Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Āryāsaptaśatī
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 16.3 bhikṣābalipariśrāntaḥ paścād bhavati bhikṣuka iti //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 12.0 yathārhaṃ bhikṣukānatithīṃśca saṃbhajeran //
Vasiṣṭhadharmasūtra
VasDhS, 8, 16.2 evaṃ gṛhastham āśritya sarve jīvanti bhikṣukāḥ //
VasDhS, 21, 34.1 bhikṣukair vānaprasthavat somavṛddhivardhanaṃ svaśāstrasaṃskāraś ca svaśāstrasaṃskāraś ceti //
Arthaśāstra
ArthaŚ, 4, 1, 62.1 kuśīlavaiścāraṇā bhikṣukāśca vyākhyātāḥ //
ArthaŚ, 4, 1, 65.2 bhikṣukān kuhakāṃścānyān vārayed deśapīḍanāt //
ArthaŚ, 4, 13, 5.1 bhikṣukavaidehakau mattonmattau balād āpadi cātisaṃnikṛṣṭāḥ pravṛttapraveśāś cādaṇḍyāḥ anyatra pratiṣedhāt //
Carakasaṃhitā
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Mahābhārata
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 5, 123, 21.1 bhikṣukau vicariṣyete śocantau pṛthivīm imām /
MBh, 9, 49, 5.1 tato 'bhyetya mahārāja yogam āsthāya bhikṣukaḥ /
MBh, 10, 9, 29.3 bhikṣukau vicariṣyete śocantau pṛthivīm imām //
MBh, 12, 9, 22.2 atītapātrasaṃcāre kāle vigatabhikṣuke //
MBh, 12, 12, 9.2 apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ //
MBh, 12, 15, 12.1 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 18, 29.1 tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt /
MBh, 12, 18, 29.2 ṛjustu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam //
MBh, 12, 69, 49.1 bhikṣukāṃścākrikāṃścaiva kṣībonmattān kuśīlavān /
MBh, 12, 110, 18.3 pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ //
MBh, 12, 121, 45.1 bhikṣukāḥ prāḍvivākāśca mauhūrtā daivacintakāḥ /
MBh, 12, 234, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 237, 36.2 apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 12, 308, 45.2 rājarṣibhikṣukācāryā mucyante kena hetunā //
MBh, 12, 321, 1.2 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ /
MBh, 13, 133, 11.1 dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api /
MBh, 14, 45, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 14, 46, 28.3 abhipūjitalābhāddhi vijugupseta bhikṣukaḥ //
Manusmṛti
ManuS, 3, 243.1 brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam /
ManuS, 6, 51.2 ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet //
ManuS, 8, 360.1 bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā /
ManuS, 11, 2.1 na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān /
Rāmāyaṇa
Rām, Ay, 27, 31.1 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam /
Divyāvadāna
Divyāv, 1, 416.0 asmāt parāntakeṣu janapadeṣvalpabhikṣukam //
Divyāv, 1, 442.0 pañca praśnāṃśca pṛccha asmāt parāntakeṣu bhadanta janapadeṣu alpabhikṣukam //
Kāmasūtra
KāSū, 1, 2, 37.2 na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante /
KāSū, 1, 5, 25.1 rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi /
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
Kūrmapurāṇa
KūPur, 1, 2, 39.2 gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam //
KūPur, 1, 2, 42.2 samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
KūPur, 1, 2, 44.1 brahmacārivanasthānāṃ bhikṣukāṇāṃ dvijottamāḥ /
KūPur, 1, 16, 50.1 samprāpyāsurarājasya samīpaṃ bhikṣuko hariḥ /
KūPur, 2, 22, 31.1 bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ /
KūPur, 2, 28, 19.1 naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ /
Matsyapurāṇa
MPur, 154, 330.2 kapālī bhikṣuko nagno virūpākṣaḥ sthirakriyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 284.1 aduṣṭāpatitaṃ sādhuṃ bhikṣuko yo vyatikramet /
PABh zu PāśupSūtra, 1, 9, 285.1 tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet /
PABh zu PāśupSūtra, 1, 9, 286.1 akṛte vaiśvadeve tu bhikṣuke gṛhamāgate /
PABh zu PāśupSūtra, 1, 9, 286.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
PABh zu PāśupSūtra, 1, 9, 290.1 na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.1 atha bhikṣukā mokṣārthinaḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāś ceti caturvidhā bhavanti /
Viṣṇusmṛti
ViSmṛ, 59, 18.1 bhukte 'pyanne vidyamāne na bhikṣukaṃ pratyācakṣīta //
ViSmṛ, 81, 19.1 tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet //
ViSmṛ, 96, 5.1 na bhikṣukaṃ bhikṣeta //
Yājñavalkyasmṛti
YāSmṛ, 3, 59.2 rahite bhikṣukair grāme yātrāmātram alolupaḥ //
YāSmṛ, 3, 62.1 kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 12.1 sāyantanaṃ śvastanaṃ vā na saṃgṛhṇīta bhikṣukaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 121.2 brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ //
GarPur, 1, 49, 16.2 samyak ca jñānavairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
GarPur, 1, 103, 4.1 rohite bhikṣukairgrāme yātrāmātram alolupaḥ /
Hitopadeśa
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 108.6 tato 'sau bhikṣukas tatkṣaṇāt suvarṇakalaso bhaviṣyati /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 3.0 snātakā navavidhabhikṣukāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 8.2 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
Āryāsaptaśatī
Āsapt, 2, 477.1 racite nikuñjapatrair bhikṣukapātre dadāti sāvajñam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 50.1 vaiśvadeve tu samprāpte bhikṣuke gṛham āgate /
ParDhSmṛti, 1, 50.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //