Occurrences

Jaiminigṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Mahābhārata
MBh, 1, 104, 8.2 ravestasya parīkṣārthaṃ kuntī kanyāpi bhāskaram /
MBh, 1, 104, 9.1 sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam /
MBh, 1, 104, 9.39 yadyevaṃ manyase bhīru kim āhvayasi bhāskaram /
MBh, 1, 162, 16.2 ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ /
MBh, 1, 172, 7.2 tejasā divi dīpyantaṃ dvitīyam iva bhāskaram //
MBh, 1, 192, 15.4 vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram //
MBh, 2, 11, 12.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MBh, 2, 16, 46.3 bālaṃ putram upādātuṃ meghalekheva bhāskaram //
MBh, 2, 42, 22.2 utpatantaṃ mahārāja gaganād iva bhāskaram //
MBh, 3, 3, 31.2 varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram //
MBh, 3, 12, 52.2 bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram //
MBh, 3, 13, 25.2 atyarocaś ca bhūtātman bhāskaraṃ svena tejasā //
MBh, 3, 213, 26.1 athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ /
MBh, 6, 60, 38.2 adṛśyaṃ samare cakre jīmūta iva bhāskaram //
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 97, 34.2 āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram //
MBh, 6, 101, 1.3 yathā meghair mahārāja tapānte divi bhāskaram //
MBh, 6, 101, 14.2 divākarapathaṃ prāpya chādayāmāsa bhāskaram //
MBh, 6, 105, 34.2 uttaraṃ mārgam āsthāya tapantam iva bhāskaram //
MBh, 6, 113, 29.2 madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi //
MBh, 6, 114, 93.2 gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram //
MBh, 7, 24, 1.3 dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ //
MBh, 7, 101, 41.2 adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā //
MBh, 7, 103, 1.2 tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā /
MBh, 7, 131, 43.2 drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 137, 6.2 chādayāmāsa śaineyaṃ jalado bhāskaraṃ yathā //
MBh, 7, 148, 21.2 niśīthe dāruṇe kāle tapantam iva bhāskaram //
MBh, 7, 150, 45.2 karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 8, 22, 14.3 apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram //
MBh, 8, 39, 8.3 śekus te sarvarājānas tapantam iva bhāskaram //
MBh, 8, 51, 33.2 tathā carantaṃ samare tapantam iva bhāskaram /
MBh, 9, 32, 28.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 9, 54, 38.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 12, 122, 31.2 tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram //
MBh, 12, 160, 13.1 so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān /
MBh, 12, 221, 10.1 atha bhāskaram udyantaṃ raśmijālapuraskṛtam /
MBh, 12, 319, 5.2 prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram //
MBh, 12, 319, 17.2 bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat /
MBh, 13, 98, 1.2 evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ /
MBh, 14, 27, 20.2 evam evānuvartante sapta jyotīṃṣi bhāskaram //
Manusmṛti
ManuS, 2, 48.1 pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram /
Rāmāyaṇa
Rām, Ay, 60, 18.1 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
Rām, Su, 46, 57.2 tejobalasamāyuktaṃ tapantam iva bhāskaram //
Rām, Yu, 19, 13.1 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ /
Rām, Yu, 62, 13.2 maṇividrumacitrāṇi spṛśantīva ca bhāskaram //
Rām, Yu, 115, 30.2 vavande praṇato rāmaṃ merustham iva bhāskaram //
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Rām, Utt, 33, 8.1 tatastam ṛṣim āyāntam udyantam iva bhāskaram /
Rām, Utt, 34, 9.2 vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram //
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 67, 14.2 divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram //
Kumārasaṃbhava
KumSaṃ, 8, 29.1 tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram /
Kūrmapurāṇa
KūPur, 1, 28, 50.3 ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param //
KūPur, 2, 18, 24.2 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ //
Liṅgapurāṇa
LiPur, 1, 26, 5.2 kṛtāñjalipuṭo bhūtvā prārthayedbhāskaraṃ tathā //
LiPur, 1, 55, 16.2 yajanti satataṃ devaṃ bhāskaraṃ bhavamīśvaram //
LiPur, 1, 55, 18.2 āpyāyayanti cādityaṃ tejobhir bhāskaraṃ śivam //
LiPur, 1, 60, 14.1 jagatpratāpanamṛte bhāskaraṃ rudrarūpiṇam /
