Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 7, 6.4 marutvantaśca sahitā bhāsvanto hemamālinaḥ //
MBh, 3, 247, 7.2 bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ //
MBh, 3, 247, 20.1 svayamprabhās te bhāsvanto lokāḥ kāmadughāḥ pare /
MBh, 3, 273, 23.1 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā /
MBh, 3, 275, 19.2 vimānena mahārheṇa haṃsayuktena bhāsvatā //
MBh, 4, 2, 17.4 divyānyastrāṇyavāptāni devarūpeṇa bhāsvatā //
MBh, 6, BhaGī 10, 11.2 nāśayāmyātmabhāvastho jñānadīpena bhāsvatā //
MBh, 7, 76, 22.2 anyebhyaḥ pārthivebhyaśca bhāsvantāviva bhāskarau //
MBh, 8, 9, 11.1 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā /
MBh, 8, 39, 6.1 tena channe raṇe rājan bāṇajālena bhāsvatā /
MBh, 8, 57, 4.1 eṣa duryodhano rājā śvetacchatreṇa bhāsvatā /
MBh, 8, 66, 19.2 vibhāti sampūrṇamarīcibhāsvatā śirogatenodayaparvato yathā //
MBh, 11, 19, 21.1 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā /
MBh, 12, 19, 14.1 dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi /
MBh, 12, 100, 4.1 abhītānām ime lokā bhāsvanto hanta paśyata /
MBh, 12, 112, 27.1 saṃśrayaḥ ślāghanīyastvam anyeṣām api bhāsvatām /
MBh, 12, 210, 15.1 trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā /
MBh, 12, 221, 89.1 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ /