Occurrences

Bṛhadāraṇyakopaniṣad
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Haribhaktivilāsa
Paraśurāmakalpasūtra
Tarkasaṃgraha

Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 14.9 tasyā āhutyai puruṣo bhāsvaravarṇaḥ sambhavati //
Buddhacarita
BCar, 6, 13.1 mukuṭāddīpakarmāṇaṃ maṇimādāya bhāsvaram /
BCar, 12, 53.2 sthānaṃ bhāsvaramāpnoti deveṣvābhāsvareṣu saḥ //
Mahābhārata
MBh, 1, 11, 11.5 svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ /
MBh, 1, 69, 45.2 bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat //
MBh, 1, 115, 25.4 divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ //
MBh, 1, 181, 25.15 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram /
MBh, 1, 219, 3.7 tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat //
MBh, 1, 219, 4.1 svatejobhāsvaraṃ cakram utsasarja janārdanaḥ /
MBh, 2, 3, 21.1 pratighnatīva prabhayā prabhām arkasya bhāsvarām /
MBh, 2, 7, 1.2 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā /
MBh, 2, 8, 33.2 sarve bhāsvaradehāśca sarve ca virajo'mbarāḥ //
MBh, 2, 10, 4.1 raśmivatī bhāsvarā ca divyagandhā manoramā /
MBh, 2, 11, 11.1 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ /
MBh, 2, 53, 21.1 sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ /
MBh, 3, 131, 29.2 eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati //
MBh, 3, 155, 65.1 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ /
MBh, 3, 170, 2.1 drumai ratnamayaiścaitrair bhāsvaraiś ca patatribhiḥ /
MBh, 3, 275, 19.1 rājā daśarathaścaiva divyabhāsvaramūrtimān /
MBh, 3, 296, 41.1 nīlabhāsvaravarṇaiśca pādapair upaśobhitam /
MBh, 5, 184, 18.2 aṣṭau sadṛśarūpāste sarve bhāsvaramūrtayaḥ //
MBh, 6, 45, 42.2 āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ //
MBh, 6, 60, 13.1 bhīmasya ca raṇe rājan dhanuścicheda bhāsvaram /
MBh, 6, 74, 22.2 āruroha rathaṃ rājaṃścitrasenasya bhāsvaram //
MBh, 7, 13, 67.1 rukmapakṣāntare saktastasmiṃścarmaṇi bhāsvare /
MBh, 7, 28, 14.2 abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram //
MBh, 7, 31, 63.1 dhṛṣṭadyumno 'pyasivaraṃ carma cādāya bhāsvaram /
MBh, 7, 57, 36.2 pārvatyā sahitaṃ devaṃ bhūtasaṃghaiśca bhāsvaraiḥ //
MBh, 7, 69, 39.2 evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram /
MBh, 7, 69, 62.2 mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram /
MBh, 7, 78, 19.1 idam aṅgirase prādād deveśo varma bhāsvaram /
MBh, 7, 90, 29.2 asiṃ jagrāha samare śatacandraṃ ca bhāsvaram //
MBh, 7, 91, 16.2 rathenādityavarṇena bhāsvareṇa patākinā //
MBh, 7, 91, 26.2 urasā dhārayanniṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram //
MBh, 7, 96, 5.1 sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān /
MBh, 7, 101, 60.2 anyat kārmukam ādāya bhāsvaraṃ vegavattaram //
MBh, 7, 107, 34.2 bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho //
MBh, 7, 143, 40.1 āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram /
MBh, 7, 146, 23.2 āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ //
MBh, 8, 53, 12.1 sa tūttamaujā niśitaiḥ pṛṣatkair vivyādha khaḍgena ca bhāsvareṇa /
MBh, 8, 66, 33.1 mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram /
MBh, 9, 43, 40.1 sarve bhāsvaradehāste catvāraḥ samarūpiṇaḥ /
MBh, 11, 10, 7.2 bhāsvaraṃ deham āsthāya viharantyamarā iva //
MBh, 12, 4, 9.2 sarve bhāsvaradehāśca vyāghrā iva madotkaṭāḥ //
MBh, 12, 175, 24.2 tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ //
MBh, 13, 20, 48.1 atha tāṃ saṃviśan prāha śayane bhāsvare tadā /
MBh, 18, 3, 3.1 teṣu bhāsvaradeheṣu puṇyābhijanakarmasu /
Rāmāyaṇa
Rām, Bā, 15, 22.1 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram /
Rām, Bā, 20, 15.2 te suvāte 'straśastrāṇi śataṃ paramabhāsvaram //
Rām, Bā, 27, 9.2 bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ //
Rām, Bā, 27, 10.2 divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ //
Rām, Bā, 29, 14.1 mānavaṃ paramodāram astraṃ paramabhāsvaram /
Rām, Bā, 30, 8.2 aprameyabalaṃ ghoraṃ makhe paramabhāsvaram //
Rām, Bā, 36, 17.1 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram /
Rām, Bā, 56, 14.1 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram /
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 65, 26.1 tad etan muniśārdūla dhanuḥ paramabhāsvaram /
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Ār, 68, 5.1 tataś citāyā vegena bhāsvaro virajāmbaraḥ /
Rām, Ār, 68, 6.1 vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare /
Rām, Su, 3, 19.1 tāṃ naṣṭatimirāṃ dīpair bhāsvaraiśca mahāgṛhaiḥ /
Rām, Su, 5, 2.2 prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam //
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Rām, Yu, 22, 20.2 bāṇajālāni śūlāni bhāsvarān kūṭamudgarān //
Rām, Yu, 22, 41.1 rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat /
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 45, 38.1 niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā /
Rām, Yu, 50, 3.1 sa hemajālavitataṃ bhānubhāsvaradarśanam /
Rām, Yu, 57, 26.2 bhūṣaṇaiśca babhau meruḥ prabhābhir iva bhāsvaraḥ //
Rām, Yu, 59, 4.1 sa bhāskarasahasrasya saṃghātam iva bhāsvaram /
Rām, Yu, 72, 33.1 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca /
Rām, Yu, 88, 7.1 tataścakrāṇi niṣpetur bhāsvarāṇi mahānti ca /
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Rām, Utt, 68, 17.1 āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 9.2 pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram //
AHS, Utt., 12, 31.1 bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 536.2 mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram //
BKŚS, 18, 607.2 gatvā narendram adrākṣaṃ surendram iva bhāsvaram //
BKŚS, 20, 3.1 rājamārge mayā dṛṣṭā vṛddhā strī bhāsvaraprabhā /
Harivaṃśa
HV, 13, 7.1 lokāḥ sanātanā nāma yatra tiṣṭhanti bhāsvarāḥ /
HV, 22, 5.1 tasya śakro dadau prīto rathaṃ paramabhāsvaram /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kūrmapurāṇa
KūPur, 1, 8, 5.2 svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām //
Liṅgapurāṇa
LiPur, 1, 17, 33.2 vivādaśamanārthaṃ hi prabodhārthaṃ ca bhāsvaram //
LiPur, 1, 46, 34.1 ete janapadāḥ sapta krauñcadvīpeṣu bhāsvarāḥ /
LiPur, 1, 52, 43.2 indragopapratīkāśaṃ jāyate bhāsvaraṃ tu tat //
LiPur, 1, 59, 19.2 tasmānnaktaṃ punaḥ śuklā āpo dṛśyanti bhāsvarāḥ //
LiPur, 1, 59, 43.1 ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam /
LiPur, 1, 61, 6.1 sūryācandramasordivye maṇḍale bhāsvare khage /
LiPur, 1, 66, 67.1 toṣitastena viprendraḥ prītaḥ paramabhāsvaram /
LiPur, 1, 70, 267.2 svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām //
Matsyapurāṇa
MPur, 124, 112.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
MPur, 128, 27.2 ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam //
MPur, 128, 38.1 sūryācandramasordivye maṇḍale bhāsvare khage /
MPur, 136, 45.1 te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ /
MPur, 150, 89.1 rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ /
MPur, 150, 212.2 kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ //
MPur, 154, 2.2 daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ //
MPur, 161, 43.2 raśmivatī bhāsvarā ca divyagandhamanoramā //
Suśrutasaṃhitā
Su, Utt., 7, 43.2 surarṣigandharvamahoragāṇāṃ saṃdarśanenāpi ca bhāsvarāṇām //
Su, Utt., 18, 29.1 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 3, 1.0 rūpaṃ bhāsvaraṃ śuklaṃ ca sparśa uṣṇa eva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
Viṣṇupurāṇa
ViPur, 2, 8, 98.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
Śatakatraya
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
Bhāratamañjarī
BhāMañj, 1, 479.2 ambālikāṃ samabhyāyātsāpi taṃ vīkṣya bhāsvaram //
BhāMañj, 5, 187.1 uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ /
BhāMañj, 5, 377.3 svaprabhābhāsvarair divyairjanairyuktaṃ rasātalam //
BhāMañj, 5, 466.1 sarvadevamaye tasya śarīre bhāsvaratviṣaḥ /
BhāMañj, 5, 605.2 prātaḥ śrīmānsvayaṃ rāmo bhāsvaraḥ pratyadṛśyata //
BhāMañj, 6, 266.1 tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ /
BhāMañj, 7, 200.1 sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi /
BhāMañj, 8, 211.1 athonmamātha bāṇena dhvajaṃ kanakabhāsvaram /
BhāMañj, 13, 1389.2 dadarśa maṇiparyaṅke vṛddhāṃ bhāsvarabhūṣaṇām //
BhāMañj, 13, 1551.2 bhāsvarābharaṇasmerānnarānsukṛtaśālinaḥ //
Garuḍapurāṇa
GarPur, 1, 18, 15.1 mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
GarPur, 1, 75, 7.1 karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagrabhāsvaradivākarasuprakāśam /
Kathāsaritsāgara
KSS, 4, 1, 72.1 kṣaṇācca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
KSS, 5, 2, 238.1 sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe /
KSS, 5, 3, 44.1 so 'pi prāptastad adrākṣīnmāṇikyastambhabhāsvaram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 27.0 prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
Ratnadīpikā
Ratnadīpikā, 2, 3.1 jīmūtaṃ pariśuklābhaṃ karau pāṭalabhāsvaram /
Ratnadīpikā, 2, 3.2 matsyaṃ śvetaṃ tu tadvacca phaṇīndre nīlabhāsvaram //
Rājanighaṇṭu
RājNigh, 2, 11.1 śātakumbhanibhabhūmibhāsvaraṃ svarṇareṇunicitaṃ vidhānavat /
RājNigh, Prabh, 156.1 itthaṃ vanyamahīruhāhvayaguṇābhikhyānamukhyānayā bhaṅgyā bhaṅguritābhidhāntaramahābhogaśriyā bhāsvaram /
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Skandapurāṇa
SkPur, 8, 4.1 vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram /
SkPur, 10, 2.1 tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām /
SkPur, 19, 1.3 samāpayitvā ca punastapastepe ca bhāsvaram //
Tantrāloka
TĀ, 17, 85.2 śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ //
TĀ, 17, 104.1 jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet /
Haribhaktivilāsa
HBhVil, 5, 173.1 suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 19.5 bhāsvaraśuklaṃ tejasi //