rājann astaṃ gacchati bhāskare /
MBh, 7, 128, 10.2 na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca //
MBh, 7, 131, 43.2 drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 137, 6.2 chādayāmāsa śaineyaṃ jalado bhāskaraṃ yathā //
MBh, 7, 138, 23.1 mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet /
MBh, 7, 141, 39.2 vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ //
MBh, 7, 141, 42.2 meghajālasamāchannau nabhasīvendubhāskarau //
MBh, 7, 147, 14.2 raśmibhir bhāskaro rājaṃstamasām iva bhārata //
MBh, 7, 148, 21.2 niśīthe dāruṇe kāle tapantam iva bhāskaram //
MBh, 7, 149, 26.3 punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau //
MBh, 7, 150, 45.2 karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 164, 115.2 dyotato bhāskarasyeva ghanānte pariveśinaḥ //
MBh, 7, 165, 73.1 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam /
MBh, 7, 170, 17.2 muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ //
MBh, 8, 8, 22.2 udayādryagryabhavanaṃ yathābhyuditabhāskaram //
MBh, 8, 8, 34.1 tato bhāskaravarṇābham añjogatimayasmayam /
MBh, 8, 11, 3.2 rarāja samare rājan raśmivān iva bhāskaraḥ //
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 11, 31.1 rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 17, 81.2 na cakāra vyathāṃ rājan bhāskaro jaladair yathā //
MBh, 8, 22, 14.3 apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram //
MBh, 8, 26, 14.2 dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ //
MBh, 8, 35, 47.1 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ /
MBh, 8, 37, 27.2 meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ //
MBh, 8, 38, 35.2 meghair iva paricchanno bhāskaro jaladāgame //
MBh, 8, 39, 8.3 śekus te sarvarājānas tapantam iva bhāskaram //
MBh, 8, 40, 111.2 ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ //
MBh, 8, 51, 33.2 tathā carantaṃ samare tapantam iva bhāskaram /
MBh, 8, 57, 57.1 sa gāṇḍivābhyāyatapūrṇamaṇḍalas tapan ripūn arjunabhāskaro babhau /
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 4, 22.1 uparyupari rājñāṃ vai jvalito bhāskaro yathā /
MBh, 9, 10, 7.2 pūrvāhṇe caiva samprāpte bhāskarodayanaṃ prati //
MBh, 9, 21, 41.1 rajasā tena saṃpṛkte bhāskare niṣprabhīkṛte /
MBh, 9, 28, 71.1 adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu /
MBh, 9, 28, 82.1 taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare /
MBh, 9, 31, 38.3 sagado bhārato bhāti pratapan bhāskaro yathā //
MBh, 9, 32, 28.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 9, 39, 26.2 tejasā bhāskarākāro gādhijaḥ samapadyata //
MBh, 9, 43, 8.2 garbham āhitavān divyaṃ bhāskaropamatejasam //
MBh, 9, 44, 28.1 subhrājo bhāskaraścaiva yau tau sūryānuyāyinau /
MBh, 9, 48, 17.1 yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama /
MBh, 9, 54, 38.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 10, 18, 11.1 na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ /
MBh, 11, 27, 11.2 sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata /
MBh, 12, 6, 5.2 bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara //
MBh, 12, 7, 30.2 pradahanto diśaḥ sarvāstejasā bhāskarā iva //
MBh, 12, 68, 43.2 kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ //
MBh, 12, 122, 31.2 tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram //
MBh, 12, 149, 11.1 karmāntavihite loke cāstaṃ gacchati bhāskare /
MBh, 12, 149, 99.2 sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ /
MBh, 12, 160, 13.1 so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān /
MBh, 12, 160, 47.2 netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat /
MBh, 12, 163, 16.2 sukham āsādya suṣvāpa bhāskaraścāstam abhyagāt //
MBh, 12, 163, 17.1 tato 'staṃ bhāskare yāte saṃdhyākāla upasthite /
MBh, 12, 181, 1.3 ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 186, 5.1 sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye /
MBh, 12, 200, 12.2 bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata //
MBh, 12, 221, 10.1 atha bhāskaram udyantaṃ raśmijālapuraskṛtam /
MBh, 12, 243, 20.2 sukhenāpohyate duḥkhaṃ bhāskareṇa tamo yathā //
MBh, 12, 289, 33.2 karotyamalam ātmānaṃ bhāskaropamadarśanam //
MBh, 12, 291, 4.1 śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare /
MBh, 12, 291, 8.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim /
MBh, 12, 306, 8.2 avijñānād amarṣācca bhāskarasya mahātmanaḥ //
MBh, 12, 306, 10.1 śītībhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ /
MBh, 12, 306, 25.1 śākhāḥ pañcadaśemāstu vidyā bhāskaradarśitāḥ /
MBh, 12, 319, 5.2 prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram //
MBh, 12, 319, 17.2 bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat /
MBh, 12, 350, 9.1 purā madhyāhnasamaye lokāṃstapati bhāskare /
MBh, 12, 350, 11.2 anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ //
MBh, 13, 32, 24.2 lokajyeṣṭhāñ jñānaniṣṭhāṃstamoghnāṃl lokabhāskarān //
MBh, 13, 84, 70.1 tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ /
MBh, 13, 98, 1.2 evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ /
MBh, 13, 135, 43.2 ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśur bhāskaradyutiḥ //
MBh, 13, 141, 2.2 avidhyata śaraistatra svarbhānuḥ somabhāskarau //
MBh, 13, 146, 4.1 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ /
MBh, 14, 8, 9.1 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ /
MBh, 14, 8, 15.2 bhāskarāya sutīrthāya devadevāya raṃhase //
MBh, 14, 27, 20.2 evam evānuvartante sapta jyotīṃṣi bhāskaram //
MBh, 14, 93, 7.1 uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare /
Manusmṛti
ManuS, 2, 48.1 pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram /
Rāmāyaṇa
Rām, Bā, 54, 25.2 nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ //
Rām, Ay, 46, 2.1 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
Rām, Ay, 60, 18.1 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
Rām, Ay, 77, 9.2 tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ //
Rām, Ay, 106, 18.2 pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva //
Rām, Ār, 10, 83.1 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ /
Rām, Ār, 15, 23.1 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca /
Rām, Ār, 22, 11.1 kabandhaḥ parighābhāso dṛśyate bhāskarāntike /
Rām, Ār, 27, 26.1 tataḥ paścān mahātejā nārācān bhāskaropamān /
Rām, Ār, 47, 10.1 sa tām asitakeśāntāṃ bhāskarasya prabhām iva /
Rām, Ār, 60, 42.2 vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam //
Rām, Ār, 68, 16.2 bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ //
Rām, Ār, 69, 33.2 sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān //
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ki, 4, 20.1 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ /
Rām, Ki, 11, 2.2 tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ //
Rām, Ki, 12, 16.2 niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva //
Rām, Ki, 27, 3.1 navamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ /
Rām, Ki, 32, 18.2 avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ //
Rām, Ki, 41, 44.1 etāvaj jīvalokasya bhāskaro rajanīkṣaye /
Rām, Ki, 42, 49.3 ramante sahitās tatra nārībhir bhāskaraprabhāḥ //
Rām, Ki, 60, 12.2 tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau //
Rām, Su, 1, 58.2 vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ //
Rām, Su, 19, 14.2 ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā //
Rām, Su, 20, 39.2 jvaladbhāskaravarṇābhaṃ praviveśa niveśanam //
Rām, Su, 25, 11.3 rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā //
Rām, Su, 42, 8.2 śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā //
Rām, Su, 46, 57.2 tejobalasamāyuktaṃ tapantam iva bhāskaram //
Rām, Yu, 4, 37.2 mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau //
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Rām, Yu, 19, 13.1 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ /
Rām, Yu, 19, 15.2 anāsādyaiva patito bhāskarodayane girau //
