Occurrences

Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Agastīyaratnaparīkṣā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 36.1 bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ yathāvadānarca tadāyuṣe saḥ /
Mahābhārata
MBh, 12, 325, 4.5 pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya /
MBh, 15, 40, 13.2 sarve bhāsuradehāste samuttasthur jalāt tataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 36.2 atiyogo 'tisaṃsargaḥ sūkṣmabhāsurabhairavam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 83.2 vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram //
BKŚS, 12, 14.1 tataś carmāsikeyūrahārādikarabhāsuraḥ /
BKŚS, 12, 20.1 atha mām abhivādyāsāv ulkāsaṃghātabhāsuraḥ /
BKŚS, 15, 101.1 tato mānasavegau dvau vikarālāsibhāsurau /
BKŚS, 20, 123.1 tataḥ puruṣam adrākṣam arkamaṇḍalabhāsuram /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kirātārjunīya
Kir, 5, 5.1 maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ /
Kir, 16, 40.1 prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ /
Matsyapurāṇa
MPur, 113, 50.2 tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ //
MPur, 114, 79.2 indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat //
MPur, 121, 30.1 dṛśyate bhāsurā rātrau devī tripathagā tu sā /
MPur, 128, 15.1 tasmānnaktaṃ punaḥ śuklā hyāpo dṛśyanti bhāsurāḥ /
MPur, 159, 42.3 kanakabhūṣaṇa bhāsuradinakaracchāya //
Bhāratamañjarī
BhāMañj, 5, 425.1 tataḥ siddhāṃ dadṛśatuḥ śāṇḍilīṃ nāma bhāsurām /
BhāMañj, 5, 624.1 tasmindivyarathārūḍhe dīptāstre bhāsuratviṣi /
BhāMañj, 6, 322.1 namaḥ pracaṇḍacakrāgraprabhābhāsurabāhave /
BhāMañj, 7, 631.1 daśahastaparīṇāhaṃ dadhāno bhāsuraṃ dhanuḥ /
Kathāsaritsāgara
KSS, 5, 2, 186.1 strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām /
Rasaprakāśasudhākara
RPSudh, 6, 2.2 sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //
RPSudh, 7, 14.1 tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam /
RPSudh, 7, 23.2 aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //
Rasaratnasamuccaya
RRS, 3, 71.1 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
RRS, 4, 21.2 masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //
RRS, 4, 28.1 aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /
RRS, 5, 80.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
Rasendracūḍāmaṇi
RCūM, 11, 32.2 svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //
RCūM, 12, 14.2 masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //
RCūM, 12, 21.1 aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /
RCūM, 14, 85.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
Rasārṇava
RArṇ, 11, 186.0 pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //
Ānandakanda
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 2, 1, 49.2 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //
Agastīyaratnaparīkṣā
AgRPar, 1, 27.1 jīmūte śucirūpaṃ syāt kare pāṭalabhāsuram /
Kokilasaṃdeśa
KokSam, 1, 40.1 tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
KokSam, 1, 66.1 vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 37.1 bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā /
SkPur (Rkh), Revākhaṇḍa, 16, 8.1 vidyutprabhābhāsurabhīṣaṇāṅgaḥ ka eṣa cikrīḍati bhūtalasthaḥ /