Occurrences

Mahābhārata
Rāmāyaṇa
Śatakatraya
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 107, 20.2 abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā //
MBh, 9, 28, 71.1 adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu /
MBh, 12, 6, 5.2 bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara //
MBh, 12, 243, 20.2 sukhenāpohyate duḥkhaṃ bhāskareṇa tamo yathā //
Rāmāyaṇa
Rām, Su, 19, 14.2 ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā //
Rām, Su, 25, 11.3 rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā //
Rām, Yu, 106, 17.2 ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā //
Śatakatraya
ŚTr, 1, 107.2 kriyate bhāskareṇaiva sphārasphuritatejasā //
Rasendracintāmaṇi
RCint, 1, 31.2 viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu //
Rasārṇava
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 13.2 ayanaṃ cottaraṃ cāpi bhāskareṇa vinā nṛpa //