Rām, Yu, 21, 27.1 śveto jyotirmukhaścātra bhāskarasyātmasaṃbhavau /
Rām, Yu, 39, 15.2 śarajālaiścito bhāti bhāskaro 'stam iva vrajan //
Rām, Yu, 47, 122.1 yadīndravaivasvatabhāskarān vā svayambhuvaiśvānaraśaṃkarān vā /
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 59, 4.1 sa bhāskarasahasrasya saṃghātam iva bhāsvaram /
Rām, Yu, 59, 21.2 kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ //
Rām, Yu, 60, 41.2 vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ //
Rām, Yu, 61, 63.1 sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya /
Rām, Yu, 61, 63.1 sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya /
Rām, Yu, 61, 63.2 babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ //
Rām, Yu, 62, 13.2 maṇividrumacitrāṇi spṛśantīva ca bhāskaram //
Rām, Yu, 64, 12.1 parighopamabāhustu parighaṃ bhāskaraprabham /
Rām, Yu, 96, 17.2 bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ //
Rām, Yu, 97, 6.1 yasya vājeṣu pavanaḥ phale pāvakabhāskarau /
Rām, Yu, 97, 7.2 tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ //
Rām, Yu, 106, 17.2 ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā //
Rām, Yu, 107, 15.2 adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ //
Rām, Yu, 115, 30.2 vavande praṇato rāmaṃ merustham iva bhāskaram //
Rām, Utt, 6, 16.2 nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ //
Rām, Utt, 9, 9.2 tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ //
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Rām, Utt, 23, 24.2 yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ //
Rām, Utt, 28, 26.2 bhāskaro niṣprabhaścāsīnmaholkāśca prapedire //
Rām, Utt, 33, 8.1 tatastam ṛṣim āyāntam udyantam iva bhāskaram /
Rām, Utt, 34, 9.2 vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram //
Rām, Utt, 35, 29.2 pitur balācca bālyācca bhāskarābhyāśam āgataḥ //
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 36, 35.2 sarvavānararājāsīt tejasā iva bhāskaraḥ //
Rām, Utt, 67, 14.2 divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram //
Rām, Utt, 93, 5.2 dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ //
Amarakośa
AKośa, 1, 116.2 bhāskarāhaskarabradhnaprabhākaravibhākarāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
AHS, Utt., 12, 31.1 bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ /
AHS, Utt., 13, 31.1 cūrṇo viśeṣāt timiraṃ bhāskaro bhāskaro yathā /
AHS, Utt., 13, 33.1 timirāntakaraṃ loke dvitīya iva bhāskaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 10.2 udayācalakūṭasthe nalinya iva bhāskare //
BKŚS, 4, 10.2 abhāṣata mahāgaurī prabhopahatabhāskarā //
BKŚS, 5, 92.1 bālabhāskarabimbābhā dadhānāḥ sānulepanāḥ /
BKŚS, 18, 584.1 nīlaratnaśilotsaṅge vitānāvṛtabhāskare /
BKŚS, 19, 41.1 atha yātrotsave tatra pītveva madhu bhāskaraḥ /
BKŚS, 21, 137.1 āsīc cāsya sa sarvajñaḥ parivrājakabhāskaraḥ /
Divyāvadāna
Divyāv, 8, 207.0 sacet svapiti vivṛtānyasya netrāṇi bhavanti tadyathā acirodito bhāskaraḥ //
Harivaṃśa
HV, 8, 40.1 tāṃ tu rūpeṇa krāntena darśayāmāsa bhāskaraḥ /
Kumārasaṃbhava
KumSaṃ, 8, 29.1 tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram /
Kūrmapurāṇa
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 28, 50.3 ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param //
KūPur, 1, 39, 4.2 bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu //
KūPur, 1, 39, 27.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
KūPur, 1, 41, 19.1 parjanyo 'śvayuji tvaṣṭā kārttike māsi bhāskaraḥ /
KūPur, 1, 41, 30.1 sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite /
KūPur, 1, 41, 31.2 ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ //
KūPur, 1, 41, 40.3 svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ //
KūPur, 1, 46, 50.2 dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ //
KūPur, 2, 13, 24.2 saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau //
KūPur, 2, 18, 24.2 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ //
KūPur, 2, 43, 17.2 dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ //
KūPur, 2, 43, 39.2 tataste jaladā ghorā rāviṇo bhāskarātmajāḥ /
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 2, 34.2 bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham //
LAS, 2, 46.1 somabhāskarasaṃsthānā merupadmopamāḥ katham /
LAS, 2, 64.1 nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 103.2 kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yathā bhāskare //
LAS, 2, 115.1 udeti bhāskaro yadvatsamahīnottame jine /
LAS, 2, 167.1 somabhāskarasaṃsthānaṃ padmapātālasādṛśam /
Liṅgapurāṇa
LiPur, 1, 21, 40.1 suprajāya sumedhāya dīptāya bhāskarāya ca /
LiPur, 1, 26, 5.2 kṛtāñjalipuṭo bhūtvā prārthayedbhāskaraṃ tathā //
LiPur, 1, 41, 29.2 namaste bhagavan rudra bhāskarāmitatejase /
LiPur, 1, 42, 21.2 jīvaścendurmahātejā bhāskaraḥ pavano'nalaḥ //
LiPur, 1, 53, 40.2 rathaḥ ṣoḍaśasāhasro bhāskarasya tathopari //
LiPur, 1, 54, 13.1 mauhūrtikī gatirhyeṣā bhāskarasya mahātmanaḥ /
LiPur, 1, 54, 33.1 kṣmāyāṃ sṛṣṭiṃ visṛjate 'bhāsayattena bhāskaraḥ /
LiPur, 1, 55, 3.2 sauvarṇaḥ sarvadevānāmāvāso bhāskarasya tu //
LiPur, 1, 55, 16.2 yajanti satataṃ devaṃ bhāskaraṃ bhavamīśvaram //
LiPur, 1, 55, 18.2 āpyāyayanti cādityaṃ tejobhir bhāskaraṃ śivam //
LiPur, 1, 55, 48.2 madhumādhavayoreṣa gaṇo vasati bhāskare //
LiPur, 1, 55, 55.1 nabhonabhasyayoreṣa gaṇo vasati bhāskare /
LiPur, 1, 56, 5.2 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ //
LiPur, 1, 56, 10.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca //
LiPur, 1, 57, 4.2 svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ //
LiPur, 1, 57, 37.2 bhāskarapramukhānāṃ ca yathādṛṣṭaṃ yathāśrutam //
LiPur, 1, 59, 39.2 śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ //
LiPur, 1, 59, 45.1 nayanaṃ caivam īśasya dakṣiṇaṃ bhāskaraḥ svayam /
LiPur, 1, 60, 14.1 jagatpratāpanamṛte bhāskaraṃ rudrarūpiṇam /
LiPur, 1, 61, 7.2 ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu //
LiPur, 1, 64, 49.1 bhrātṛbhiḥ saha puṇyātmā ādityair iva bhāskaraḥ /
LiPur, 1, 65, 5.1 chāyā ca tasmātsuṣuve sāvarṇiṃ bhāskarāddvijāḥ /
LiPur, 1, 65, 13.2 vaḍavāmagamatsaṃjñāmaśvarūpeṇa bhāskaraḥ //
LiPur, 1, 65, 15.1 likhito bhāskaraḥ paścātsaṃjñāpitrā mahātmanā /
LiPur, 1, 65, 15.2 viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu //
LiPur, 1, 71, 109.1 koṭibhāskarasaṃkāśaṃ koṭiśītāṃśusannibham /
LiPur, 1, 72, 178.2 sureśvarā munīśvarā gaṇeśvarāś ca bhāskarāḥ //
LiPur, 1, 76, 12.2 nābhideśāt tathā vahniṃ hṛdayādbhāskaraṃ tathā //
LiPur, 1, 76, 58.1 bhāskaraṃ ca tathā somaṃ brahmāṇīṃ ca maheśvarīm /
LiPur, 1, 77, 75.2 maṇḍalasya ca madhye tu bhāskaraṃ sthāpya pūjayet //
LiPur, 1, 82, 42.1 vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ /
LiPur, 1, 89, 108.1 īkṣayedbhāskaraṃ devaṃ brahmakūrcaṃ tataḥ pibet /
LiPur, 1, 98, 164.1 koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitam /
LiPur, 1, 100, 10.1 agnayo naiva dīpyanti na ca dīpyati bhāskaraḥ /
LiPur, 1, 102, 18.1 śakraś ca bhagavān vahnirbhāskaro bhaga eva ca /
LiPur, 2, 12, 3.1 bhūr āpo 'gnir marud vyoma bhāskaro dīkṣitaḥ śaśī /
LiPur, 2, 12, 9.1 candrākhyakiraṇāstasya dhūrjaṭerbhāskarātmanaḥ /
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
LiPur, 2, 19, 13.2 bhāskaraṃ purato devaṃ caturvaktraṃ ca pūrvavat //
LiPur, 2, 19, 28.2 navaśaktyāvṛtaṃ devaṃ padmasthaṃ bhāskaraṃ prabhum //
LiPur, 2, 19, 29.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 19, 39.2 sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram //
LiPur, 2, 22, 1.2 snānayāgādikarmāṇi kṛtvā vai bhāskarasya ca /
LiPur, 2, 22, 10.1 mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 10.2 navākṣareṇa dīptāsyaṃ mūlamantreṇa bhāskaram //
LiPur, 2, 22, 29.1 athavā bhāskaraṃ ceṣṭvā āgneyaṃ snānamācaret /
LiPur, 2, 22, 45.1 bhāskarābhimukhāḥ sarvāḥ kṛtāñjalipuṭāḥ śubhāḥ /
LiPur, 2, 22, 46.2 āvāhayettato devīṃ bhāskaraṃ parameśvaram //
LiPur, 2, 22, 47.1 navākṣareṇa mantreṇa bāṣkaloktena bhāskaram /
LiPur, 2, 22, 48.1 mudrā ca padmamudrākhyā bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 57.1 itthaṃrūpadharaṃ dhyāyedbhāskaraṃ bhuvaneśvaram /
LiPur, 2, 22, 75.1 mukhopari samabhyarcya pūrvavadbhāskaraṃ prabhum /
LiPur, 2, 22, 77.2 nivedya devadevāya bhāskarāyāmitātmane //
LiPur, 2, 22, 79.2 evaṃ saṃkṣepataḥ proktaṃ yajanaṃ bhāskarasya ca //
LiPur, 2, 22, 80.2 bhāskaraṃ paramātmānaṃ sa yāti paramāṃ gatim //
LiPur, 2, 23, 22.1 mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 23, 22.2 navākṣareṇa dīptādyamūlamantreṇa bhāskaram //
LiPur, 2, 27, 100.1 keśavo bhagavān rudraścandramā bhāskarastathā /
LiPur, 2, 28, 65.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 47, 48.1 devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
Matsyapurāṇa
MPur, 11, 10.1 chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ /
MPur, 22, 84.1 madhyāhne sarvadā yasmānmandībhavati bhāskaraḥ /
MPur, 43, 28.2 bhāti raśmisahasreṇa śāradeneva bhāskaraḥ //
MPur, 68, 12.1 kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ /
MPur, 68, 41.1 ārogyaṃ bhāskarādiccheddhanamiccheddhutāśanāt /
MPur, 74, 9.1 paścime varuṇāyeti bhāskarāyeti cānile /
MPur, 79, 5.2 haimamandārakusumairbhāskarāyeti pūrvataḥ //
MPur, 93, 11.1 madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu /
MPur, 93, 13.1 bhāskarasyeśvaraṃ vidyādumāṃ ca śaśinastathā /
MPur, 97, 9.2 uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram //
MPur, 97, 12.1 agnim īḍe namastubhyam iṣetvorje ca bhāskara /
MPur, 101, 23.1 aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ /
MPur, 102, 30.2 satyadeva namaste'stu prasīda mama bhāskara //
MPur, 124, 6.2 maṇḍalaṃ bhāskarasyātha yojanaistannibodhata //
MPur, 124, 8.1 viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī /
MPur, 124, 27.2 madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ //
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 126, 6.1 madhumādhavayorhyeṣa gaṇo vasati bhāskare /
MPur, 126, 54.2 somasya śuklapakṣādau bhāskare parataḥ sthite //
MPur, 126, 56.1 pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ /
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 128, 57.2 maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu //
MPur, 131, 20.2 mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ //
MPur, 135, 70.1 yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ /
MPur, 136, 14.2 candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām //
MPur, 141, 26.1 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ /
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 153, 198.2 papāta cakraṃ daityasya hṛdaye bhāskaradyuti //
MPur, 154, 50.1 tārakasya nihantā sa bhāskarābho bhaviṣyati /
MPur, 159, 6.2 sarvairamarasaṃghātairbrahmendropendrabhāskaraiḥ //
MPur, 160, 8.1 duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ /
MPur, 161, 36.2 tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ //
MPur, 161, 46.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MPur, 167, 24.1 jvalantamiva tejobhirgoyuktamiva bhāskaram /
MPur, 167, 67.2 yo'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare /
MPur, 168, 15.2 sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam //
MPur, 171, 50.2 garuḍaścātisattvaujā bhāskarapratimadyutiḥ //
MPur, 174, 10.2 kṛtsnaḥ parivṛto merurbhāskarasyeva tejasā //
Nāradasmṛti
NāSmṛ, 2, 1, 194.1 bhūr dhārayati satyena satyenodeti bhāskaraḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 18.1 tathā rudraḥ samudro hi ananto bhāskaro nabhaḥ /
Suśrutasaṃhitā
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Utt., 60, 19.2 svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk /
Sūryasiddhānta
SūrSiddh, 1, 9.1 śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskaraḥ /
SūrSiddh, 2, 58.2 digbhede viyutā spaṣṭā bhāskarasya yathāgatā //
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
Viṣṇupurāṇa
ViPur, 1, 10, 11.3 aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām //
ViPur, 2, 8, 2.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
ViPur, 2, 8, 21.1 prabhā vivasvato rātrāvastaṃ gacchati bhāskare /
ViPur, 2, 8, 24.1 dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare /
ViPur, 2, 8, 25.2 dinaṃ viśati caivāmbho bhāskare 'stamupāgate /
ViPur, 2, 8, 28.1 ayanasyottarasyādau makaraṃ yāti bhāskaraḥ /
ViPur, 2, 8, 53.2 sūryo jyotiḥ sahasrāṃśustayā dīpyati bhāskaraḥ //
ViPur, 2, 10, 15.1 pauṣamāse vasantyete sapta bhāskaramaṇḍale /
ViPur, 2, 10, 17.1 māghamāse vasantyete sapta maitreya bhāskare /
ViPur, 2, 11, 23.2 pibanti pitarasteṣāṃ bhāskarāttarpaṇaṃ tathā //
ViPur, 2, 12, 4.2 maitreyaikakalaṃ santaṃ raśminaikena bhāskaraḥ //
ViPur, 2, 12, 5.2 āpyāyayatyanudinaṃ bhāskaro vāritaskaraḥ //
ViPur, 3, 2, 7.2 janayāmāsa revantaṃ retaso 'nte ca bhāskaraḥ //
ViPur, 3, 5, 17.2 bhāskarāya paraṃ tejaḥ sauṣumṇamuru bibhrate //
ViPur, 3, 5, 24.1 namaḥ savitre sūryāya bhāskarāya vivasvate /
ViPur, 6, 3, 22.1 dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ /
ViPur, 6, 7, 56.2 maruto vasavo rudrā bhāskarās tārakā grahāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 33.2 bhāskarālokanāślīlaparivādādi varjayet //
Śatakatraya
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
ŚTr, 1, 107.2 kriyate bhāskareṇaiva sphārasphuritatejasā //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 5.2 mṛtyuṃ bhāskaranandano narapateyodhakṣayaviprarāṭ sarvāṇy aiva surārimantrivṛṣabhaḥ saṃpiṇḍitā bhārgavaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 38.2 puṣpadantau puṣpavantāvekoktyā śaśibhāskarau //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 29.2 niśāyām anuvṛttāyāṃ nirmuktaśaśibhāskaram //
BhāgPur, 3, 29, 5.2 śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yogabhāskaraḥ //
BhāgPur, 4, 10, 15.2 udatiṣṭhadrathastasya nīhārādiva bhāskaraḥ //
Bhāratamañjarī
BhāMañj, 1, 212.2 asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ //
BhāMañj, 1, 212.2 asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ //
BhāMañj, 1, 470.2 sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram //
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 1, 940.2 nijaṃ purohitaṃ dhyātvā bhāskarārādhanaṃ vyadhāt //
BhāMañj, 5, 502.1 āpṛṣṭhatāpād udyantaṃ taṃ bhāskaramupasthitam /
BhāMañj, 7, 61.2 śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram //
BhāMañj, 7, 419.1 taṃ vīramamarārātitamovidhvaṃsabhāskaram /
BhāMañj, 7, 533.1 astādricūḍāmaṇitāṃ gantumicchati bhāskare /
BhāMañj, 13, 1133.2 dvandvatriyāmāviratau dṛśyate bodhabhāskaraḥ //
BhāMañj, 13, 1190.1 tataḥ śokasamākrāntaṃ tamapi jñānabhāskaram /
Garuḍapurāṇa
GarPur, 1, 5, 16.2 aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaravarcasām //
GarPur, 1, 15, 79.2 nihantā pūtanāyāśca bhāskarāntavināśanaḥ //
GarPur, 1, 16, 14.1 sakalīkaraṇaṃ kuryād gāyatryā bhāskarasya ca /
GarPur, 1, 50, 18.1 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ /
GarPur, 1, 58, 1.3 yojanānāṃ sahasrāṇi bhāskarasya ratho nava //
GarPur, 1, 58, 17.3 pauṣamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 58, 18.3 māghamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 59, 28.1 saptamī somaputreṇa aṣṭamī kujabhāskarau /
GarPur, 1, 60, 17.2 vilikhya ravicakraṃ tu bhāskaro narasannibhaḥ //
GarPur, 1, 115, 71.1 sthānasthitasya padmasya mitre varuṇabhāskarau /
GarPur, 1, 116, 5.2 kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 116, 8.1 amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ /
GarPur, 1, 119, 1.3 aprāpte bhāskare kanyāṃ sati bhāge tribhirdinaiḥ //
GarPur, 1, 137, 17.2 nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ //
Hitopadeśa
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Kālikāpurāṇa
KālPur, 56, 62.2 śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 15.2 mandā vṛṣṭiḥ sadā vāto yatrābde bhāskaro nṛpaḥ //
KṛṣiPar, 1, 215.1 strīnāmnā karṣakaiḥ kāryo medhir vṛścikabhāskare /
KṛṣiPar, 1, 228.2 hastasaṃpuṭakaṃ kṛtvā paṭheyurvīkṣya bhāskaram //
Mātṛkābhedatantra
MBhT, 6, 11.2 dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.2 pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.3 bhāskarālokanāślīlaparīvādādi varjayet //
Rasahṛdayatantra
RHT, 19, 40.1 ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya /
Rasaprakāśasudhākara
RPSudh, 8, 9.2 nāśayeddhi viṣamodbhavān jvarānandhakāramiva bhāskarodayaḥ //
Rasaratnasamuccaya
RRS, 1, 2.2 kapālī mattamāṇḍavyau bhāskaraḥ śūrasenakaḥ //
Rasaratnākara
RRĀ, R.kh., 4, 47.1 mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /
RRĀ, Ras.kh., 3, 213.1 tataś cottiṣṭhate siddhaḥ pūrvāhṇe bhāskaro yathā /
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //
RRĀ, V.kh., 18, 139.1 dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
Rasendracintāmaṇi
RCint, 1, 31.2 viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu //
Rasendracūḍāmaṇi
RCūM, 4, 27.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /
RCūM, 15, 32.2 sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //
Rasārṇava
RArṇ, 8, 61.2 gorocanānibhaṃ dhāma bhāskare tārasaṃnibham //
RArṇ, 12, 43.2 jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 104.1 bhāskarādyā grahā devi garjanti nijarūpataḥ /
RArṇ, 18, 153.2 alake vimale tāpye tīkṣṇe tāre ca bhāskare //
RArṇ, 18, 221.2 uttiṣṭhati na sandehaḥ puṣṭāṅgo bhāskaro yathā /
Ratnadīpikā
Ratnadīpikā, 1, 17.2 ṣaṭkoṇamaṣṭapārṣṇī ca dhārā dvādaśa bhāskaraiḥ //
Rājanighaṇṭu
RājNigh, Kar., 26.2 vikṣīro bhāskaraḥ kṣīrī kharjūghnaḥ śivapuṣpakaḥ //
RājNigh, Rogādivarga, 104.1 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
Skandapurāṇa
SkPur, 17, 20.1 athārdharātrasamaye bhāskarākāravarcasam /
SkPur, 19, 2.1 tamāgatya vasiṣṭhastu tapasā bhāskaradyutim /
Spandakārikā
SpandaKār, 1, 25.1 tadā tasminmahāvyomni pralīnaśaśibhāskare /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 1.0 te bhāskarasya karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ //
Tantrasāra
TantraS, 1, 3.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
Tantrāloka
TĀ, 1, 21.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
TĀ, 4, 89.2 cittapralayabandhena pralīne śaśibhāskare //
TĀ, 6, 88.2 śrītraiyambakasantānavitatāmbarabhāskaraḥ //
Ānandakanda
ĀK, 1, 2, 160.1 śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā /
ĀK, 1, 2, 166.2 parvatā merumukhyāśca bhāskarādyā nava grahāḥ //
ĀK, 1, 2, 173.2 rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ //
ĀK, 1, 3, 46.1 brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ /
ĀK, 1, 12, 43.1 prabuddho'sau bhavetsiddho jīved ā candrabhāskaram /
ĀK, 1, 15, 282.2 madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam //
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 15, 606.2 kāntyā himāṃśusadṛśastejasā bhāskaropamaḥ //
ĀK, 1, 17, 12.1 tadghaṭaṃ sthāpayenmañce divyabhāskararaśmibhiḥ /
ĀK, 1, 20, 134.1 tāṃ grasatyūrdhvavadano bhāskaraḥ kiraṇatviṣā /
ĀK, 1, 23, 277.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye /
ĀK, 1, 23, 287.1 sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
ĀK, 2, 1, 219.4 baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 13.0 candrabhāskaravahnyātmanāḍītritayavāhinam //
Dhanurveda
DhanV, 1, 96.1 udite bhāskare lakṣyaṃ paścimāyāṃ niveśayet /
DhanV, 1, 184.0 bhūtāhicorabhītighnī gṛhītvā puṣyabhāskare //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 71.1 rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate /
GokPurS, 9, 15.2 purā kṛtayuge rājan grahaṇe bhāskarasya ca /
Mugdhāvabodhinī
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 33.1 saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā sthānāc calati bhāskaraḥ /
ParDhSmṛti, 12, 22.1 bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyate /
Rasakāmadhenu
RKDh, 1, 1, 234.2 kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram /
Rasasaṃketakalikā
RSK, 4, 37.1 ādhmānagulmaśūlaghna udaradhvāntabhāskaraḥ /
RSK, 4, 38.1 ṭaṅkārdhaṃ bhakṣayetsarvaśūlaghnaḥ śaṅkhabhāskaraḥ /
Rasārṇavakalpa
