Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Mṛgendraṭīkā
Ratnadīpikā

Mahābhārata
MBh, 1, 69, 45.2 bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat //
MBh, 1, 219, 3.7 tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat //
MBh, 8, 66, 33.1 mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram /
Rāmāyaṇa
Rām, Bā, 15, 22.1 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram /
Rām, Bā, 30, 8.2 aprameyabalaṃ ghoraṃ makhe paramabhāsvaram //
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Liṅgapurāṇa
LiPur, 1, 17, 33.2 vivādaśamanārthaṃ hi prabodhārthaṃ ca bhāsvaram //
LiPur, 1, 52, 43.2 indragopapratīkāśaṃ jāyate bhāsvaraṃ tu tat //
LiPur, 1, 59, 43.1 ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam /
Matsyapurāṇa
MPur, 124, 112.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
MPur, 128, 27.2 ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 3, 1.0 rūpaṃ bhāsvaraṃ śuklaṃ ca sparśa uṣṇa eva //
Viṣṇupurāṇa
ViPur, 2, 8, 98.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 27.0 prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam //
Ratnadīpikā
Ratnadīpikā, 2, 3.1 jīmūtaṃ pariśuklābhaṃ karau pāṭalabhāsvaram /
Ratnadīpikā, 2, 3.2 matsyaṃ śvetaṃ tu tadvacca phaṇīndre nīlabhāsvaram //