LiPur, 1, 76, 12.2 nābhideśāt tathā vahniṃ hṛdayādbhāskaraṃ tathā //
LiPur, 1, 76, 58.1 bhāskaraṃ ca tathā somaṃ brahmāṇīṃ ca maheśvarīm /
LiPur, 1, 77, 75.2 maṇḍalasya ca madhye tu bhāskaraṃ sthāpya pūjayet //
LiPur, 1, 89, 108.1 īkṣayedbhāskaraṃ devaṃ brahmakūrcaṃ tataḥ pibet /
LiPur, 2, 19, 13.2 bhāskaraṃ purato devaṃ caturvaktraṃ ca pūrvavat //
LiPur, 2, 19, 28.2 navaśaktyāvṛtaṃ devaṃ padmasthaṃ bhāskaraṃ prabhum //
LiPur, 2, 19, 29.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
LiPur, 2, 19, 39.2 sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram //
LiPur, 2, 22, 10.2 navākṣareṇa dīptāsyaṃ mūlamantreṇa bhāskaram //
LiPur, 2, 22, 29.1 athavā bhāskaraṃ ceṣṭvā āgneyaṃ snānamācaret /
LiPur, 2, 22, 46.2 āvāhayettato devīṃ bhāskaraṃ parameśvaram //
LiPur, 2, 22, 47.1 navākṣareṇa mantreṇa bāṣkaloktena bhāskaram /
LiPur, 2, 22, 57.1 itthaṃrūpadharaṃ dhyāyedbhāskaraṃ bhuvaneśvaram /
LiPur, 2, 22, 75.1 mukhopari samabhyarcya pūrvavadbhāskaraṃ prabhum /
LiPur, 2, 22, 80.2 bhāskaraṃ paramātmānaṃ sa yāti paramāṃ gatim //
LiPur, 2, 23, 22.2 navākṣareṇa dīptādyamūlamantreṇa bhāskaram //
LiPur, 2, 28, 65.1 ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
Matsyapurāṇa
MPur, 93, 11.1 madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu /
MPur, 97, 9.2 uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram //
MPur, 101, 23.1 aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ /
MPur, 161, 46.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MPur, 167, 24.1 jvalantamiva tejobhirgoyuktamiva bhāskaram /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 29.2 niśāyām anuvṛttāyāṃ nirmuktaśaśibhāskaram //
Bhāratamañjarī
BhāMañj, 1, 212.2 asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ //
BhāMañj, 1, 470.2 sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram //
BhāMañj, 5, 502.1 āpṛṣṭhatāpād udyantaṃ taṃ bhāskaramupasthitam /
BhāMañj, 7, 61.2 śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram //
BhāMañj, 7, 419.1 taṃ vīramamarārātitamovidhvaṃsabhāskaram /
BhāMañj, 13, 1190.1 tataḥ śokasamākrāntaṃ tamapi jñānabhāskaram /
Garuḍapurāṇa
GarPur, 1, 50, 18.1 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 228.2 hastasaṃpuṭakaṃ kṛtvā paṭheyurvīkṣya bhāskaram //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.2 pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Ānandakanda
ĀK, 1, 2, 160.1 śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā /
ĀK, 1, 12, 43.1 prabuddho'sau bhavetsiddho jīved ā candrabhāskaram /
ĀK, 1, 15, 282.2 madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 24.1 prātarutthāya yastatra smarate bhāskaraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 60, 62.1 natvā tu bhāskaraṃ devaṃ hṛdi dhyātvā janārdanam /
SkPur (Rkh), Revākhaṇḍa, 90, 115.3 bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 91, 3.1 dhyāyantau bhāskaraṃ devaṃ tamonāśaṃ jagattraye /
SkPur (Rkh), Revākhaṇḍa, 103, 170.1 snātvā tatra jale ramye natvā devaṃ tu bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 103, 195.2 praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 104, 4.1 natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane /
SkPur (Rkh), Revākhaṇḍa, 111, 5.1 yathā niśā vinā candraṃ divaso bhāskaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 120, 21.1 kambutīrthe naraḥ snātvā vidhinābhyarcya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 125, 21.2 snātvā ye narmadātoye devaṃ paśyanti bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 153, 2.1 ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 153, 22.2 apṛcchadbhāskaraṃ tīrthaṃ dvijebhyo dvijasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 29.2 ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 153, 39.2 snātvā pradakṣiṇāḥ sapta dattvā paśyati bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 164, 5.2 pūjayed bhāskaraṃ devaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 197, 2.1 mūlaśrīpatinā devī proktā sthāpaya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 197, 2.2 śrutvā devoditaṃ devī sthāpayāmāsa bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 197, 8.2 saṃsthāpya bhāskaraṃ bhaktyā sampūjya ca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 209, 121.2 dadarśa bhāskaraṃ paścānmantreṇānena cālabhet //