Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Śukasaptati
Haṃsadūta
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 16.1 bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet //
BaudhDhS, 1, 3, 16.1 bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet //
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 2, 17, 16.3 bhikṣābalipariśrāntaḥ paścād bhavati bhikṣuka iti //
BaudhDhS, 2, 18, 4.2 brāhmaṇānāṃ śālīnayāyāvarāṇām apavṛtte vaiśvadeve bhikṣāṃ lipseta //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 49.1 bhavati bhikṣāṃ dehīti brāhmaṇo bhikṣeta //
BaudhGS, 2, 5, 50.1 bhikṣāṃ bhavati dehīti rājanyaḥ //
BaudhGS, 2, 5, 51.1 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 5, 1.6 etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti /
Chāndogyopaniṣad
ChU, 1, 10, 5.2 sāgra eva subhikṣā babhūva /
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 8, 8, 5.3 pretasya śarīraṃ bhikṣayā vasanenālaṃkāreṇeti saṃskurvanti /
Gautamadharmasūtra
GautDhS, 1, 3, 13.1 bhikṣārthī grāmam iyāt //
GautDhS, 1, 5, 16.1 svastivācya bhikṣādānam appūrvam //
Gopathabrāhmaṇa
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 12.0 athāha bhikṣācaryaṃ careti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 39.0 bhavatpūrvayā brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti //
JaimGS, 1, 12, 40.0 bhavanmadhyamayā rājanyo bhikṣāṃ bhavati dehīti //
JaimGS, 1, 12, 41.0 bhavadantyayā vaiśyo dehi bhikṣāṃ bhavatīti //
JaimGS, 2, 5, 22.0 caturthyāṃ bhikṣām āvartayeran //
JaimGS, 2, 5, 24.0 kālaṃ ca yāvad ākāṅkṣeyur bhikṣayānusaṃtareyuḥ //
Kauśikasūtra
KauśS, 7, 8, 16.0 bhavati bhikṣāṃ dehīti brāhmaṇaś caret //
KauśS, 7, 8, 17.0 bhikṣāṃ bhavatī dadātv iti kṣatriyaḥ //
KauśS, 7, 8, 18.0 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
KauśS, 11, 4, 15.0 bhikṣāṃ kārayati //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 12.2 ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 1.0 atra bhikṣācaryacaraṇam //
PārGS, 2, 5, 11.0 daṇḍadhāraṇamagniparicaraṇaṃ guruśuśrūṣā bhikṣācaryā //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 3, 12, 8.0 saṃvatsaraṃ bhikṣācaryam caretsvakarma parikīrtayan //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 7.1 saptāgārāṇy asaṃkalpitāni cared bhikṣām //
VasDhS, 10, 21.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
VasDhS, 11, 68.1 bhavatpūrvāṃ brāhmaṇo bhikṣāṃ yācet //
VasDhS, 14, 16.2 udyatām āhṛtāṃ bhikṣāṃ purastād apracoditām /
VasDhS, 16, 33.1 nagno muṇḍaḥ kapālī ca bhikṣārthī kṣutpipāsitaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
VārGS, 17, 21.0 bhikṣāṃ pradāya sāyaṃbhojanam eva prātar āśet //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 25.0 sarvaṃ lābham āharan gurave sāyaṃ prātar amatreṇa bhikṣācaryaṃ cared bhikṣamāṇo 'nyatrāpapātrebhyo 'bhiśastāc ca //
ĀpDhS, 1, 7, 14.0 gurusamavāye bhikṣāyām utpannāyāṃ yam anubaddhas tadadhīnā bhikṣā //
ĀpDhS, 1, 7, 14.0 gurusamavāye bhikṣāyām utpannāyāṃ yam anubaddhas tadadhīnā bhikṣā //
ĀpDhS, 1, 19, 7.0 śuddhā bhikṣā bhoktavyaikakuṇikau kāṇvakutsau tathā puṣkarasādiḥ //
ĀpDhS, 1, 19, 13.2 udyatām āhṛtāṃ bhikṣāṃ purastād apraveditām /
ĀpDhS, 1, 24, 15.0 ko 'bhiśastāya bhikṣām iti saptāgārāṇi caret //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 28, 19.1 dāravyatikramī kharājinaṃ bahirloma paridhāya dāravyatikramiṇe bhikṣām iti saptāgārāṇi caret /
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 8.1 bhavān bhikṣāṃ dadātv iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 8.0 aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 14, 20.0 brahmacāriṇe vā bhikṣāṃ dadyāt //
Ṛgveda
ṚV, 1, 162, 12.2 ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu //
Aṣṭasāhasrikā
ASāh, 11, 11.1 punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 17.0 bhikṣāsenādāyeṣu ca //
Aṣṭādhyāyī, 4, 2, 38.0 bhikṣādibhyo 'ṇ //
Buddhacarita
BCar, 8, 57.2 pradātumevābhyucito na yācituṃ kathaṃ sa bhikṣāṃ parataścariṣyati //
BCar, 10, 13.2 cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
Lalitavistara
LalVis, 3, 28.29 sthūlabhikṣaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 1, 109.2 bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 13, 26.2 pratigrahīṣye bhikṣāṃ tu yadi kaścit pradāsyati //
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 57, 68.89 sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai /
MBh, 1, 104, 17.9 na tasya bhikṣā dātavyā viprarūpī bhaviṣyati /
MBh, 1, 104, 18.1 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ /
MBh, 1, 122, 15.8 kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm /
MBh, 1, 145, 6.6 tathārdhabhāgaṃ bhīmasya bhikṣānnasya nṛpottama //
MBh, 1, 182, 1.3 tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau /
MBh, 1, 182, 1.5 amba bhikṣeyam ānītetyāhatur bhīmaphalgunau //
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 3, 2, 1.3 vanaṃ yiyāsatāṃ viprās tasthur bhikṣābhujo 'grataḥ /
MBh, 3, 90, 19.2 bhikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye /
MBh, 3, 186, 39.2 bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ //
MBh, 3, 197, 17.2 bhikṣām ādāya viprāya nirjagāma yaśasvinī //
MBh, 3, 222, 32.2 bhikṣābaliśrāddham iti sthālīpākāś ca parvasu /
MBh, 3, 284, 29.2 yadi māṃ balavṛtraghno bhikṣārtham upayāsyati //
MBh, 3, 284, 39.1 so 'haṃ dattvā maghavate bhikṣām etām anuttamām /
MBh, 3, 287, 6.2 bhikṣām icchāmyahaṃ bhoktuṃ tava gehe vimatsara //
MBh, 3, 293, 23.1 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ /
MBh, 5, 112, 17.1 pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ /
MBh, 5, 113, 3.2 nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām //
MBh, 5, 114, 19.2 kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam //
MBh, 9, 47, 33.2 tām abhyetyābravīd devo bhikṣām icchāmyahaṃ śubhe //
MBh, 12, 49, 32.2 sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye //
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 68.2 bhikṣām anyām āhareti na caitat kartum arhasi /
MBh, 12, 162, 31.1 tasya kṣayam upāgamya tato bhikṣām ayācata /
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 221, 56.1 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate /
MBh, 12, 269, 9.2 atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ //
MBh, 12, 329, 44.3 aditiṃ cāvocad bhikṣāṃ dehīti /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 13, 24, 28.2 bhikṣāvṛttiḥ kriyāvāṃśca sa rājan ketanakṣamaḥ //
MBh, 13, 25, 5.1 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam /
MBh, 13, 100, 14.1 evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye /
MBh, 13, 107, 66.1 nityam agniṃ paricared bhikṣāṃ dadyācca nityadā /
MBh, 14, 46, 13.1 ā mūlaphalabhikṣābhir arced atithim āgatam /
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 15, 38, 2.2 bhikṣām upāgato bhoktuṃ tam ahaṃ paryatoṣayam //
MBh, 15, 46, 12.2 kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ /
Manusmṛti
ManuS, 2, 50.2 bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet //
ManuS, 3, 94.2 bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe //
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 3, 96.1 bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam /
ManuS, 4, 248.1 āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām /
ManuS, 6, 7.1 yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
ManuS, 6, 7.2 ammūlaphalabhikṣābhir arcayed āśramāgatān //
ManuS, 6, 34.2 bhikṣābalipariśrāntaḥ pravrajan pretya vardhate //
ManuS, 6, 50.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
ManuS, 6, 56.2 vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret //
ManuS, 8, 93.1 nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ /
Rāmāyaṇa
Rām, Ay, 86, 6.1 apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
Rām, Utt, 2, 22.2 bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām //
Saundarānanda
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 4, 30.2 bhikṣām alabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ //
SaundĀ, 7, 52.1 tasmād bhikṣārthaṃ mama gururito yāvadeva prayātastyaktvā kāṣāyaṃ gṛham ahamitas tāvad eva prayāsye /
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 454.1 ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 8.1 baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt /
BKŚS, 2, 8.1 baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt /
BKŚS, 4, 89.1 bhikṣām ācchidya śiṣyebhyo bubhukṣākṣapitatrapā /
BKŚS, 22, 208.2 bhikṣāvelāpadeśena tam āmantryoccacāla sā //
BKŚS, 22, 275.2 mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt //
BKŚS, 22, 276.1 gṛhād gṛhītabhikṣā ca niryāya paricārikā /
Daśakumāracarita
DKCar, 2, 2, 272.1 asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat //
DKCar, 2, 6, 241.1 bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ praviśya tāṃ dadarśa //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
Divyāvadāna
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 4, 6.0 yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 4, 9.0 jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 4, 47.0 sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti //
Divyāv, 4, 49.0 tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Divyāv, 7, 34.0 tasyāśca bhikṣāyāmāyāsaḥ sampannaḥ //
Divyāv, 7, 182.0 tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdaḥ śrutaḥ //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 18, 140.1 gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru //
Harivaṃśa
HV, 22, 23.1 anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā /
HV, 23, 151.1 sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ /
Kumārasaṃbhava
KumSaṃ, 6, 88.1 ehi viśvātmane vatse bhikṣāsi parikalpitā /
Kūrmapurāṇa
KūPur, 1, 2, 43.1 bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
KūPur, 1, 15, 118.2 cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha //
KūPur, 1, 33, 25.2 bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ //
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 2, 11, 74.1 sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
KūPur, 2, 12, 5.2 bhikṣāhāro guruhito vīkṣamāṇo gurur mukham //
KūPur, 2, 12, 52.1 bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
KūPur, 2, 12, 54.2 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
KūPur, 2, 16, 82.3 sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet //
KūPur, 2, 18, 113.1 hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ /
KūPur, 2, 18, 114.1 bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam /
KūPur, 2, 18, 116.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
KūPur, 2, 28, 27.2 kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi //
KūPur, 2, 29, 5.2 vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret //
KūPur, 2, 29, 6.2 bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ //
KūPur, 2, 31, 65.2 carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān //
KūPur, 2, 31, 68.2 kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ //
KūPur, 2, 31, 71.2 aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ //
KūPur, 2, 31, 90.1 gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute /
KūPur, 2, 32, 41.2 saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ //
KūPur, 2, 37, 12.2 cacāra hariṇā bhikṣāṃ māyayā mohayan jagat //
KūPur, 2, 37, 33.2 vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārthaḥ parameśvaraḥ //
KūPur, 2, 37, 102.1 āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ /
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //
Liṅgapurāṇa
LiPur, 1, 89, 22.1 bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ /
LiPur, 2, 1, 12.2 bhaktiyogaṃ samāpanno bhikṣāmātraṃ hi tatra vai //
Nāradasmṛti
NāSmṛ, 2, 1, 183.1 nagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 288.1 daśāhaṃ dvādaśāhaṃ vā yatra bhikṣā na labhyate /
PABh zu PāśupSūtra, 1, 9, 289.1 caturakṣarasaṃyuktāṃ bhikṣāṃ tu samudāharet /
PABh zu PāśupSūtra, 1, 9, 290.1 na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ /
PABh zu PāśupSūtra, 5, 14, 1.0 bhikṣāṇāṃ samūho bhaikṣyaṃ kāpotavat //
PABh zu PāśupSūtra, 5, 14, 4.0 bhikṣāvacanād abhaikṣyapratiṣedhaḥ //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 34, 94.0 yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati //
Suśrutasaṃhitā
Su, Utt., 37, 19.1 utsannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 28.2, 1.2 yathā bhikṣāmātraṃ labhyate nānyo viśeṣa iti /
Tantrākhyāyikā
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.3 aśakto 'pyagraṃ bhikṣāṃ vā sodakaṃ dattvā śeṣaṃ bhuñjīta /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 3, 9, 5.2 anujñātaśca bhikṣānnam aśnīyādguruṇā tataḥ //
ViPur, 3, 9, 11.1 bhikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ /
ViPur, 3, 9, 21.2 bhikṣābalipradānaṃ ca śastamasya nareśvara //
ViPur, 3, 9, 29.2 kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭedgṛhān //
ViPur, 3, 9, 32.2 viprastu bhikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān //
ViPur, 3, 11, 66.1 dadyācca bhikṣātritayaṃ parivrāḍbrahmacāriṇām /
ViPur, 5, 7, 57.2 prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām //
Viṣṇusmṛti
ViSmṛ, 57, 11.1 āhūyābhyudyatāṃ bhikṣāṃ purastād anucoditām /
ViSmṛ, 59, 14.1 bhikṣāṃ ca bhikṣave dadyāt //
ViSmṛ, 59, 15.1 arcitabhikṣādānena godānaphalam āpnoti //
ViSmṛ, 67, 27.1 bhikṣāṃ ca dadyāt //
ViSmṛ, 96, 2.1 ātmanyagnīn āropya bhikṣārthaṃ grāmam iyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 108.1 satkṛtya bhikṣave bhikṣā dātavyā savratāya ca /
YāSmṛ, 3, 58.2 ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet //
YāSmṛ, 3, 243.1 śiraḥkapālī dhvajavān bhikṣāśī karma vedayan /
Śatakatraya
ŚTr, 3, 16.1 bhikṣāśataṃ tad api nīrasam ekavāraṃ śayyā ca bhūḥ parijano nijadehamātram /
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
ŚTr, 3, 57.1 aśnīmahi vayaṃ bhikṣām āśāvāso vasīmahi /
ŚTr, 3, 68.2 kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyāpaṅktiṣu pāṇipātrapatitāṃ bhikṣām apekṣāmahe //
ŚTr, 3, 99.2 sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtairbhikṣāvastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe //
ŚTr, 3, 101.1 bhikṣāśī janamadhyasaṅgarahitaḥ svāyattaceṣṭaḥ sadā hānādānaviraktamārganirataḥ kaścit tapasvī sthitaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 11, 18, 18.1 bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret /
BhāgPur, 11, 18, 24.1 puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret /
Bhāratamañjarī
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 811.1 bhikṣānnaṃ te samāhṛtya sadā mātre nyavedayan /
BhāMañj, 1, 1018.1 bhikṣābhujo vipraveśāḥ kumbhakāraniveśane /
BhāMañj, 13, 53.1 na kadācicchruto 'smābhiḥ kila bhikṣāśano nṛpaḥ /
BhāMañj, 13, 595.1 kṣutkṣāmakukṣistatrāpi munirbhikṣāmayācata /
BhāMañj, 13, 1636.1 bhikṣāpātre nipatitaṃ tadreṇu brahmacāriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 49, 5.1 bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
GarPur, 1, 50, 76.1 bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam /
GarPur, 1, 50, 78.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
GarPur, 1, 96, 19.2 satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca //
GarPur, 1, 103, 3.1 sarvārāmaṃ parivrajya bhikṣārtho grāmamāśrayet /
GarPur, 1, 121, 9.1 saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ /
Hitopadeśa
Hitop, 1, 115.7 sa ca bhojanāvaśiṣṭabhikṣānnasahitaṃ bhikṣāpātraṃ nāgadantake 'vasthāpya svapiti /
Hitop, 1, 115.7 sa ca bhojanāvaśiṣṭabhikṣānnasahitaṃ bhikṣāpātraṃ nāgadantake 'vasthāpya svapiti /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Kathāsaritsāgara
KSS, 1, 6, 77.2 na bhikṣāmapyadātkaściddaridrasyālasasya ca //
KSS, 3, 1, 31.1 sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ /
KSS, 3, 1, 32.1 praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe /
KSS, 3, 1, 32.2 sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām //
KSS, 3, 1, 34.1 gṛhītabhikṣaśca tato jagāma nilayaṃ nijam /
KSS, 3, 4, 134.1 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
KSS, 3, 4, 135.2 tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha //
KSS, 5, 1, 92.2 dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām //
KSS, 5, 1, 99.1 aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ /
KSS, 5, 1, 100.1 ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ /
KSS, 5, 1, 150.2 brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ //
KSS, 5, 1, 208.1 kadāciccātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam /
Kṛṣiparāśara
KṛṣiPar, 1, 82.2 asamartho hi kṛṣako bhikṣāṃ prāpnoti mānavaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.1 bhikṣācaryāprakāramāha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 326.0 ayamarthaḥ bhikṣāpravartanāvākye varṇakrameṇa ādimadhyāvasāneṣu bhavacchabdaḥ prayojyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.3 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 333.0 iti tadupanayanāṅgabhikṣāviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.3 dhārayedbrahmacaryaṃ ca bhikṣānnāśī gurau vasan //
Rasārṇava
RArṇ, 2, 122.2 bhramenmādhukarīṃ bhikṣāṃ susiddhe tu mahārase //
Skandapurāṇa
SkPur, 6, 3.1 sa devaveśmani tadā bhikṣārtham agamad dvijāḥ /
SkPur, 6, 3.2 na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ //
SkPur, 6, 4.2 tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām //
SkPur, 6, 7.2 sakṛdrājāno bruvate sakṛdbhikṣā pradīyate //
Śukasaptati
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 2, 3.24 kathayanti na yācante bhikṣāhārā gṛhe gṛhe /
Śusa, 5, 13.2 teṣāmāmaraṇaṃ bhikṣā prāyaścittaṃ vinirmitam //
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 52.1 dadyāc ca bhikṣātritayaṃ parivrāḍ brahmacāriṇām /
ParDhSmṛti, 12, 66.2 setubandhapathe bhikṣāṃ cāturvarṇyāt samācaret //
ParDhSmṛti, 12, 68.1 gṛhadvāreṣu tiṣṭhāmi bhikṣārthī brahmaghātakaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 18.1 na caikākī bhikṣārthamantargṛhaṃ praviśaty anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 12.1 bhikṣārthī saṃcared grāmaṃ nāvā yatraiva tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 126, 15.2 saṃskṛtya dadate bhikṣāṃ phalaṃ tasya tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 126, 16.1 yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam /
SkPur (Rkh), Revākhaṇḍa, 126, 16.2 sā bhikṣā meruṇā tulyā tajjalaṃ sāgaropamam //
SkPur (Rkh), Revākhaṇḍa, 156, 30.1 bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 20.2 bhikṣāmātrapradānena tatphalaṃ śivayoginām //
SkPur (Rkh), Revākhaṇḍa, 212, 2.2 ekaśālāṃ gato grāmaṃ bhikṣārthī kṣutpipāsitaḥ //