Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Mahābhārata
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
Ṛgveda
ṚV, 1, 92, 7.1 bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ /
ṚV, 1, 113, 4.1 bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ /
Mahābhārata
MBh, 12, 221, 89.1 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 6.2 bhāsvantī sā tato muktā rudreṇa śirasā bhuvi //