Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Garuḍapurāṇa
Sūryaśatakaṭīkā
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 126, 3.2 tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 1, 126, 5.2 asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ //
MBh, 3, 26, 16.2 yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha //
MBh, 3, 101, 15.1 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ /
MBh, 3, 213, 31.1 samālokyaikatām eva śaśino bhāskarasya ca /
MBh, 5, 110, 5.3 bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ //
MBh, 7, 6, 28.2 bhāskarasyābhavad rājan prayāte vāhinīpatau //
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 138, 23.1 mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet /
MBh, 7, 164, 115.2 dyotato bhāskarasyeva ghanānte pariveśinaḥ //
MBh, 7, 165, 73.1 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam /
MBh, 7, 170, 17.2 muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ //
MBh, 8, 35, 47.1 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ /
MBh, 12, 306, 8.2 avijñānād amarṣācca bhāskarasya mahātmanaḥ //
MBh, 13, 84, 70.1 tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ /
Rāmāyaṇa
Rām, Ay, 106, 18.2 pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva //
Rām, Ār, 10, 83.1 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ /
Rām, Ār, 15, 23.1 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca /
Rām, Ār, 47, 10.1 sa tām asitakeśāntāṃ bhāskarasya prabhām iva /
Rām, Ār, 68, 16.2 bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ //
Rām, Ki, 27, 3.1 navamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ /
Rām, Yu, 21, 27.1 śveto jyotirmukhaścātra bhāskarasyātmasaṃbhavau /
Kūrmapurāṇa
KūPur, 1, 39, 4.2 bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu //
KūPur, 1, 39, 27.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
KūPur, 1, 46, 50.2 dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ //
Liṅgapurāṇa
LiPur, 1, 53, 40.2 rathaḥ ṣoḍaśasāhasro bhāskarasya tathopari //
LiPur, 1, 54, 13.1 mauhūrtikī gatirhyeṣā bhāskarasya mahātmanaḥ /
LiPur, 1, 55, 3.2 sauvarṇaḥ sarvadevānāmāvāso bhāskarasya tu //
LiPur, 1, 61, 7.2 ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu //
LiPur, 1, 65, 15.2 viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu //
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
LiPur, 2, 22, 1.2 snānayāgādikarmāṇi kṛtvā vai bhāskarasya ca /
LiPur, 2, 22, 10.1 mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 48.1 mudrā ca padmamudrākhyā bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 79.2 evaṃ saṃkṣepataḥ proktaṃ yajanaṃ bhāskarasya ca //
LiPur, 2, 23, 22.1 mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ /
Matsyapurāṇa
MPur, 93, 13.1 bhāskarasyeśvaraṃ vidyādumāṃ ca śaśinastathā /
MPur, 124, 6.2 maṇḍalaṃ bhāskarasyātha yojanaistannibodhata //
MPur, 128, 57.2 maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu //
MPur, 174, 10.2 kṛtsnaḥ parivṛto merurbhāskarasyeva tejasā //
Suśrutasaṃhitā
Su, Utt., 60, 19.2 svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk /
Sūryasiddhānta
SūrSiddh, 2, 58.2 digbhede viyutā spaṣṭā bhāskarasya yathāgatā //
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
Viṣṇupurāṇa
ViPur, 2, 8, 2.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
Garuḍapurāṇa
GarPur, 1, 16, 14.1 sakalīkaraṇaṃ kuryād gāyatryā bhāskarasya ca /
GarPur, 1, 58, 1.3 yojanānāṃ sahasrāṇi bhāskarasya ratho nava //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 1.0 te bhāskarasya karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 15.2 purā kṛtayuge rājan grahaṇe bhāskarasya ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 22.1 bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyate /
Rasārṇavakalpa
RAK, 1, 110.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskarasya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 86.2 dinakṣaye gajacchāyāṃ grahaṇe bhāskarasya ca //
SkPur (Rkh), Revākhaṇḍa, 98, 8.2 vallabhā bhāskarasyaiva matprasādādbhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 98, 19.1 indratvaṃ prāpyate tena bhāskarasyāthavā padam /