Occurrences

Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra

Aitareyabrāhmaṇa
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
PB, 14, 11, 12.0 bhāsaṃ bhavati bhāti tuṣṭuvānaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 28, 13.1 puruṣavrataṃ ca bhāsaṃ ca tathā devavratāni ca /