Occurrences

Jaiminigṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.5 bhāskarāṅgārakau raktau śvetau śukraniśākarau /
Buddhacarita
BCar, 1, 13.1 sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa /
Mahābhārata
MBh, 1, 62, 13.1 bale viṣṇusamaścāsīt tejasā bhāskaropamaḥ /
MBh, 3, 115, 30.2 caturvidhāni cāstrāṇi bhāskaropamavarcasam //
MBh, 3, 130, 7.1 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute /
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 4, 38, 52.1 ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ /
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 144, 1.3 duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām //
MBh, 5, 154, 3.1 prajāpatim ivaudārye tejasā bhāskaropamam /
MBh, 6, 114, 10.2 ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ //
MBh, 8, 8, 34.1 tato bhāskaravarṇābham añjogatimayasmayam /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 10, 7.2 pūrvāhṇe caiva samprāpte bhāskarodayanaṃ prati //
MBh, 9, 39, 26.2 tejasā bhāskarākāro gādhijaḥ samapadyata //
MBh, 9, 43, 8.2 garbham āhitavān divyaṃ bhāskaropamatejasam //
MBh, 12, 160, 47.2 netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat /
MBh, 12, 181, 1.3 ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 186, 5.1 sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye /
MBh, 12, 200, 12.2 bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata //
MBh, 12, 289, 33.2 karotyamalam ātmānaṃ bhāskaropamadarśanam //
MBh, 12, 291, 8.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim /
MBh, 12, 306, 25.1 śākhāḥ pañcadaśemāstu vidyā bhāskaradarśitāḥ /
MBh, 13, 135, 43.2 ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśur bhāskaradyutiḥ //
Rāmāyaṇa
Rām, Ay, 46, 2.1 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
Rām, Ār, 22, 11.1 kabandhaḥ parighābhāso dṛśyate bhāskarāntike /
Rām, Ār, 27, 26.1 tataḥ paścān mahātejā nārācān bhāskaropamān /
Rām, Ār, 60, 42.2 vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam //
Rām, Ār, 69, 33.2 sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān //
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ki, 4, 20.1 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ /
Rām, Ki, 42, 49.3 ramante sahitās tatra nārībhir bhāskaraprabhāḥ //
Rām, Su, 20, 39.2 jvaladbhāskaravarṇābhaṃ praviveśa niveśanam //
Rām, Su, 42, 8.2 śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā //
Rām, Yu, 19, 15.2 anāsādyaiva patito bhāskarodayane girau //
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 59, 4.1 sa bhāskarasahasrasya saṃghātam iva bhāsvaram /
Rām, Yu, 60, 41.2 vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ //
Rām, Yu, 61, 63.1 sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya /
Rām, Yu, 61, 63.1 sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya /
Rām, Yu, 61, 63.2 babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ //
Rām, Yu, 64, 12.1 parighopamabāhustu parighaṃ bhāskaraprabham /
Rām, Yu, 97, 7.2 tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ //
Rām, Utt, 9, 9.2 tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ //
Rām, Utt, 23, 24.2 yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ //
Rām, Utt, 35, 29.2 pitur balācca bālyācca bhāskarābhyāśam āgataḥ //
Rām, Utt, 93, 5.2 dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ //
Amarakośa
AKośa, 1, 116.2 bhāskarāhaskarabradhnaprabhākaravibhākarāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
AHS, Utt., 12, 31.1 bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 92.1 bālabhāskarabimbābhā dadhānāḥ sānulepanāḥ /
Kūrmapurāṇa
KūPur, 1, 41, 40.3 svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ //
KūPur, 2, 43, 39.2 tataste jaladā ghorā rāviṇo bhāskarātmajāḥ /
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 2, 46.1 somabhāskarasaṃsthānā merupadmopamāḥ katham /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 167.1 somabhāskarasaṃsthānaṃ padmapātālasādṛśam /
Liṅgapurāṇa
LiPur, 1, 41, 29.2 namaste bhagavan rudra bhāskarāmitatejase /
LiPur, 1, 56, 10.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca //
LiPur, 1, 57, 4.2 svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ //
LiPur, 1, 57, 37.2 bhāskarapramukhānāṃ ca yathādṛṣṭaṃ yathāśrutam //
LiPur, 1, 71, 109.1 koṭibhāskarasaṃkāśaṃ koṭiśītāṃśusannibham /
LiPur, 1, 98, 164.1 koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitam /
LiPur, 2, 12, 9.1 candrākhyakiraṇāstasya dhūrjaṭerbhāskarātmanaḥ /
LiPur, 2, 22, 45.1 bhāskarābhimukhāḥ sarvāḥ kṛtāñjalipuṭāḥ śubhāḥ /
LiPur, 2, 47, 48.1 devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
Matsyapurāṇa
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 136, 14.2 candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām //
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 153, 198.2 papāta cakraṃ daityasya hṛdaye bhāskaradyuti //
MPur, 154, 50.1 tārakasya nihantā sa bhāskarābho bhaviṣyati /
MPur, 161, 36.2 tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ //
MPur, 168, 15.2 sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam //
MPur, 171, 50.2 garuḍaścātisattvaujā bhāskarapratimadyutiḥ //
Suśrutasaṃhitā
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Viṣṇupurāṇa
ViPur, 1, 10, 11.3 aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām //
ViPur, 2, 10, 15.1 pauṣamāse vasantyete sapta bhāskaramaṇḍale /
Yājñavalkyasmṛti
YāSmṛ, 1, 33.2 bhāskarālokanāślīlaparivādādi varjayet //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 5.2 mṛtyuṃ bhāskaranandano narapateyodhakṣayaviprarāṭ sarvāṇy aiva surārimantrivṛṣabhaḥ saṃpiṇḍitā bhārgavaḥ //
Bhāratamañjarī
BhāMañj, 1, 212.2 asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ //
BhāMañj, 1, 940.2 nijaṃ purohitaṃ dhyātvā bhāskarārādhanaṃ vyadhāt //
Garuḍapurāṇa
GarPur, 1, 5, 16.2 aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaravarcasām //
GarPur, 1, 15, 79.2 nihantā pūtanāyāśca bhāskarāntavināśanaḥ //
GarPur, 1, 58, 17.3 pauṣamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 58, 18.3 māghamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 116, 8.1 amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ /
Mātṛkābhedatantra
MBhT, 6, 11.2 dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.3 bhāskarālokanāślīlaparīvādādi varjayet //
Rasahṛdayatantra
RHT, 19, 40.1 ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya /
Rasaprakāśasudhākara
RPSudh, 8, 9.2 nāśayeddhi viṣamodbhavān jvarānandhakāramiva bhāskarodayaḥ //
Rasaratnākara
RRĀ, R.kh., 4, 47.1 mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /
RRĀ, V.kh., 18, 139.1 dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
Rasārṇava
RArṇ, 12, 43.2 jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 18, 104.1 bhāskarādyā grahā devi garjanti nijarūpataḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 104.1 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
Skandapurāṇa
SkPur, 17, 20.1 athārdharātrasamaye bhāskarākāravarcasam /
SkPur, 19, 2.1 tamāgatya vasiṣṭhastu tapasā bhāskaradyutim /
Tantrasāra
TantraS, 1, 3.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
Tantrāloka
TĀ, 1, 21.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
Ānandakanda
ĀK, 1, 2, 166.2 parvatā merumukhyāśca bhāskarādyā nava grahāḥ //
ĀK, 1, 3, 46.1 brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ /
ĀK, 1, 15, 606.2 kāntyā himāṃśusadṛśastejasā bhāskaropamaḥ //
ĀK, 1, 17, 12.1 tadghaṭaṃ sthāpayenmañce divyabhāskararaśmibhiḥ /
ĀK, 1, 23, 287.1 sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 13.0 candrabhāskaravahnyātmanāḍītritayavāhinam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 71.1 rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate /
Mugdhāvabodhinī
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 22.1 jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 15.2 te yānti paramaṃ sthānaṃ bhittvā bhāskaramaṇḍalam //
SkPur (Rkh), Revākhaṇḍa, 97, 105.2 jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate //
SkPur (Rkh), Revākhaṇḍa, 131, 11.2 prabhātakāle rājendra bhāskarākāravarcasam //