Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra

Aitareyabrāhmaṇa
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 31.0 yajñāyajñīyabhāse vyatiharantyeke //
DrāhŚS, 8, 3, 10.0 śyāvāśvavikarṇagaurīvitāndhīgavaudalabhāsāny anuṣṭubhi //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 14, 11, 12.0 bhāsaṃ bhavati bhāti tuṣṭuvānaḥ //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
Vasiṣṭhadharmasūtra
VasDhS, 28, 13.1 puruṣavrataṃ ca bhāsaṃ ca tathā devavratāni ca /