RAK, 1, 110.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskarasya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 24.1 prātarutthāya yastatra smarate bhāskaraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 60, 62.1 natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 70, 2.1 svāṃśena bhāskarastatra tiṣṭhate cottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 72, 22.1 jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 78.1 ārūḍhe brāhmaṇe brūyād bhāskaraḥ prīyatāmiti /
SkPur (Rkh), Revākhaṇḍa, 85, 86.2 dinakṣaye gajacchāyāṃ grahaṇe bhāskarasya ca //
SkPur (Rkh), Revākhaṇḍa, 90, 115.3 bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 91, 3.1 dhyāyantau bhāskaraṃ devaṃ tamonāśaṃ jagattraye /
SkPur (Rkh), Revākhaṇḍa, 91, 6.1 evamastviti tau prāha bhāskaro vāritaskaraḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 6.2 ityuktvāntardadhe bhānurdaityābhyāṃ tatra bhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 15.2 te yānti paramaṃ sthānaṃ bhittvā bhāskaramaṇḍalam //
SkPur (Rkh), Revākhaṇḍa, 95, 19.2 kārayetpiṇḍadānaṃ vai bhāskare kutapasthite //
SkPur (Rkh), Revākhaṇḍa, 97, 105.2 jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate //
SkPur (Rkh), Revākhaṇḍa, 98, 5.3 ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 98, 8.2 vallabhā bhāskarasyaiva matprasādādbhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 98, 9.2 apramāṇaṃ bhavadvākyaṃ bhāskaro 'pi kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 98, 19.1 indratvaṃ prāpyate tena bhāskarasyāthavā padam /
SkPur (Rkh), Revākhaṇḍa, 103, 170.1 snātvā tatra jale ramye natvā devaṃ tu bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 103, 195.2 praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 104, 4.1 natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane /
SkPur (Rkh), Revākhaṇḍa, 111, 5.1 yathā niśā vinā candraṃ divaso bhāskaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 120, 21.1 kambutīrthe naraḥ snātvā vidhinābhyarcya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 125, 2.3 tapastapati deveśastāpaso bhāskaro raviḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 4.1 ādityatvaṃ kathaṃ prāptaḥ kathaṃ bhāskara ucyate /
SkPur (Rkh), Revākhaṇḍa, 125, 13.2 ayanaṃ cottaraṃ cāpi bhāskareṇa vinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 125, 16.2 hetureko jagannātho nānyo vidyeta bhāskarāt //
SkPur (Rkh), Revākhaṇḍa, 125, 21.2 snātvā ye narmadātoye devaṃ paśyanti bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 131, 11.2 prabhātakāle rājendra bhāskarākāravarcasam //
SkPur (Rkh), Revākhaṇḍa, 153, 2.1 ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 153, 22.2 apṛcchadbhāskaraṃ tīrthaṃ dvijebhyo dvijasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 23.1 ārogyaṃ bhāskarādicchediti saṃcintya cetasi /
SkPur (Rkh), Revākhaṇḍa, 153, 29.2 ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 153, 39.2 snātvā pradakṣiṇāḥ sapta dattvā paśyati bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 153, 42.2 tṛpyanti pitarastasya pitṛdevo hi bhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 115.2 ārogyaṃ bhāskarādiccheddhanaṃ vai jātavedasaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 5.2 pūjayed bhāskaraṃ devaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 167, 9.2 pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau //
SkPur (Rkh), Revākhaṇḍa, 176, 16.2 atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 197, 2.1 mūlaśrīpatinā devī proktā sthāpaya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 197, 2.2 śrutvā devoditaṃ devī sthāpayāmāsa bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 197, 3.1 procyate narmadātīre mūlasthānākhyabhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 8.2 saṃsthāpya bhāskaraṃ bhaktyā sampūjya ca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 209, 121.2 dadarśa bhāskaraṃ paścānmantreṇānena cālabhet //
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.5 yady udite bhāskare utpāṭyante tadā tāsāṃ pūjā kartavyā /