Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Sūryaśataka
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Maṇimāhātmya
Skandapurāṇa
Sūryaśatakaṭīkā
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
Chāndogyopaniṣad
ChU, 7, 11, 2.2 tejasvī vai sa tejasvato lokān bhāsvato 'pahatatamaskān abhisidhyati /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 1.33 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm /
MS, 2, 13, 10, 13.2 ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ //
MS, 2, 13, 19, 8.0 bhāsvatīṃ tvā sādayāmi //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.3 ṛtūṃstanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ svāhā /
Vaitānasūtra
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 27.1 bhāsvata upatiṣṭhate /
VārŚS, 1, 5, 4, 35.2 proṣya bhāsvata upatiṣṭhate //
Ṛgveda
ṚV, 1, 92, 7.1 bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ /
ṚV, 1, 113, 4.1 bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ /
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
Carakasaṃhitā
Ca, Śār., 1, 122.1 rūpāṇāṃ bhāsvatāṃ dṛṣṭirvinaśyatyatidarśanāt /
Mahābhārata
MBh, 2, 7, 6.4 marutvantaśca sahitā bhāsvanto hemamālinaḥ //
MBh, 3, 247, 7.2 bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ //
MBh, 3, 247, 20.1 svayamprabhās te bhāsvanto lokāḥ kāmadughāḥ pare /
MBh, 3, 273, 23.1 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā /
MBh, 3, 275, 19.2 vimānena mahārheṇa haṃsayuktena bhāsvatā //
MBh, 4, 2, 17.4 divyānyastrāṇyavāptāni devarūpeṇa bhāsvatā //
MBh, 6, BhaGī 10, 11.2 nāśayāmyātmabhāvastho jñānadīpena bhāsvatā //
MBh, 7, 76, 22.2 anyebhyaḥ pārthivebhyaśca bhāsvantāviva bhāskarau //
MBh, 8, 9, 11.1 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā /
MBh, 8, 39, 6.1 tena channe raṇe rājan bāṇajālena bhāsvatā /
MBh, 8, 57, 4.1 eṣa duryodhano rājā śvetacchatreṇa bhāsvatā /
MBh, 8, 66, 19.2 vibhāti sampūrṇamarīcibhāsvatā śirogatenodayaparvato yathā //
MBh, 11, 19, 21.1 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā /
MBh, 12, 19, 14.1 dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi /
MBh, 12, 100, 4.1 abhītānām ime lokā bhāsvanto hanta paśyata /
MBh, 12, 112, 27.1 saṃśrayaḥ ślāghanīyastvam anyeṣām api bhāsvatām /
MBh, 12, 210, 15.1 trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā /
MBh, 12, 221, 89.1 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ /
Manusmṛti
ManuS, 1, 77.2 jyotir utpadyate bhāsvat tad rūpaguṇam ucyate //
ManuS, 4, 243.2 paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam //
Rāmāyaṇa
Rām, Bā, 42, 19.1 dhūtapāpāḥ punas tena toyenātha subhāsvatā /
Rām, Bā, 42, 20.1 mumude mudito lokas tena toyena bhāsvatā /
Rām, Ay, 13, 4.2 rāmaś ca samyagāstīrṇo bhāsvatā vyāghracarmaṇā //
Rām, Ay, 77, 6.2 rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā //
Rām, Yu, 60, 15.2 rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā //
Rām, Yu, 95, 23.1 tatastābhyāṃ prayuktena śaravarṣeṇa bhāsvatā /
Rām, Yu, 95, 23.2 śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram //
Rām, Yu, 110, 23.1 yayau tena vimānena haṃsayuktena bhāsvatā /
Rām, Utt, 63, 2.2 jagāma rathamukhyena hayayuktena bhāsvatā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 100.1 ahitād aśanāt sadā nivṛttir bhṛśabhāsvaccalasūkṣmavīkṣaṇācca /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.4 sūkṣmātidūrāntikasthātibhāsvadbhairavāpriyavikṛtādidarśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 27.2 bhāsvadvajraśilāpādam āseve śayanaṃ tataḥ //
BKŚS, 18, 422.1 tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ /
BKŚS, 18, 567.2 bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate //
BKŚS, 20, 139.1 tasmāc codapatad bhāsvad vimānaṃ vyāpnuvan nabhaḥ /
Harivaṃśa
HV, 13, 1.2 ity ukto 'haṃ bhagavatā devadevena bhāsvatā /
HV, 20, 13.1 tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ /
HV, 20, 20.2 trīṃl lokān bhāvayāmāsa svabhāsā bhāsvatāṃ varaḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 2.2 bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm //
KumSaṃ, 6, 60.1 na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ /
Kūrmapurāṇa
KūPur, 1, 19, 65.1 namaste nīlakaṇṭhāya bhāsvate parameṣṭhine /
KūPur, 1, 46, 39.2 bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam //
KūPur, 2, 11, 87.2 nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā //
Matsyapurāṇa
MPur, 125, 38.3 cakreṇa bhāsvatā sūryaḥ syandanena prasarpiṇā //
MPur, 138, 26.1 dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ /
MPur, 161, 5.2 vimānenārkavarṇena haṃsayuktena bhāsvatā //
MPur, 163, 107.1 aṣṭacakreṇa yānena bhūtayutena bhāsvatā /
MPur, 174, 44.2 bhogibhogāvasaktena maṇiratnena bhāsvatā //
Meghadūta
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Sūryaśataka
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
Śatakatraya
ŚTr, 2, 17.1 guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
Bhāratamañjarī
BhāMañj, 1, 511.2 asūta tanayaṃ karṇaṃ bhāsvatkanakakuṇḍalam //
BhāMañj, 1, 665.2 bhāsvatkavacaratnāṃśupiñjarīkṛtadiṅmukhaḥ //
BhāMañj, 1, 1078.1 ityuktvā pārṣataṃ sarve bhāsvatkanakakaṅkakāḥ /
BhāMañj, 5, 115.1 virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām /
BhāMañj, 5, 468.1 rathena ghanaghoṣeṇa bhāsvadgaruḍalakṣmaṇā /
BhāMañj, 7, 314.1 ityuktvā tasya mantreṇa bhāsvatkanakakaṅkaṭam /
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 13, 875.1 api smarasi kiṃ daitya bhāsvatastava śāsanāt /
BhāMañj, 14, 121.1 pṛthupramāṇarūpāṇi bhāsvanti vividhāni ca /
Kathāsaritsāgara
KSS, 3, 5, 106.1 satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 35.2 śvetair bindubhir anvito varatanur bhāsvān maṇir bindukaḥ /
Skandapurāṇa
SkPur, 13, 65.2 bhāsvatsphaṭikabhittībhir muktāhārapralambitā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.1, 7.0 sarvaśaścāpyadarśanād iti bhāsvatāṃ sūkṣmāṇāṃ ca sarvathādarśanāt //
Haribhaktivilāsa
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 6.2 bhāsvantī sā tato muktā rudreṇa śirasā bhuvi //