Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Agastīyaratnaparīkṣā

Bṛhatkathāślokasaṃgraha
BKŚS, 10, 83.2 vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram //
Daśakumāracarita
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
Matsyapurāṇa
MPur, 114, 79.2 indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat //
Rasaprakāśasudhākara
RPSudh, 6, 2.2 sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //
RPSudh, 7, 14.1 tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam /
RPSudh, 7, 23.2 aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //
Rasaratnasamuccaya
RRS, 3, 71.1 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
RRS, 4, 21.2 masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //
RRS, 4, 28.1 aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /
RRS, 5, 80.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
Rasendracūḍāmaṇi
RCūM, 11, 32.2 svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //
RCūM, 12, 14.2 masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //
RCūM, 12, 21.1 aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /
RCūM, 14, 85.1 nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
Ānandakanda
ĀK, 2, 1, 49.2 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //
Agastīyaratnaparīkṣā
AgRPar, 1, 27.1 jīmūte śucirūpaṃ syāt kare pāṭalabhāsuram /