Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 76, 22.2 anyebhyaḥ pārthivebhyaśca bhāsvantāviva bhāskarau //
MBh, 7, 90, 39.2 visṛjantau ca śataśo gabhastīn iva bhāskarau //
MBh, 7, 90, 40.2 yugāntapratimau vīrau rejatur bhāskarāviva //
MBh, 7, 141, 42.2 meghajālasamāchannau nabhasīvendubhāskarau //
MBh, 7, 149, 26.3 punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau //
MBh, 8, 11, 15.2 meghajālair iva channau gagane candrabhāskarau //
MBh, 8, 11, 31.1 rudrau dvāv iva sambhūtau yathā dvāv iva bhāskarau /
Rāmāyaṇa
Rām, Yu, 4, 37.2 mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau //
Rām, Yu, 97, 6.1 yasya vājeṣu pavanaḥ phale pāvakabhāskarau /
Kūrmapurāṇa
KūPur, 2, 13, 24.2 saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau //
Abhidhānacintāmaṇi
AbhCint, 2, 38.2 puṣpadantau puṣpavantāvekoktyā śaśibhāskarau //
Garuḍapurāṇa
GarPur, 1, 59, 28.1 saptamī somaputreṇa aṣṭamī kujabhāskarau /
GarPur, 1, 115, 71.1 sthānasthitasya padmasya mitre varuṇabhāskarau /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 9.2 pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau //