Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Bhramarāṣṭaka
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 7, 170, 19.2 cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ //
Rāmāyaṇa
Rām, Ār, 26, 7.1 triśirāś ca rathenaiva vājiyuktena bhāsvatā /
Amarakośa
AKośa, 1, 117.1 bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 430.2 āvasāma nagendrasya lohitāyati bhāsvati //
BKŚS, 20, 430.2 nīhāranikareṇeva bhāsvatkarakadambakam //
Kirātārjunīya
Kir, 9, 12.2 bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ //
Kir, 15, 23.1 tanuvārabhaso bhāsvān adhīro 'vinatorasā /
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kāvyālaṃkāra
KāvyAl, 3, 34.1 ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
KāvyAl, 3, 47.1 tulyodayāvasānatvād gate'staṃ prati bhāsvati /
Kūrmapurāṇa
KūPur, 1, 13, 29.2 samprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram //
KūPur, 1, 40, 25.1 tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ /
KūPur, 2, 18, 44.1 namaḥ sūryāya rudrāya bhāsvate parameṣṭhine /
KūPur, 2, 33, 91.2 dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret //
Matsyapurāṇa
MPur, 125, 42.1 tenāsau carati vyomni bhāsvānanudinaṃ divi /
Viṣṇupurāṇa
ViPur, 2, 8, 14.1 yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ /
ViPur, 2, 8, 76.1 prathame kṛttikābhāge yadā bhāsvāṃstadā śaśī /
ViPur, 2, 8, 104.1 yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ /
ViPur, 2, 11, 14.2 ātmasaptagaṇasthaṃ taṃ bhāsvantamadhitiṣṭhati //
ViPur, 2, 11, 20.2 māsānumāsaṃ bhāsvantam adhyāste tatra saṃsthitam //
ViPur, 3, 5, 22.2 yasminnanudite tasmai namo devāya bhāsvate //
ViPur, 3, 11, 40.1 namo vivasvate brahman bhāsvate viṣṇutejase /
ViPur, 4, 13, 12.1 ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājit tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasthau //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
Abhidhānacintāmaṇi
AbhCint, 2, 12.1 haridaśvo jagatkarmasākṣī bhāsvānvibhāvasuḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 384.1 bradhnaḥ prabhākaro bhāsvān dvādaśātmā divākaraḥ /
Bhāratamañjarī
BhāMañj, 14, 2.1 yaśaḥśaśāṅkaśeṣe 'staṃ prayāte bhīṣmabhāsvati /
Kathāsaritsāgara
KSS, 5, 2, 9.2 jigīṣantyām ivātyugrāṇyapi tejāṃsi bhāsvataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 27.0 prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam //
Rasaratnasamuccaya
RRS, 8, 24.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
Rasendracintāmaṇi
RCint, 3, 170.1 candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /
Rājanighaṇṭu
RājNigh, 12, 64.1 bhāsvadviśadapulakaṃ śirojātaṃ tu madhyamam /
Ānandakanda
ĀK, 1, 4, 320.2 tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham //
ĀK, 1, 25, 25.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
Śyainikaśāstra
Śyainikaśāstra, 7, 11.1 tāmbūlādyupayujyātha śāntatejasi bhāsvati /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.1 rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 24.2, 2.0 bhāsvataḥ tāmrasya //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 24.2, 3.0 bhāsvatastāmrasya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 100.2 tvayā vyāptaṃ jagatsarvaṃ trailokyaṃ bhāsvatā yathā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 191.2 aprameyavapur bhāsvadanarghyāṅgavibhūṣaṇaḥ //