Occurrences

Aṣṭādhyāyī
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Abhidhānacintāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 47.0 bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu vadaḥ //
Saṃvitsiddhi
SaṃSi, 1, 79.3 saiva ced bhāsate 'nyaccen na brūhas tasya bhāsanam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
Abhidhānacintāmaṇi
AbhCint, 1, 85.1 samādhistu tadevārthamātrābhāsanarūpakam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
Tantrasāra
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
Tantrāloka
TĀ, 1, 71.1 na vāsau paramārthena na kiṃcidbhāsanādṛte /
TĀ, 3, 56.2 anyavyāmiśraṇāyogāt tadbhedāśakyabhāsanam /
TĀ, 3, 57.1 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
TĀ, 3, 76.1 ūnatābhāsanaṃ saṃvinmātratve jāyate tadā /
TĀ, 3, 84.1 kṣobho 'tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ /
TĀ, 3, 157.2 vāyurityucyate vahnirbhāsanātsthairyato dharā //
TĀ, 5, 27.1 ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam /
TĀ, 6, 29.2 mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ //
TĀ, 6, 34.1 tatra kriyābhāsanaṃ yatso 'dhvā kālāhva ucyate /
TĀ, 9, 21.1 svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam /
TĀ, 9, 25.1 niyamaśca tathārūpabhāsanāmātrasārakaḥ /
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 16, 281.2 gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim //
TĀ, 17, 26.2 anābhāsitatadvastubhāsanāya niyujyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 22.2 bhāsanādgamanāccaiva bhagasaṃjñā prakīrtitā //