Occurrences

Mahābhārata
Manusmṛti
Divyāvadāna
Kūrmapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Hitopadeśa
Parāśaradharmasaṃhitā

Mahābhārata
MBh, 12, 18, 29.1 tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt /
MBh, 12, 18, 29.2 ṛjustu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam //
Manusmṛti
ManuS, 3, 243.1 brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam /
Divyāvadāna
Divyāv, 1, 442.0 pañca praśnāṃśca pṛccha asmāt parāntakeṣu bhadanta janapadeṣu alpabhikṣukam //
Kūrmapurāṇa
KūPur, 1, 2, 39.2 gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 286.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
Viṣṇusmṛti
ViSmṛ, 59, 18.1 bhukte 'pyanne vidyamāne na bhikṣukaṃ pratyācakṣīta //
ViSmṛ, 81, 19.1 tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet //
ViSmṛ, 96, 5.1 na bhikṣukaṃ bhikṣeta //
Hitopadeśa
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 50.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //