Occurrences

Mahābhārata
Saundarānanda
Divyāvadāna
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 12, 308, 34.1 tadvad bhagavatā tena śikhāproktena bhikṣuṇā /
MBh, 12, 308, 174.2 jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā //
MBh, 12, 313, 39.2 tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā //
Saundarānanda
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 13, 18.2 ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā //
Divyāvadāna
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 3, 5.0 ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṃ nāgānāṃ phaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṣyāmi //
Divyāv, 12, 192.1 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 424.1 tena śrutam yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti //
Divyāv, 13, 475.1 tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ vā //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 18, 158.1 paścādbhikṣuṇā pravrājitaḥ //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 617.1 tatastena bhikṣuṇābhihita ekaikena eṣāṃ karmaṇāmācaraṇānna pravrajyārho bhavasi prāgeva samastānām //
Divyāv, 18, 620.1 tatastenāpi bhikṣuṇā anupūrveṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 18, 637.1 tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti //
Divyāv, 18, 638.1 paścāt tena bhikṣuṇā tasya puruṣasya śiro muṇḍāpayitvā kāṣāyāṇi vastrāṇi dattāni //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 19, 248.1 bhagavānāha na bhikṣuṇā āgārikasya purastāt ṛddhirvidarśayitavyā //
Kathāsaritsāgara
KSS, 6, 2, 8.1 tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //